ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [1567]    Parittārammaṇo    dhammo   parittārammaṇassa   dhammassa
hetupaccayena   paccayo   parittārammaṇā   hetū   sampayuttakānaṃ  khandhānaṃ
hetupaccayena     paccayo     paṭisandhikkhaṇe     parittārammaṇā    hetū
sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     [1568]   Mahaggatārammaṇo   dhammo   mahaggatārammaṇassa   dhammassa
hetupaccayena   paccayo   mahaggatārammaṇā   hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena paccayo paṭisandhikkhaṇe ....
     [1569]     Appamāṇārammaṇo     dhammo     appamāṇārammaṇassa
dhammassa   hetupaccayena   paccayo  appamāṇārammaṇā  hetū  sampayuttakānaṃ
khandhānaṃ hetupaccayena paccayo.
     [1570]    Parittārammaṇo    dhammo   parittārammaṇassa   dhammassa
ārammaṇapaccayena   paccayo  dānaṃ  datvā  sīlaṃ  samādiyitvā  uposathakammaṃ
katvā    taṃ    paccavekkhati   pubbe   suciṇṇāni   paccavekkhati   ariyā
parittārammaṇe   pahīne   kilese   paccavekkhanti   vikkhambhite   kilese
paccavekkhanti      pubbe      samudāciṇṇe      kilese      jānanti
parittārammaṇe   paritte  khandhe  aniccato  dukkhato  anattato  vipassanti
assādenti    abhinandanti    taṃ    ārabbha    parittārammaṇo    rāgo
uppajjati    domanassaṃ    uppajjati    cetopariyañāṇena   parittārammaṇa-
parittacittasamaṅgissa   cittaṃ   jānāti   parittārammaṇā   parittā  khandhā
Cetopariyañāṇassa       pubbenivāsānussatiñāṇassa     yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1571]    Parittārammaṇo   dhammo   mahaggatārammaṇassa   dhammassa
ārammaṇapaccayena     paccayo    dibbaṃ    cakkhuṃ    paccavekkhati    dibbaṃ
sotadhātuṃ    paccavekkhati    parittārammaṇaṃ    iddhividhañāṇaṃ    paccavekkhati
cetopariyañāṇaṃ  ...  pubbenivāsānussatiñāṇaṃ  ...  yathākammūpagañāṇaṃ ...
Anāgataṃsañāṇaṃ     paccavekkhati     parittārammaṇe    mahaggate    khandhe
aniccato    ...    vipassati    assādeti    abhinandati   taṃ   ārabbha
mahaggatārammaṇo   rāgo   ...   domanassaṃ  uppajjati  cetopariyañāṇena
parittārammaṇamahaggatacittasamaṅgissa     cittaṃ     jānāti    parittārammaṇā
mahaggatā     khandhā     cetopariyañāṇassa     pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1572]   Mahaggatārammaṇo   dhammo   mahaggatārammaṇassa   dhammassa
ārammaṇapaccayena    paccayo    .pe.    viññāṇañcāyatanaṃ   paccavekkhati
nevasaññānāsaññāyatanaṃ     paccavekkhati    mahaggatārammaṇaṃ    paccavekkhati
cetopariyañāṇaṃ  ...  pubbenivāsānussatiñāṇaṃ  ...  yathākammūpagañāṇaṃ ...
Anāgataṃsañāṇaṃ     paccavekkhati    mahaggatārammaṇe    mahaggage    khandhe
aniccato   ...   vipassati   assādeti   taṃ   ārabbha  mahaggatārammaṇo
rāgo   ...   domanassaṃ   uppajjati  cetopariyañāṇena  mahaggatārammaṇa-
mahaggatacittasamaṅgissa    cittaṃ    jānāti    mahaggatārammaṇā   mahaggatā
Khandhā    cetopariyañāṇassa    pubbenivāsānussatiñāṇassa    yathākammūpaga-
ñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1573]    Mahaggatārammaṇo   dhammo   parittārammaṇassa   dhammassa
ārammaṇapaccayena     paccayo     paṭhamajjhānapaccavekkhaṇaṃ     paccavekkhati
nevasaññānāsaññāyatanapaccavekkhaṇaṃ     paccavekkhati    dibbacakkhupaccavekkhaṇaṃ
paccavekkhati   dibbasotadhātupaccavekkhaṇaṃ   paccavekkhati   iddhividhañāṇa  ...
Cetopariyañāṇa  ...  pubbenivāsānussatiñāṇa  ...  yathākammūpagañāṇa ...
Anāgataṃsañāṇapaccavekkhaṇaṃ     paccavekkhati     ariyā     mahaggatārammaṇe
pahīne  kilese  paccavekkhanti  vikkhambhite  kilese  paccavekkhanti  pubbe
samudāciṇṇe   mahaggatārammaṇe  paritte  khandhe  aniccato  ...  vipassati
assādeti  abhinandati  taṃ  ārabbha  parittārammaṇo  rāgo  ... Domanassaṃ
uppajjati       cetopariyañāṇena       mahaggatārammaṇaparittacittasamaṅgissa
cittaṃ   jānāti   mahaggatārammaṇā   parittā   khandhā   cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [1574]     Appamāṇārammaṇo     dhammo     appamāṇārammaṇassa
dhammassa   ārammaṇapaccayena   paccayo   ariyā  maggā  vuṭṭhahitvā  maggaṃ
paccavekkhanti   phalaṃ   paccavekkhanti   cetopariyañāṇena  appamāṇārammaṇa-
parittacittasamaṅgissa       cittaṃ       jānāti       appamāṇārammaṇā
Khandhā           cetopariyañāṇassa          pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa            anāgataṃsañāṇassa           āvajjanāya
ārammaṇapaccayena paccayo.
     [1575]   Appamāṇārammaṇo   dhammo   parittārammaṇassa   dhammassa
ārammaṇapaccayena   paccayo   ariyā   gotrabhuṃ   paccavekkhanti   vodānaṃ
paccavekkhanti      maggapaccavekkhaṇaṃ     paccavekkhanti     phalapaccavekkhaṇaṃ
paccavekkhanti    nibbānapaccavekkhaṇaṃ    paccavekkhanti    appamāṇārammaṇe
paritte  khandhe  aniccato ... Vipassati cetopariyañāṇena appamāṇārammaṇa-
parittacittasamaṅgissa    cittaṃ    jānāti    appamāṇārammaṇā    parittā
khandhā    cetopariyañāṇassa    pubbenivāsānussatiñāṇassa    yathākammūpaga-
ñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1576]   Appamāṇārammaṇo   dhammo   mahaggatārammaṇassa  dhammassa
ārammaṇapaccayena     paccayo    ariyā    appamāṇārammaṇacetopariyañāṇaṃ
paccavekkhanti     ...     pubbenivāsānussatiñāṇassa    anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     [1577]    Parittārammaṇo    dhammo   parittārammaṇassa   dhammassa
adhipatipaccayena     paccayo     ārammaṇādhipati     sahajātādhipati    .
Ārammaṇādhipati:   dānaṃ   datvā   sīlaṃ  samādiyitvā  uposathakammaṃ  katvā
taṃ  garuṃ  katvā  paccavekkhati  pubbe  suciṇṇāni  garuṃ  katvā  paccavekkhati
parittārammaṇe   paritte   khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ
Garuṃ   katvā   rāgo   uppajjati   diṭṭhi   uppajjati  .  sahajātādhipati:
parittārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [1578]    Parittārammaṇo   dhammo   mahaggatārammaṇassa   dhammassa
adhipatipaccayena   paccayo   .  ārammaṇādhipati:  dibbaṃ  cakkhuṃ  garuṃ  katvā
paccavekkhati  dibbaṃ  sotadhātuṃ ... Parittārammaṇaṃ iddhividhañāṇaṃ cetopariyañāṇaṃ
pubbenivāsānussatiñāṇaṃ      yathākammūpagañāṇaṃ     ...     anāgataṃsañāṇaṃ
paccavekkhati   parittārammaṇe   mahaggate  khandhe  garuṃ  katvā  assādeti
taṃ garuṃ katvā mahaggatārammaṇo rāgo ... Diṭṭhi uppajjati.
     [1579]   Mahaggatārammaṇo   dhammo   mahaggatārammaṇassa   dhammassa
adhipatipaccayena     paccayo     ārammaṇādhipati     sahajātādhipati    .
Ārammaṇādhipati:    viññāṇañcāyatanaṃ   garuṃ   katvā   ...   nevasaññā-
nāsaññāyatanaṃ   ...  mahaggatārammaṇaṃ  iddhividhañāṇaṃ  ...  cetopariyañāṇaṃ
pubbenivāsānussatiñāṇaṃ      yathākammūpagañāṇaṃ     ...     anāgataṃsañāṇaṃ
garuṃ  katvā  ...  mahaggatārammaṇe  mahaggate khandhe garuṃ katvā assādeti
taṃ  garuṃ  katvā  mahaggatārammaṇo  rāgo ... Diṭṭhi .... Sahajātādhipati:
mahaggatārammaṇā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [1580]    Mahaggatārammaṇo   dhammo   parittārammaṇassa   dhammassa
adhipatipaccayena    paccayo   .   ārammaṇādhipati:   paṭhamajjhānapaccavekkhaṇaṃ
garuṃ   katvā   paccavekkhati   anāgataṃsañāṇapaccavekkhaṇaṃ  garuṃ  katvā  ...
Mahaggatārammaṇe   paritte   khandhe   garuṃ   katvā   assādeti  taṃ  garuṃ
katvā parittārammaṇo rāgo ... Diṭṭhi uppajjati.
     [1581]     Appamāṇārammaṇo     dhammo     appamāṇārammaṇassa
dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati   sahajātādhipati  .
Ārammaṇādhipati:    ariyā    maggā   vuṭṭhahitvā   maggaṃ   garuṃ   katvā
paccavekkhanti  phalaṃ  garuṃ  katvā  .... Sahājātādhipati: appamāṇārammaṇā
adhipati sampayuttakānaṃ khandhānaṃ.
     [1582]      Appamāṇārammaṇo      dhammo     parittārammaṇassa
dhammassa   ...   .   ārammaṇādhipati:   sekkhā   gotrabhuṃ  garuṃ  katvā
paccavekkhanti   vodānaṃ   garuṃ   katvā   paccavekkhanti   maggapaccavekkhaṇaṃ
garuṃ   katvā   paccavekkhanti   phalapaccavekkhaṇaṃ   ...  nibbānapaccavekkhaṇaṃ
garuṃ katvā paccavekkhanti.
     [1583]      Appamāṇārammaṇo     dhammo     mahaggatārammaṇassa
dhammassa    adhipatipaccayena    paccayo    .   ārammaṇādhipati:   sekkhā
appamāṇārammaṇaṃ   cetopariyañāṇaṃ  garuṃ  katvā  ...  pubbenivāsānussati-
ñāṇaṃ ... Anāgataṃsañāṇaṃ garuṃ katvā paccavekkhanti.
     [1584]    Parittārammaṇo    dhammo   parittārammaṇassa   dhammassa
anantarapaccayena    paccayo    purimā   purimā   parittārammaṇā   khandhā
pacchimānaṃ pacchimānaṃ khandhānaṃ anantarapaccayena paccayo.
     [1585]    Parittārammaṇo   dhammo   mahaggatārammaṇassa   dhammassa
Anantarapaccayena    paccayo   parittārammaṇaṃ   cuticittaṃ   mahaggatārammaṇassa
upapatticittassa    anantarapaccayena    paccayo    parittārammaṇaṃ    bhavaṅgaṃ
mahaggatārammaṇāya       āvajjanāya      anantarapaccayena      paccayo
parittārammaṇā        khandhā       mahaggatārammaṇassa       vuṭṭhānassa
anantarapaccayena paccayo.
     [1586]   Parittārammaṇo   dhammo   appamāṇārammaṇassa   dhammassa
anantarapaccayena     paccayo     parittārammaṇaṃ    anulomaṃ    gotrabhussa
anulomaṃ     vodānassa    anulomaṃ    phalasamāpattiyā    anantarapaccayena
paccayo.
     [1587]   Mahaggatārammaṇo   dhammo   mahaggatārammaṇassa   dhammassa
anantarapaccayena    paccayo   purimā   purimā   mahaggatārammaṇā   khandhā
pacchimānaṃ pacchimānaṃ khandhānaṃ anantarapaccayena paccayo.
     [1588]    Mahaggatārammaṇo   dhammo   parittārammaṇassa   dhammassa
anantarapaccayena        paccayo        mahaggatārammaṇaṃ        cuticittaṃ
parittārammaṇassa      upapatticittassa      anantarapaccayena      paccayo
mahaggatārammaṇaṃ   bhavaṅgaṃ   parittārammaṇāya   āvajjanāya  anantarapaccayena
paccayo     mahaggatārammaṇā    khandhā    parittārammaṇassa    vuṭṭhānassa
anantarapaccayena paccayo.
     [1589]   Mahaggatārammaṇo   dhammo   appamāṇārammaṇassa  dhammassa
anantarapaccayena     paccayo    mahaggatārammaṇaṃ    anulomaṃ    gotrabhussa
Anulomaṃ   vodānassa   anulomaṃ   phalasamāpattiyā   nirodhā   vuṭṭhahantassa
nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo.
     [1590]     Appamāṇārammaṇo     dhammo     appamāṇārammaṇassa
dhammassa   anantarapaccayena   paccayo   purimā   purimā  appamāṇārammaṇā
khandhā      pacchimānaṃ     pacchimānaṃ     appamāṇārammaṇānaṃ     khandhānaṃ
anantarapaccayena    paccayo    gotrabhu    maggassa    vodānaṃ   maggassa
maggo phalassa phalaṃ phalassa anantarapaccayena paccayo.
     [1591]   Appamāṇārammaṇo   dhammo   parittārammaṇassa   dhammassa
anantarapaccayena      paccayo     maggapaccavekkhaṇā     parittārammaṇassa
vuṭṭhānassa  phalapaccavekkhaṇaṃ  parittārammaṇassa  vuṭṭhānassa nibbānapaccavekkhaṇaṃ
parittārammaṇassa      vuṭṭhānassa     appamāṇārammaṇaṃ     cetopariyañāṇaṃ
parittārammaṇassa           vuṭṭhānassa          pubbenivāsānussatiñāṇaṃ
parittārammaṇassa      vuṭṭhānassa      anāgataṃsañāṇaṃ     parittārammaṇassa
vuṭṭhānassa     phalaṃ    parittārammaṇassa    vuṭṭhānassa    anantarapaccayena
paccayo.
     [1592]      Appamāṇārammaṇo     dhammo     mahaggatārammaṇassa
dhammassa        anantarapaccayena        paccayo       maggapaccavekkhaṇaṃ
mahaggatārammaṇassa   vuṭṭhānassa   phalapaccavekkhaṇā  mahaggatārammaṇassa  ...
Nibbānapaccavekkhaṇā        mahaggatārammaṇassa        ...        phalaṃ
mahaggatārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.
     [1593]    Parittārammaṇo    dhammo   parittārammaṇassa   dhammassa
samanantarapaccayena paccayo anantarasadisaṃ.
     [1594]    Parittārammaṇo    dhammo   parittārammaṇassa   dhammassa
sahajātapaccayena   paccayo   aññamaññapaccayena   paccayo   nissayapaccayena
paccayo    tīṇi    paṭiccavārasadisā    kātabbā    .   upanissayapaccaye
ārammaṇūpanissayo        anantarūpanissayo       pakatūpanissayo      .
Pakatūpanissayo:   parittārammaṇaṃ  saddhaṃ  upanissāya  dānaṃ  deti  sīlaṃ  ...
Uposathakammaṃ   ...   parittārammaṇaṃ   jhānaṃ   uppādeti   vipassanaṃ  ...
Abhiññaṃ   ...   samāpattiṃ   uppādeti   mānaṃ   jappeti  diṭṭhiṃ  gaṇhāti
parittārammaṇaṃ   sīlaṃ  ...  paññaṃ  rāgaṃ  dosaṃ  mohaṃ  mānaṃ  diṭṭhiṃ  patthanaṃ
kāyikaṃ  sukhaṃ  ...  kāyikaṃ dukkhaṃ upanissāya dānaṃ deti sīlaṃ ... Uposathakammaṃ
...  parittārammaṇaṃ  jhānaṃ  uppādeti  vipassanaṃ ... Abhiññaṃ ... Samāpattiṃ
uppādeti   pāṇaṃ   hanati   saṅghaṃ   bhindati  parittārammaṇā  saddhā  ...
Paññā  rāgo  patthanā  kāyikaṃ  sukhaṃ  ...  kāyikaṃ  dukkhaṃ parittārammaṇāya
saddhāya   paññāya   rāgassa   patthanāya   kāyikassa   sukhassa   kāyikassa
dukkhassa upanissayapaccayena paccayo.
     [1595]    Parittārammaṇo   dhammo   mahaggatārammaṇassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo    .   pakatūpanissayo:   parittārammaṇaṃ   saddhaṃ   upanissāya
mahaggatārammaṇaṃ  jhānaṃ  uppādeti  vipassanaṃ  ...  abhiññaṃ  ...  samāpattiṃ
Uppādeti   mānaṃ   jappeti   diṭṭhiṃ   gaṇhāti  parittārammaṇaṃ  sīlaṃ  ...
Paññaṃ   rāgaṃ   patthanaṃ   kāyikaṃ   sukhaṃ   ...   kāyikaṃ  dukkhaṃ  upanissāya
mahaggatārammaṇaṃ  jhānaṃ  uppādeti  vipassanaṃ  ...  abhiññaṃ  ...  samāpattiṃ
uppādeti   mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  parittārammaṇā  saddhā  ...
Kāyikaṃ   sukhaṃ   ...   kāyikaṃ  dukkhaṃ  mahaggatārammaṇāya  saddhāya  paññāya
rāgassa patthanāya upanissayapaccayena paccayo.
     [1596]   Parittārammaṇo   dhammo   appamāṇārammaṇassa   dhammassa
upanissayapaccayena     paccayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:    parittārammaṇaṃ    saddhaṃ    upanissāya   appamāṇārammaṇaṃ
jhānaṃ  uppādeti  maggaṃ ... Abhiññaṃ ... Samāpattiṃ uppādeti parittārammaṇaṃ
sīlaṃ   ...   paññaṃ   rāgaṃ  kāyikaṃ  sukhaṃ  ...  kāyikaṃ  dukkhaṃ  upanissāya
appamāṇārammaṇaṃ   jhānaṃ  uppādeti  maggaṃ  ...  abhiññaṃ  ...  samāpattiṃ
uppādeti   parittārammaṇā   saddhā   ...   kāyikaṃ  sukhaṃ  kāyikaṃ  dukkhaṃ
appamāṇārammaṇāya saddhāya paññāya upanissayapaccayena paccayo.
     [1597]   Mahaggatārammaṇo   dhammo   mahaggatārammaṇassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   mahaggatārammaṇaṃ   saddhaṃ   upanissāya
mahaggatārammaṇaṃ    jhānaṃ    uppādeti   vipassanaṃ   ...   abhiññaṃ   ...
Samāpattiṃ   ...  mānaṃ  ...  diṭṭhiṃ  gaṇhāti  mahaggatārammaṇaṃ  sīlaṃ  ...
Paññaṃ ... Rāgaṃ ... Patthanaṃ upanissāya ... Mahaggatārammaṇaṃ jhānaṃ ... Diṭṭhiṃ
Gaṇhāti  mahaggatārammaṇā  saddhā  ...  paññā  ... Rāgo ... Patthanā
mahaggatārammaṇāya saddhāya patthanāya upanissayapaccayena paccayo.
     [1598]    Mahaggatārammaṇo   dhammo   parittārammaṇassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   mahaggatārammaṇaṃ   saddhaṃ   upanissāya
dānaṃ    deti    sīlaṃ   samādiyati   uposathakammaṃ   karoti   parittārammaṇaṃ
jhānaṃ  ...  vipassanaṃ  ...  abhiññaṃ ... Samāpattiṃ ... Mānaṃ jappeti diṭṭhiṃ
gaṇhāti  mahaggatārammaṇaṃ  sīlaṃ  ...  patthanaṃ  upanissāya  dānaṃ  deti ...
Diṭṭhiṃ   gaṇhāti  mahaggatārammaṇā  saddhā  ...  patthanā  parittārammaṇāya
saddhāya     patthanāya     kāyikassa     sukhassa    kāyikassa    dukkhassa
upanissayapaccayena paccayo.
     [1599]   Mahaggatārammaṇo   dhammo   appamāṇārammaṇassa  dhammassa
upanissayapaccayena     paccayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:    mahaggatārammaṇaṃ    saddhaṃ   upanissāya   appamāṇārammaṇaṃ
jhānaṃ  ...  maggaṃ  ...  abhiññaṃ  ... Samāpattiṃ uppādeti mahaggatārammaṇaṃ
sīlaṃ   ...   patthanaṃ  upanissāya  appamāṇārammaṇaṃ  jhānaṃ  ...  samāpattiṃ
uppādeti   mahaggatārammaṇā   saddhā  ...  patthanā  appamāṇārammaṇāya
saddhāya paññāya upanissayapaccayena paccayo.
     [1600]     Appamāṇārammaṇo     dhammo     appamāṇārammaṇassa
dhammassa       upanissayapaccayena       paccayo       ārammaṇūpanissayo
Anantarūpanissayo    pakatūpanissayo   .   pakatūpanissayo:   appamāṇārammaṇaṃ
saddhaṃ  upanissāya  appamāṇārammaṇaṃ  jhānaṃ  ...  maggaṃ  ...  abhiññaṃ ...
Samāpattiṃ   uppādeti   appamāṇārammaṇaṃ   sīlaṃ   ...  paññaṃ  upanissāya
appamāṇārammaṇaṃ    jhānaṃ   ...   maggaṃ   ...   samāpattiṃ   uppādeti
appamāṇārammaṇā   saddhā   ...   paññā   appamāṇārammaṇāya  saddhāya
paññāya phalasamāpattiyā upanissayapaccayena paccayo.
     [1601]   Appamāṇārammaṇo   dhammo   parittārammaṇassa   dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   appamāṇārammaṇaṃ   saddhaṃ  upanissāya
dānaṃ   deti   sīlaṃ   samādiyati  uposathakammaṃ  karoti  parittārammaṇaṃ  jhānaṃ
uppādeti  vipassanaṃ  ... Abhiññaṃ ... Samāpattiṃ uppādeti appamāṇārammaṇaṃ
sīlaṃ   ...   paññaṃ  upanissāya  dānaṃ  deti  ...  samāpattiṃ  uppādeti
appamāṇārammaṇā    saddhā   ...   paññā   parittārammaṇāya   saddhāya
paññāya    kāyikassa    sukhassa   kāyikassa   dukkhassa   upanissayapaccayena
paccayo.
     [1602]      Appamāṇārammaṇo     dhammo     mahaggatārammaṇassa
dhammassa   upanissayapaccayena   paccayo  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo      .     pakatūpanissayo:     appamāṇārammaṇaṃ     saddhaṃ
upanissāya   mahaggatārammaṇaṃ   jhānaṃ   ...  vipassanaṃ  ...  abhiññaṃ  ...
Samāpattiṃ   uppādeti   appamāṇārammaṇaṃ   sīlaṃ   ...  paññaṃ  upanissāya
Mahaggatārammaṇaṃ   jhānaṃ   ...   vipassanaṃ   ...  abhiññaṃ  ...  samāpattiṃ
uppādeti   appamāṇārammaṇā   saddhā   ...  paññā  mahaggatārammaṇāya
saddhāya paññāya upanissayapaccayena paccayo.
     [1603]    Parittārammaṇo    dhammo   parittārammaṇassa   dhammassa
āsevanapaccayena    paccayo   purimā   purimā   parittārammaṇā   khandhā
pacchimānaṃ    pacchimānaṃ    parittārammaṇānaṃ    khandhānaṃ   āsevanapaccayena
paccayo.
     [1604]   Parittārammaṇo   dhammo   appamāṇārammaṇassa   dhammassa
āsevanapaccayena     paccayo    parittārammaṇaṃ    anulomaṃ    gotrabhussa
anulomaṃ vodānassa āsevanapaccayena paccayo.
     [1605]   Mahaggatārammaṇo   dhammo   mahaggatārammaṇassa   dhammassa
āsevanapaccayena   paccayo   purimā   purimā   mahaggatārammaṇā   khandhā
pacchimānaṃ    pacchimānaṃ    mahaggatārammaṇānaṃ   khandhānaṃ   āsevanapaccayena
paccayo.
     [1606]      Mahaggatārammaṇo     dhammo     appamāṇārammaṇassa
dhammassa     āsevanapaccayena     paccayo    mahaggatārammaṇaṃ    anulomaṃ
gotrabhussa anulomaṃ vodānassa āsevanapaccayena paccayo.
     [1607]     Appamāṇārammaṇo     dhammo     appamāṇārammaṇassa
dhammassa   āsevanapaccayena   paccayo   purimā  purimā  appamāṇārammaṇā
khandhā      pacchimānaṃ     pacchimānaṃ     appamāṇārammaṇānaṃ     khandhānaṃ
Āsevanapaccayena    paccayo    gotrabhu    maggassa   vodānaṃ   maggassa
āsevanapaccayena paccayo.
     [1608]    Parittārammaṇo    dhammo   parittārammaṇassa   dhammassa
kammapaccayena    paccayo    sahajātā    nānākhaṇikā    .   sahajātā:
parittārammaṇā     cetanā    sampayuttakānaṃ    khandhānaṃ    kammapaccayena
paccayo    .    nānākhaṇikā:    parittārammaṇā    cetanā   vipākānaṃ
parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [1609]   Mahaggatārammaṇo   dhammo   mahaggatārammaṇassa   dhammassa
kammapaccayena    paccayo    sahajātā    nānākhaṇikā    .   sahajātā:
mahaggatārammaṇā    cetanā    sampayuttakānaṃ    khandhānaṃ    kammapaccayena
paccayo    .    nānākhaṇikā:    mahaggatārammaṇā   cetanā   vipākānaṃ
mahaggatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [1610]    Mahaggatārammaṇo   dhammo   parittārammaṇassa   dhammassa
kammapaccayena   paccayo   .   nānākhaṇikā:   mahaggatārammaṇā   cetanā
vipākānaṃ parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [1611]     Appamāṇārammaṇo     dhammo     appamāṇārammaṇassa
dhammassa   kammapaccayena   paccayo  sahajātā  nānākhaṇikā  .  sahajātā:
appamāṇārammaṇā    cetanā    sampayuttakānaṃ    khandhānaṃ   kammapaccayena
paccayo    .    nānākhaṇikā:   appamāṇārammaṇā   cetanā   vipākānaṃ
appamāṇārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [1612]   Appamāṇārammaṇo   dhammo   parittārammaṇassa   dhammassa
kammapaccayena   paccayo   .   nānākhaṇikā:   appamāṇārammaṇā  cetanā
vipākānaṃ parittārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.
     [1613]    Parittārammaṇo    dhammo   parittārammaṇassa   dhammassa
vipākapaccayena    paccayo   āhārapaccayena   paccayo   indriyapaccayena
paccayo      jhānapaccayena      paccayo     maggapaccayena     paccayo
sampayuttapaccayena    paccayo    atthipaccayena    paccayo   natthipaccayena
paccayo vigatapaccayena paccayo avigatapaccayena paccayo.
     [1614]   Hetuyā   tīṇi   ārammaṇe   satta   adhipatiyā   satta
anantare    nava    samanantare    nava    sahajāte    tīṇi   aññamaññe
tīṇi    nissaye    tīṇi   upanissaye   nava   āsevane   pañca   kamme
pañca    vipāke    tīṇi   āhāre   tīṇi   indriye   jhāne   magge
sampayutte    atthiyā    tīṇi   natthiyā   nava   vigate   nava   avigate
tīṇi. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1615]    Parittārammaṇo    dhammo   parittārammaṇassa   dhammassa
ārammaṇapaccayena   paccayo   sahajātapaccayena  paccayo  upanissayapaccayena
paccayo kammapaccayena paccayo.
     [1616]    Parittārammaṇo   dhammo   mahaggatārammaṇassa   dhammassa
ārammaṇapaccayena paccayo upanissayapaccayena paccayo.
     [1617]   Parittārammaṇo   dhammo   appamāṇārammaṇassa   dhammassa
upanissayapaccayena paccayo.
     [1618]   Mahaggatārammaṇo   dhammo   mahaggatārammaṇassa   dhammassa
ārammaṇapaccayena   paccayo   sahajātapaccayena  paccayo  upanissayapaccayena
paccayo.
     [1619]    Mahaggatārammaṇo   dhammo   parittārammaṇassa   dhammassa
ārammaṇapaccayena   paccayo   upanissayapaccayena   paccayo   kammapaccayena
paccayo.
     [1620]      Mahaggatārammaṇo     dhammo     appamāṇārammaṇassa
dhammassa upanissayapaccayena paccayo.
     [1621]     Appamāṇārammaṇo     dhammo     appamāṇārammaṇassa
dhammassa     ārammaṇapaccayena    paccayo    sahajātapaccayena    paccayo
upanissayapaccayena paccayo.
     [1622]      Appamāṇārammaṇo      dhammo     parittārammaṇassa
dhammassa    ārammaṇapaccayena    paccayo    upanissayapaccayena    paccayo
kammapaccayena paccayo.
     [1623]      Appamāṇārammaṇo     dhammo     mahaggatārammaṇassa
dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo.
     [1624]   Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā  nava
naanantare    nava   nasamanantare   nava   nasahajāte   nava   naaññamaññe
Nava   nanissaye  nava  naupanissaye  satta  napurejāte  nava  napacchājāte
nava   naāsevane   nava   .   saṅkhittaṃ   .  namagge  nava  nasampayutte
nava   navippayutte   nava   noatthiyā   nava   nonatthiyā  nava  novigate
nava noavigate nava. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1625]  Hetupaccayā  naārammaṇe  tīṇi ... Naadhipatiyā naanantare
nasamanantare  naupanissaye  napurejāte  napacchājāte  naāsevane  tīṇi.
Saṅkhittaṃ   .  namagge  navippayutte  nonatthiyā  novigate  tīṇi  .  evaṃ
gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1626]   Nahetupaccayā  ārammaṇe  satta  ...  adhipatiyā  satta
anantare   nava   samanantare   nava   sahajāte   tīṇi   aññamaññe   tīṇi
nissaye   tīṇi  upanissaye  nava  āsevane  pañca  kamme  pañca  vipāke
tīṇi   .   saṅkhittaṃ   .   sampayutte   tīṇi  atthiyā  tīṇi  natthiyā  nava
vigate nava avigate tīṇi. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                  Parittārammaṇattikaṃ terasamaṃ
                         niṭṭhitaṃ
                         --------



             The Pali Tipitaka in Roman Character Volume 41 page 458-474. http://84000.org/tipitaka/pali/roman_item_s.php?book=41&item=1567&items=60              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=41&item=1567&items=60&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1567&items=60              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1567&items=60              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1567              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :