ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [87]  Akusalaṃ  dhammaṃ  paṭicca  akusalo dhammo uppajjati nahetupaccayā
vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato   moho   .  abyākataṃ  dhammaṃ  paṭicca  abyākato  dhammo
uppajjati    nahetupaccayā    ahetukaṃ    vipākābyākataṃ    kiriyābyākataṃ
ekaṃ      khandhaṃ      paṭicca     tayo     khandhā     cittasamuṭṭhānañca
Rūpaṃ    tayo    khandhe    paṭicca    eko    khandho   cittasamuṭṭhānañca
rūpaṃ    dve    khandhe    paṭicca    dve    khandhā    cittasamuṭṭhānañca
rūpaṃ         ahetukapaṭisandhikkhaṇe         vipākābyākataṃ        ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   kaṭattā  ca  rūpaṃ  tayo  khandhe  paṭicca
eko   khandho   kaṭattā   ca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā
kaṭattā    ca   rūpaṃ   khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā
ekaṃ   mahābhūtaṃ   paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca
ekaṃ   mahābhūtaṃ   dve   mahābhūte   paṭicca   dve  mahābhūtā  mahābhūte
paṭicca    cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ   ..
Āhārasamuṭṭhānaṃ   ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ekaṃ  mahābhūtaṃ
paṭicca   tayo   mahābhūtā   tayo   mahābhūte   paṭicca   ekaṃ   mahābhūtaṃ
dve   mahābhūte   paṭicca  dve  mahābhūtā  mahābhūte  paṭicca  kaṭattārūpaṃ
upādārūpaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 40-41. http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=87&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=87&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=87&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=87&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=87              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10899              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10899              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :