ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [309]  Hetupaccayā  naārammaṇe  pañca  ...  naadhipatiyā sattarasa
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye   pañca  napurejāte  satta  napacchājāte  satta  naāsevane
sattarasa    nakamme    satta   navipāke   sattarasa   nasampayutte   pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [310]    Hetupaccayā    ārammaṇapaccayā    naadhipatiyā    satta
...  napurejāte  tīṇi  napacchājāte  satta  naāsevane  satta  nakamme
satta navipāke satta navippayutte tīṇi.
     [311]  Hetupaccayā  ārammaṇapaccayā  adhipatipaccayā anantarapaccayā
samanantarapaccayā     sahajātapaccayā     aññamaññapaccayā    nissayapaccayā
upanissayapaccayā       purejātapaccayā       napacchājāte       satta
... Naāsevane satta nakamme satta navipāke satta.
     [312] Hetupaccayā ārammaṇapaccayā purejātapaccayā āsevanapaccayā
napacchājāte satta ... Nakamme satta navipāke satta.
     [313]     Hetupaccayā     ārammaṇapaccayā     purejātapaccayā
āsevanapaccayā  kammapaccayā  āhārapaccayā  indriyapaccayā  jhānapaccayā
maggapaccayā      sampayuttapaccayā      vippayuttapaccayā     atthipaccayā
natthipaccayā     vigatapaccayā     avigatapaccayā    napacchājāte    satta
... Navipāke satta.
     [314]  Hetupaccayā  ārammaṇapaccayā  purejātapaccayā kammapaccayā
vipākapaccayā napacchājāte ekaṃ ... Naāsevane ekaṃ.
     [315]  Hetupaccayā  ārammaṇapaccayā  purejātapaccayā kammapaccayā
vipākapaccayā        āhārapaccayā        .pe.       avigatapaccayā
napacchājāte ekaṃ ... Naasevane ekaṃ.
     [316]  Ārammaṇapaccayā  nahetuyā  cattāri  ... Naadhipatiyā satta
Napurejāte   tīṇi   napacchājāte   satta   naāsevane   satta  nakamme
satta navipāke satta najhāne ekaṃ namagge ekaṃ navippayutte tīṇi.
     [317]   Ārammaṇapaccayā   hetupaccayā   naadhipatiyā  satta  ...
Napurejāte  tīṇi  napacchājāte  satta  naāsevane  satta  nakamme  satta
navipāke satta navippayutte tīṇi. Yathā hetumūlakaṃ evaṃ gaṇetabbaṃ.
     [318]  Adhipatipaccayā  naārammaṇe  pañca  ...  naanantare  pañca
nasamanantare     pañca     naaññamaññe    pañca    naupanissaye    pañca
napurejāte  satta  napacchājāte  sattarasa  naāsevane  sattarasa  nakamme
satta    navipāke    sattarasa   nasampayutte   pañca   navippayutte   tīṇi
nonatthiyā   pañca   novigate   pañca   .   adhipatipaccayā   hetupaccayā
saṅkhittaṃ    .    anantarapaccayā   hetupaccayā   samanantarapaccayā   yathā
ārammaṇamūlakaṃ evaṃ vitthāretabbaṃ.
     [319]  Sahajātapaccayā  nahetuyā  cattāri  ... Naārammaṇe pañca
naadhipatiyā     sattarasa     naanantare    pañca    nasamanantare    pañca
naaññamaññe     pañca     naupanissaye    pañca    napurejāte    satta
napacchājāte   sattarasa   naāsevane  sattarasa  nakamme  satta  navipāke
sattarasa   naāhāre   ekaṃ   naindriye  ekaṃ  najhāne  ekaṃ  namagge
ekaṃ    nasampayutte    pañca    navippayutte   tīṇi   nonatthiyā   pañca
novigate pañca.
     [320]   Sahajātapaccayā   hetupaccayā   naārammaṇe   pañca  .
Saṅkhittaṃ   .   ...  navipāke  sattarasa  nasampayutte  pañca  navippayutte
tīṇi    nonatthiyā    pañca    novigate    pañca    .   sahajātapaccayā
hetupaccayā ārammaṇapaccayā. Saṅkhittaṃ.
     [321]   Aññamaññapaccayā   nahetuyā  cattāri  ...  naārammaṇe
ekaṃ  naadhipatiyā  satta  naanantare  ekaṃ  nasamanantare  ekaṃ naupanissaye
ekaṃ    napurejāte   tīṇi   napacchājāte   satta   naāsevane   satta
nakamme   satta   navipāke   satta   naāhāre  ekaṃ  naindriye  ekaṃ
najhāne    ekaṃ    namagge   ekaṃ   nasampayutte   ekaṃ   navippayutte
tīṇi nonatthiyā ekaṃ novigate ekaṃ.
     [322]    Aññamaññapaccayā    hetupaccayā    naārammaṇe   ekaṃ
...  naadhipatiyā  satta  naanantare  ekaṃ  nasamanantare  ekaṃ naupanissaye
ekaṃ  napurejāte  tīṇi  napacchājāte  satta  naāsevane  satta  nakamme
satta    navipāke    satta    nasampayutte    ekaṃ   navippayutte   tīṇi
nonatthiyā   ekaṃ   novigate   ekaṃ   .  aññamaññapaccayā  hetupaccayā
ārammaṇapaccayā naadhipatiyā satta. Saṅkhittaṃ.
     [323]   Nissayapaccayā   nahetuyā   cattāri   .   nissayapaccayā
yathā   sahajātapaccayā   .   upanissayapaccayā   nahetuyā   cattāri  .
Uppanissayapaccayā ārammaṇapaccayasadisaṃ.
     [324]  Purejātapaccayā  nahetuyā  cattāri  ... Naadhipatiyā satta
napacchājāte   satta   naāsevane   satta   nakamme   satta   navipāke
Satta    najhāne    ekaṃ    namagge   ekaṃ   .pe.   purejātapaccayā
hetupaccayā .pe.
     [325]  Āsevanapaccayā  nahetuyā  cattāri  ... Naadhipatiyā satta
napurejāte   tīṇi   napacchājāte  satta  nakamme  satta  navipāke  satta
namagge ekaṃ navippayutte tīṇi.
     [326]    Āsevanapaccayā    hetupaccayā    naadhipatiyā    satta
...   napurejāte   tīṇi  napacchājāte  satta  nakamme  satta  navipāke
satta navippayutte tīṇi.
     [327]     Āsevanapaccayā     hetupaccayā     ārammaṇapaccayā
naadhipatiyā   satta  .  saṅkhittaṃ  .  āsevanapaccayā  hetupaccayā  .pe.
Purejātapaccayā    kammapaccayā    āhārapaccayā    .    saṅkhittaṃ  .
... Avigatapaccayā napacchājāte satta ... Navipāke satta .pe.
     [328]  Kammapaccayā  nahetuyā  cattāri  ...  naārammaṇe  pañca
naadhipatiyā     sattarasa     naanantare    pañca    nasamanantare    pañca
naaññamaññe     pañca     naupanissaye    pañca    napurejāte    satta
napacchājāte  sattarasa  naāsevane  sattarasa  navipāke sattarasa naāhāre
ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ  nasampayutte
pañca navippayutte tīṇi nonatthiyā pañca novigate pañca.
     [329]  Kammapaccayā  hetupaccayā  naārammaṇe  pañca. Saṅkhittaṃ.
...    Navipāke    sattarasa   nasampayutte   pañca   navippayutte   tīṇi
Nonatthiyā pañca novigate pañca. Saṅkhittaṃ.
     [330]   Vipākapaccayā  nahetuyā  ekaṃ  ...  naārammaṇe  ekaṃ
naadhipatiyā   ekaṃ   naanantare   ekaṃ   nasamanantare  ekaṃ  naaññamaññe
ekaṃ   naupanissaye   ekaṃ   napurejāte   ekaṃ   napacchājāte   ekaṃ
naāsevane   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ  nasampayutte  ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
     [331]     Vipākapaccayā    hetupaccayā    naārammaṇe    ekaṃ
...  naadhipatiyā  ekaṃ  naanantare  ekaṃ  nasamanantare  ekaṃ naaññamaññe
ekaṃ   naupanissaye   ekaṃ   napurejāte   ekaṃ   napacchājāte   ekaṃ
naāsevane   ekaṃ   nasampayutte   ekaṃ  navippayutte  ekaṃ  nonatthiyā
ekaṃ novigate ekaṃ.
     [332]  Vipākapaccayā  hetupaccayā  ārammaṇapaccayā . Saṅkhittaṃ.
...  Purejātapaccayā  napacchājāte  ekaṃ  ... Naāsevane ekaṃ .pe.
Vipākapaccayā  hetupaccayā  .  saṅkhittaṃ  .  purejātapaccayā  kammapaccayā
āhārapaccayā  .  saṅkhittaṃ  .  ...  avigatapaccayā  napacchājāte  ekaṃ
... Naāsevane ekaṃ .pe.
     [333]  Āhārapaccayā  nahetuyā  cattāri  ... Naārammaṇe pañca
naadhipatiyā     sattarasa     naanantare    pañca    nasamanantare    pañca
naaññamaññe     pañca     naupanissaye    pañca    napurejāte    satta
napacchājāte    sattarasa    naāsevane    sattarasa    nakamme    satta
Navipāke   sattarasa   naindriye   ekaṃ   najhāne  ekaṃ  namagge  ekaṃ
nasampayutte     pañca     navippayutte     tīṇi     nonatthiyā    pañca
novigate pañca.
     [334]   Āhārapaccayā   hetupaccayā   naārammaṇe   pañca  .
Saṅkhittaṃ   .   ...  navipāke  sattarasa  nasampayutte  pañca  navippayutte
tīṇi nonatthiyā pañca novigate pañca. Saṅkhittaṃ.
     [335]   Indriyapaccayā   nahetuyā   cattāri  ...  naārammaṇe
pañca  .pe.  navipāke  sattarasa  naāhāre  ekaṃ  najhāne ekaṃ namagge
ekaṃ    nasampayutte    pañca    navippayutte   tīṇi   nonatthiyā   pañca
novigate pañca. Indriyapaccayā hetupaccayā. Saṅkhittaṃ.
     [336]   Jhānapaccayā   nahetuyā   cattāri   ...   naārammaṇe
pañca  .pe.  ...  navipāke  sattarasa  namagge  ekaṃ  nasampayutte pañca
navippayutte     tīṇi    nonatthiyā    pañca    novigate    pañca   .
Jhānapaccayā hetupaccayā. Saṅkhittaṃ.
     [337]   Maggapaccayā   nahetuyā   tīṇi  ...  naārammaṇe  pañca
navipāke   sattarasa   nasampayutte   pañca   navippayutte  tīṇi  nonatthiyā
pañca   novigate   pañca   .   maggapaccayā   hetupaccayā   naārammaṇe
pañca. Saṅkhittaṃ. Sampayuttapaccayā ārammaṇapaccayasadisaṃ.
     [338]   Vippayuttapaccayā   nahetuyā  cattāri  ...  naārammaṇe
pañca    naadhipatiyā   sattarasa   naanantare   pañca   nasamanantare   pañca
Naaññamaññe     pañca     naupanissaye    pañca    napurejāte    pañca
napacchājāte   sattarasa   naāsevane  sattarasa  nakamme  satta  navipāke
sattarasa    najhāne    ekaṃ    namagge    ekaṃ    nasampayutte   pañca
nonatthiyā pañca novigate pañca.
     [339]    Vippayuttapaccayā    hetupaccayā    naārammaṇe   pañca
...    naadhipatiyā   sattarasa   naanantare   pañca   nasamanantare   pañca
naaññamaññe     pañca     naupanissaye    pañca    napurejāte    pañca
napacchājāte   sattarasa   naāsevane  sattarasa  nakamme  satta  navipāke
sattarasa nasampayutte pañca nonatthiyā pañca novigate pañca.
     [340]     Vippayuttapaccayā     hetupaccayā     ārammaṇapaccayā
naadhipatiyā    satta   ...   napurejāte   ekaṃ   napacchājāte   satta
naāsevane satta nakamme satta navipāke satta.
     [341]     Vippayuttapaccayā     hetupaccayā     ārammaṇapaccayā
adhipatipaccayā   napacchājāte   satta   ...  naāsevane  satta  nakamme
satta navipāke satta.
     [342]     Vippayuttapaccayā     hetupaccayā     ārammaṇapaccayā
adhipatipaccayā   purejātapaccayā   āsevanapaccayā   napacchājāte   satta
... Nakamme satta navipāke satta.
     [343]   Vippayuttapaccayā   hetupaccayā   .pe.  āsevanapaccayā
kammapaccayā    āhārapaccayā    avigatapaccayā    napacchājāte    satta
... Navipāke satta.
     [344]    Vippayuttapaccayā    hetupaccayā   ārammaṇapaccayā  .
Saṅkhittaṃ    .    ...    purejātapaccayā   kammapaccayā   vipākapaccayā
napacchājāte ekaṃ ... Naāsevane ekaṃ.
     [345]   Vippayuttapaccayā   hetupaccayā   .pe.  purejātapaccayā
kammapaccayā   vipākapaccayā   āhārapaccayā  avigatapaccayā  napacchājāte
ekaṃ ... Naāsevane ekaṃ .pe.
     [346]  Atthipaccayā  sahajātapaccayasadisaṃ . Natthipaccayā vigatapaccayā
ārammaṇapaccayasadisaṃ. Avigatapaccayā sahajātapaccayasadisaṃ.
              Paccayavāre anulomapaccanīyaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 110-118. http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=309&items=38&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=309&items=38              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=309&items=38&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=309&items=38&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=309              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11177              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11177              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :