ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [487]   Kusalo   dhammo   kusalassa   dhammassa   ārammaṇapaccayena
paccayo   dānaṃ   datvā   sīlaṃ   samādiyitvā   uposathakammaṃ   katvā  taṃ
paccavekkhati    pubbe    suciṇṇāni    paccavekkhati   jhānā   vuṭṭhahitvā
jhānaṃ    paccavekkhati    sekkhā    gotrabhuṃ    paccavekkhanti    vodānaṃ
paccavekkhanti    sekkhā    maggā    vuṭṭhahitvā   maggaṃ   paccavekkhanti
sekkhā   vā   puthujjanā   vā   kusalaṃ   aniccato   dukkhato  anattato
vipassanti     cetopariyañāṇena    kusalacittasamaṅgissa    cittaṃ    jānanti
ākāsānañcāyatanakusalaṃ      viññāṇañcāyatanakusalassa     ārammaṇapaccayena
paccayo        ākiñcaññāyatanakusalaṃ       nevasaññānāsaññāyatanakusalassa
ārammaṇapaccayena     paccayo     kusalā     khandhā     iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     [488]   Kusalo   dhammo   akusalassa   dhammassa  ārammaṇapaccayena
paccayo   dānaṃ   datvā   sīlaṃ   samādiyitvā   uposathakammaṃ   katvā  taṃ
assādeti   abhinandati   taṃ   ārabbha  rāgo  uppajjati  diṭṭhi  uppajjati
vicikicchā   uppajjati   uddhaccaṃ   uppajjati   domanassaṃ  uppajjati  pubbe
suciṇṇāni    assādeti    abhinandati   taṃ   ārabbha   rāgo   uppajjati
diṭṭhi   uppajjati   vicikicchā   uppajjati   uddhaccaṃ  uppajjati  domanassaṃ
uppajjati    jhānā    vuṭṭhahitvā    jhānaṃ   assādeti   abhinandati   taṃ
Ārabbha    rāgo   uppajjati   diṭṭhi   uppajjati   vicikicchā   uppajjati
uddhaccaṃ    uppajjati    jhāne    parihīne    vippaṭisārissa    domanassaṃ
uppajjati.
     [489]   Kusalo   dhammo  abyākatassa  dhammassa  ārammaṇapaccayena
paccayo    arahā    maggā   vuṭṭhahitvā   maggaṃ   paccavekkhati   pubbe
suciṇṇāni     paccavekkhati    kusalaṃ    aniccato    dukkhato    anattato
vipassati     cetopariyañāṇena     kusalacittasamaṅgissa    cittaṃ    jānāti
sekkhā   vā   puthujjanā   vā   kusalaṃ   aniccato   dukkhato  anattato
vipassanti   kusale   niruddhe    vipāko   tadārammaṇatā  uppajjati  kusalaṃ
assādeti   abhinandati   taṃ   ārabbha  rāgo  uppajjati  diṭṭhi  uppajjati
vicikicchā   uppajjati   uddhaccaṃ   uppajjati  domanassaṃ  uppajjati  akusale
niruddhe    vipāko    tadārammaṇatā   uppajjati   ākāsānañcāyatanakusalaṃ
viññāṇañcāyatanavipākassa     ca     kiriyassa     ca    ārammaṇapaccayena
paccayo       ākiñcaññāyatanakusalaṃ       nevasaññānāsaññāyatanavipākassa
ca    kiriyassa    ca    ārammaṇapaccayena    paccayo    kusalā   khandhā
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [490]   Akusalo   dhammo   akusalassa  dhammassa  ārammaṇapaccayena
paccayo   rāgaṃ   assādeti   abhinandati   taṃ  ārabbha  rāgo  uppajjati
diṭṭhi   uppajjati   vicikicchā   uppajjati   uddhaccaṃ  uppajjati  domanassaṃ
Uppajjati   diṭṭhiṃ   assādeti   abhinandati  taṃ  ārabbha  rāgo  uppajjati
diṭṭhi   uppajjati   vicikicchā   uppajjati   uddhaccaṃ  uppajjati  domanassaṃ
uppajjati   vicikicchaṃ   ārabbha   vicikicchā   uppajjati   diṭṭhi  uppajjati
uddhaccaṃ   uppajjati   domanassaṃ   uppajjati   uddhaccaṃ   ārabbha  uddhaccaṃ
uppajjati   diṭṭhi   uppajjati   vicikicchā  uppajjati  domanassaṃ  uppajjati
domanassaṃ   ārabbha   domanassaṃ   uppajjati   diṭṭhi   uppajjati  vicikicchā
uppajjati uddhaccaṃ uppajjati.
     [491]   Akusalo   dhammo   kusalassa   dhammassa  ārammaṇapaccayena
paccayo     sekkhā    pahīnakilese    paccavekkhanti    vikkhambhitakilese
paccavekkhanti   pubbe   samudāciṇṇe   kilese   jānanti   sekkhā  vā
puthujjanā    vā    akusalaṃ   aniccato   dukkhato   anattato   vipassanti
cetopariyañāṇena     akusalacittasamaṅgissa    cittaṃ    jānanti    akusalā
khandhā           cetopariyañāṇassa          pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa            anāgataṃsañāṇassa           āvajjanāya
ārammaṇapaccayena paccayo.
     [492]   Akusalo  dhammo  abyākatassa  dhammassa  ārammaṇapaccayena
paccayo   arahā  pahīnakilese  paccavekkhati  pubbe  samudāciṇṇe  kilese
jānāti  akusalaṃ  aniccato  dukkhato  anattato  vipassati  cetopariyañāṇena
akusalacittasamaṅgissa   cittaṃ  jānāti  sekkhā  vā  puthujjanā  vā  akusalaṃ
aniccato dukkhato anattato
Vipassanti    akusale    niruddhe    vipāko    tadārammaṇatā   uppajjati
akusalaṃ    assādeti    abhinandati    taṃ    ārabbha   rāgo   uppajjati
diṭṭhi     uppajjati     vicikicchā     uppajjati    uddhaccaṃ    uppajjati
domanassaṃ    uppajjati    akusale    niruddhe    vipāko   tadārammaṇatā
uppajjati          akusalā         khandhā         cetopariyañāṇassa
pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [493]  Abyākato  dhammo  abyākatassa  dhammassa ārammaṇapaccayena
paccayo     arahā     phalaṃ     paccavekkhati    nibbānaṃ    paccavekkhati
nibbānaṃ    phalassa    āvajjanāya   ārammaṇapaccayena   paccayo   arahā
cakkhuṃ   aniccato   dukkhato   anattato   vipassati   sotaṃ   ...   ghānaṃ
jivhaṃ   kāyaṃ   rūpe   sadde   gandhe   rase   phoṭṭhabbe  vatthuṃ  ...
Vipākābyākate   kiriyābyākate   khandhe   aniccato  dukkhato  anattato
vipassati    dibbena    cakkhunā    rūpaṃ   passati   dibbāya   sotadhātuyā
saddaṃ   suṇāti   cetopariyañāṇena  vipākābyākatakiriyābyākatacittasamaṅgissa
cittaṃ     jānāti     ākāsānañcāyatanakiriyaṃ     viññāṇañcāyatanakiriyassa
ārammaṇapaccayena paccayo ākiñcaññāyatanakiriyaṃ
nevasaññānāsaññāyatanakiriyassa         ārammaṇapaccayena        paccayo
rūpāyatanaṃ    cakkhuviññāṇassa    ārammaṇapaccayena    paccayo   saddāyatanaṃ
sotaviññāṇassa   gandhāyatanaṃ   ghānaviññāṇassa   rasāyatanaṃ  jivhāviññāṇassa
Phoṭṭhabbāyatanaṃ            kāyaviññāṇassa           ārammaṇapaccayena
paccayo     abyākatā    khandhā    iddhividhañāṇassa    cetopariyañāṇassa
pubbenivāsānussatiñāṇassa         anāgataṃsañāṇassa         āvajjanāya
ārammaṇapaccayena paccayo.
     [494]   Abyākato   dhammo  kusalassa  dhammassa  ārammaṇapaccayena
paccayo    sekkhā    phalaṃ    paccavekkhanti    nibbānaṃ    paccavekkhanti
nibbānaṃ     gotrabhussa     vodānassa     maggassa    ārammaṇapaccayena
paccayo   sekkhā   vā   puthujjanā   vā   cakkhuṃ   aniccato   dukkhato
anattato  vipassanti  sotaṃ  ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde gandhe
rase   phoṭṭhabbe   vatthuṃ  ...  vipākābyākate  kiriyābyākate  khandhe
aniccato    dukkhato    anattato   vipassanti   dibbena   cakkhunā   rūpaṃ
passanti    dibbāya    sotadhātuyā    saddaṃ   suṇanti   cetopariyañāṇena
vipākābyākatakiriyābyākatacittasamaṅgissa    cittaṃ    jānanti    abyākatā
khandhā    iddhividhañāṇassa    cetopariyañāṇassa   pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa ārammaṇapaccayena paccayo.
     [495]   Abyāto   dhammo  akusalassa  dhammassa  ārammaṇapaccayena
paccayo   cakkhuṃ   assādeti   abhinandati   taṃ  ārabbha  rāgo  uppajjati
diṭṭhi   uppajjati   vicikicchā   uppajjati   uddhaccaṃ  uppajjati  domanassaṃ
uppajjati   sotaṃ   ...  ghānaṃ  jivhaṃ  kāyaṃ  rūpe  sadde  gandhe  rase
phoṭṭhabbe  vatthuṃ  ...  vipākābyākate  kiriyābyākate khandhe assādeti
Abhinandati   taṃ   ārabbha   rāgo   uppajjati  diṭṭhi  uppajjati  vicikicchā
uppajjati uddhaccaṃ uppajjati domanassaṃ uppajjati.



             The Pali Tipitaka in Roman Character Volume 40 page 155-160. http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=487&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=487&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=487&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=487&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=487              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11291              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11291              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :