ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [5]    Anantarapaccayoti    cakkhuviññāṇadhātu    taṃsampayuttakā   ca
dhammā    manodhātuyā    taṃsampayuttakānañca    dhammānaṃ   anantarapaccayena
paccayo    manodhātu    taṃsampayuttakā   ca   dhammā   manoviññāṇadhātuyā
taṃsampayuttakānañca dhammānaṃ anantarapaccayena paccayo
     {5.1}   sotaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.2}   ghānaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.3}   jivhāviññāṇadhātu  taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.4}   kāyaviññāṇadhātu   taṃsampayuttakā  ca  dhammā  manodhātuyā
taṃsampayuttakānañca    dhammānaṃ    anantarapaccayena    paccayo    manodhātu
taṃsampayuttakā    ca    dhammā    manoviññāṇadhātuyā    taṃsampayuttakānañca
dhammānaṃ anantarapaccayena paccayo
     {5.5}  purimā  purimā  kusalā  dhammā  pacchimānaṃ pacchimānaṃ kusalānaṃ
dhammānaṃ  anantarapaccayena  paccayo  purimā  purimā  kusalā dhammā pacchimānaṃ
Pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo
     {5.6}  purimā  purimā  akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ
dhammānaṃ   anantarapaccayena   paccayo   purimā   purimā   akusalā  dhammā
pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ anantarapaccayena paccayo
     {5.7}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
abyākatānaṃ    dhammānaṃ    anantarapaccayena    paccayo   purimā   purimā
abyākatā     dhammā     pacchimānaṃ    pacchimānaṃ    kusalānaṃ    dhammānaṃ
anantarapaccayena paccayo
     {5.8}   purimā   purimā  abyākatā  dhammā  pacchimānaṃ  pacchimānaṃ
akusalānaṃ   dhammānaṃ   anantarapaccayena   paccayo   yesaṃ   yesaṃ  dhammānaṃ
anantarā   ye  ye  dhammā  uppajjanti  cittacetasikā  dhammā  te  te
dhammā tesaṃ tesaṃ dhammānaṃ anantarapaccayena paccayoti.



             The Pali Tipitaka in Roman Character Volume 40 page 3-4. http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=5&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=5&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=5&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=5&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=5              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9385              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9385              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :