ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [1203]  Sekkhaṃ  dhammaṃ paccayā sekkho dhammo uppajjati hetupaccayā
tīṇi   paṭiccavārasadisaṃ   .   asekkhaṃ   dhammaṃ   paccayā   asekkho  ...
Hetupaccayā tīṇi paṭiccavārasadisaṃ.
     [1204]  Nevasekkhānāsekkhaṃ  dhammaṃ  paccayā nevasekkhānāsekkho
...   hetupaccayā   paripuṇṇaṃ   mahābhūte   paccayā   cittasamuṭṭhānaṃ  rūpaṃ
kaṭattārūpaṃ   upādārūpaṃ  vatthuṃ  paccayā  nevasekkhānāsekkhā  khandhā .
Nevasekkhānāsekkhaṃ  dhammaṃ  paccayā  sekkho  dhammo uppajjati hetupaccayā
vatthuṃ    paccayā    sekkhā   khandhā   .   nevasekkhānāsekkhaṃ   dhammaṃ
paccayā   asekkho   dhammo   uppajjati   hetupaccayā   vatthuṃ   paccayā
asekkhā   khandhā   .  nevasekkhānāsekkhaṃ  dhammaṃ  paccayā  sekkho  ca
Nevasekkhānāsekkho    ca    dhammā   uppajjanti   hetupaccayā   vatthuṃ
paccayā   sekkhā   khandhā   mahābhūte   paccayā  cittasamuṭṭhānaṃ  rūpaṃ .
Nevasekkhānāsekkhaṃ  dhammaṃ  paccayā  asekkho  ca nevasekkhānāsekkho ca
dhammā   uppajjanti   hetupaccayā   vatthuṃ   paccayā   asekkhā   khandhā
mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [1205]  Sekkhañca  nevasekkhānāsekkhañca  dhammaṃ  paccayā sekkho
dhammo    uppajjati    hetupaccayā   sekkhaṃ   ekaṃ   khandhañca   vatthuñca
paccayā  tayo  khandhā dve khandhe .... Sekkhañca nevasekkhānāsekkhañca
dhammaṃ      paccayā      nevasekkhānāsekkho     dhammo     uppajjati
hetupaccayā   sekkhe   khandhe  ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ   .   sekkhañca  nevasekkhānāsekkhañca  dhammaṃ  paccayā  sekkho  ca
nevasekkhānāsekkho   ca  dhammā  uppajjanti  hetupaccayā  sekkhaṃ  ekaṃ
khandhañca   vatthuñca   paccayā  tayo  khandhā  dve  khandhe  ...  sekkhe
khandhe   ca   mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  .  asekkhañca
nevasekkhānāsekkhañca dhammaṃ paccayā ... Tīṇi sekkhasadisā.
     [1206]   Sekkhaṃ   dhammaṃ   paccayā   sekkho   dhammo  uppajjati
ārammaṇapaccayā   ekaṃ   .   asekkhaṃ   dhammaṃ  paccayā  ...  ekaṃ .
Nevasekkhānāsekkhaṃ    dhammaṃ   paccayā   ...   ekaṃ   vatthuṃ   paccayā
nevasekkhānāsekkhā  khandhā  cakkhāyatanaṃ  paccayā  cakkhuviññāṇaṃ kāyāyatanaṃ
paccayā   kāyaviññāṇaṃ   vatthuṃ  paccayā  nevasekkhānāsekkhā  khandhā .
Nevasekkhānāsekkhaṃ  dhammaṃ  paccayā  sekkho  dhammo ... Ārammaṇapaccayā
vatthuṃ     paccayā     sekkhā     khandhā    .    nevasekkhānāsekkhaṃ
dhammaṃ   paccayā  asekkho  dhammo  ...  ārammaṇapaccayā  vatthuṃ  paccayā
asekkhā khandhā.
     [1207]  Sekkhañca  nevasekkhānāsekkhañca  dhammaṃ  paccayā sekkho
dhammo   ...  ārammaṇapaccayā  sekkhaṃ  ekaṃ  khandhañca  vatthuñca  paccayā
tayo khandhā dve khandhe ....
     [1208]    Asekkhañca   nevasekkhānāsekkhañca   dhammaṃ   paccayā
asekkho   dhammo   ...   ārammaṇapaccayā   asekkhaṃ   ekaṃ   khandhañca
vatthuñca paccayā tayo khandhā dve khandhe ....
     [1209]   Sekkhaṃ   dhammaṃ   paccayā   sekkho   dhammo  uppajjati
adhipatipaccayā     anantarapaccayā     samanantarapaccayā     sahajātapaccayā
aññamaññapaccayā     nissayapaccayā    upanissayapaccayā    purejātapaccayā
āsevanapaccayā sekkhaṃ ekaṃ khandhaṃ paccayo tayo khandhā.
     [1210]  Nevasekkhānāsekkhaṃ  dhammaṃ  paccayā nevasekkhānāsekkho
dhammo  ...  āsevanapaccayā  nevasekkhānāsekkhaṃ  ekaṃ  khandhaṃ  paccayā
vatthuṃ   paccayā   nevasekkhānāsekkhā   khandhā  .  nevasekkhānāsekkhaṃ
dhammaṃ paccayā sekkho dhammo ... Vatthuṃ paccayā sekkhā khandhā.
     [1211]  Sekkhañca  nevasekkhānāsekkhañca  dhammaṃ  paccayā sekkho
dhammo   ...  āsevanapaccayā  sekkhaṃ  ekaṃ  khandhañca  vatthuñca  paccayā
Tayo khandhā dve khandhe ....
     [1212]  Sekkhaṃ  dhammaṃ paccayā sekkho dhammo uppajjati kammapaccayā
vipākapaccayā    vipākaṃ   sekkhaṃ   ekaṃ   khandhaṃ   ...   āhārapaccayā
indriyapaccayā      jhānapaccayā      maggapaccayā      sampayuttapaccayā
vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
     [1213]    Hetuyā    sattarasa    ārammaṇe   satta   adhipatiyā
sattarasa    anantare    satta   samanantare   satta   sahajāte   sattarasa
aññamaññe   satta   nissaye   sattarasa   upanissaye   satta   purejāte
satta    āsevane    cattāri    kamme   sattarasa   vipāke   sattarasa
āhāre   sattarasa   indriye   jhāne   magge   sattarasa   sampayutte
satta    vippayutte    sattarasa    atthiyā    sattarasa   natthiyā   satta
vigate satta avigate sattarasa. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1214]  Nevasekkhānāsekkhaṃ  dhammaṃ  paccayā nevasekkhānāsekkho
dhammo   uppajjati   nahetupaccayā   ahetukaṃ   nevasekkhānāsekkhaṃ  ekaṃ
khandhaṃ   paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  ...  dve  khandhā
ahetukapaṭisandhikkhaṇe   khandhe   paccayā   vatthu   vatthuṃ   paccayā  khandhā
ekaṃ mahābhūtaṃ paccayā bāhiraṃ ... Āhāra ... Utu ... Asaññasattānaṃ ...
Cakkhāyatanaṃ   paccayā   ...   kāyāyatanaṃ   paccayā   kāyaviññāṇaṃ  vatthuṃ
paccayā    ahetukā    nevasekkhānāsekkhā   khandhā   vicikicchāsahagate
Uddhaccasahagate    khandhe    ca    vatthuñca    paccayā   vicikicchāsahagato
uddhaccasahagato   moho  .  sekkhaṃ  dhammaṃ  paccayā  nevasekkhānāsekkho
dhammo ... Naārammaṇapaccayā.
     [1215]  Sekkhaṃ  dhammaṃ  paccayā sekkho dhammo ... Naadhipatipaccayā
sekkhe   khandhe   paccayā  sekkho  adhipati  .  asekkhaṃ  dhammaṃ  paccayā
asekkho  dhammo  ...  naadhipatipaccayā  asekkhe khandhe paccayā asekkho
adhipati   .   nevasekkhānāsekkhaṃ   dhammaṃ  paccayā  nevasekkhānāsekkho
dhammo     ...    naadhipatipaccayā    paripuṇṇaṃ    asaññasattānaṃ    ...
Cakkhāyatanaṃ   ...   vatthuṃ   paccayā   nevasekkhānāsekkho   adhipati .
Nevasekkhānāsekkhaṃ  dhammaṃ paccayā sekkho dhammo ... Naadhipatipaccayā vatthuṃ
paccayā  sekkho  adhipati  .  nevasekkhānāsekkhaṃ  dhammaṃ paccayā asekkho
dhammo ... Naadhipatipaccayā vatthuṃ paccayā asekkho adhipati.
     [1216]   Sekkhañca  nevasekkhānāsekkhañca  dhammaṃ  paccayā  ...
Naadhipatipaccayā    sekkhe    khandhe   ca   vatthuñca   paccayā   sekkho
adhipati   .  asekkhañca  nevasekkhānāsekkhañca  dhammaṃ  paccayā  asekkho
dhammo   ...   naadhipatipaccayā   asekkhe  khandhe  ca  vatthuñca  paccayā
asekkho adhipati.
     [1217]  Sekkhaṃ  dhammaṃ  paccayā  nevasekkhānāsekkho dhammo ...
Naanantarapaccayā          nasamanantarapaccayā          naaññamaññapaccayā
naupanissayapaccayā    napurejātapaccayā    napacchājātapaccayā   satta  .
Naāsevanapaccayā ....
     [1218]   ...  Nakammapaccayā  sekkhe  khandhe  paccayā  sekkhā
cetanā   .   nevasekkhānāsekkhaṃ  dhammaṃ  paccayā  nevasekkhānāsekkho
dhammo   ...   nakammapaccayā   nevasekkhānāsekkhe   khandhe   paccayā
nevasekkhānāsekkhā  cetanā  bāhiraṃ  ...  āhāra ... Utu ... Vatthuṃ
paccayā  nevasekkhānāsekkhā cetanā. Nevasekkhānāsekkhaṃ dhammaṃ paccayā
sekkho  dhammo  ...  nakammapaccayā  vatthuṃ  paccayā  sekkhā  cetanā.
Sekkhañca   nevasekkhānāsekkhañca  dhammaṃ  paccayā  sekkho  dhammo  ...
Nakammapaccayā sekkhe khandhe ca vatthuñca paccayā sekkhā cetanā.
     [1219]  Sekkhaṃ dhammaṃ paccayā sekkho dhammo ... Navipākapaccayā.
Sekkhamūlake     tīṇi     .    nevasekkhānāsekkhaṃ    dhammaṃ    paccayā
nevasekkhānāsekkho   dhammo   ...   navipākapaccayā  .  nevasekkhā-
nāsekkhamūlake  tīṇi  .  sekkhañca  nevasekkhānāsekkhañca  dhammaṃ paccayā
sekkho dhammo uppajjati navipākapaccayā. Sekkhaghaṭanesu tīṇi.
     [1220]  Nevasekkhānāsekkhaṃ  dhammaṃ  paccayā nevasekkhānāsekkho
dhammo  ...  naāhārapaccayā  naindriyapaccayā najhānapaccayā namaggapaccayā
nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā.
     [1221]   Nahetuyā   ekaṃ  naārammaṇe  pañca  naadhipatiyā  satta
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
Naupanissaye    pañca    napurejāte    satta    napacchājāte   sattarasa
naāsevane   sattarasa   nakamme   cattāri   navipāke   nava  naāhāre
ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ  nasampayutte
pañca    navippayutte   tīṇi   nonatthiyā   pañca   novigate   pañca  .
Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1222]  Hetupaccayā  naārammaṇe  pañca  ...  naadhipatiyā  satta
naanantare   nasamanantare   naaññamaññe   naupanissaye  pañca  napurejāte
satta   napacchājāte   sattarasa   naāsevane  sattarasa  nakamme  cattāri
navipāke   nava   nasampayutte  pañca  navippayutte  tīṇi  nonatthiyā  pañca
novigate pañca. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1223]  Nahetupaccayā  ārammaṇe  ekaṃ ... Anantare samanantare
sahajāte   aññamaññe   ekaṃ  .  saṅkhittaṃ  .  avigate  ekaṃ  .  evaṃ
gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paccayavāro niṭṭhito.
                Nissayavāro paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 373-379. http://84000.org/tipitaka/pali/roman_item_s.php?book=41&item=1203&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=41&item=1203&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1203&items=21              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1203&items=21              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1203              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :