ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                      Pañhāvāro
     [1687]  Micchattaniyato  dhammo micchattaniyatassa dhammassa hetupaccayena
paccayo   micchattaniyatā   hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo.
     [1688]   Micchattaniyato  dhammo  aniyatassa  dhammassa  hetupaccayena
Paccayo micchattaniyatā hetū cittasamuṭṭhānānaṃ rūpānaṃ.
     [1689]   Micchattaniyato  dhammo  micchattaniyatassa  ca  aniyatassa  ca
dhammassa   hetupaccayena   paccayo   micchattaniyatā   hetū   sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     [1690]  Sammattaniyato  dhammo sammattaniyatassa dhammassa hetupaccayena
paccayo tīṇi.
     [1691]   Aniyato   dhammo   aniyatassa   dhammassa   hetupaccayena
paccayo   aniyatā   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ paṭisandhikkhaṇe ....
     [1692]  Micchattaniyato  dhammo  aniyatassa dhammassa ārammaṇapaccayena
paccayo   ariyā   micchattaniyate   pahīne  kilese  paccavekkhanti  pubbe
samudāciṇṇe   kilese   jānanti   micchattaniyate  khandhe  aniccato  ...
Vipassanti   cetopariyañāṇena   micchattaniyatacittasamaṅgissa   cittaṃ   jānanti
micchattaniyatā    khandhā    cetopariyañāṇassa    pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa    anāgataṃsañāṇassa    āvajjanāya   ārammaṇapaccayena
paccayo.
     [1693]  Sammattaniyato  dhammo  aniyatassa dhammassa ārammaṇapaccayena
paccayo  ariyā  maggā  vuṭṭhahitvā  maggaṃ  paccavekkhanti cetopariyañāṇena
sammattaniyatacittasamaṅgissa       cittaṃ       jānanti       sammattaniyatā
khandhā           cetopariyañāṇassa          pubbenivāsānussatiñāṇassa
Anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1694]   Aniyato   dhammo  aniyatassa  dhammassa  ārammaṇapaccayena
paccayo   dānaṃ   datvā   sīlaṃ   samādiyitvā   uposathakammaṃ   katvā  taṃ
paccavekkhanti    pubbe   suciṇṇāni   ...   jhānā   vuṭṭhahitvā   jhānaṃ
paccavekkhanti    ariyā    phalaṃ   paccavekkhanti   nibbānaṃ   paccavekkhanti
nibbānaṃ   gotrabhussa   vodānassa  phalassa  āvajjanāya  ārammaṇapaccayena
paccayo   ariyā   aniyate   pahīne   kilese  paccavekkhanti  vikkhambhite
kilese  ... Pubbe samudāciṇṇe ... Cakkhuṃ ... Vatthuṃ ... Aniyate khandhe
aniccato dukkhato anattato vipassanti assādenti abhinandanti
     {1694.1}  taṃ  ārabbha  aniyato  rāgo  ... Domanassaṃ uppajjati
dibbena   cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti
cetopariyañāṇena   aniyatacittasamaṅgissa  cittaṃ  jānāti  ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
ārammaṇapaccayena   paccayo   rūpāyatanaṃ   cakkhuviññāṇassa   phoṭṭhabbāyatanaṃ
kāyaviññāṇassa   ārammaṇapaccayena   paccayo   aniyatā  khandhā  iddhividha-
ñāṇassa       cetopariyañāṇassa      pubbenivāsānussati      ñāṇassa
yathākammūpagañāṇassa    anāgataṃsañāṇassa    āvajjanāya   ārammaṇapaccayena
paccayo.
     [1695]  Aniyato  dhammo  micchattaniyatassa dhammassa ārammaṇapaccayena
paccayo       rūpajīvitindriyaṃ       mātughātakammassa      pitughātakammassa
Arahantaghātakammassa     ruhiruppādakammassa    ārammaṇapaccayena    paccayo
yaṃ   vatthuṃ   parāmasantassa   micchattaniyatā   khandhā  uppajjanti  taṃ  vatthuṃ
micchattaniyatānaṃ khandhānaṃ ārammaṇapaccayena paccayo.
     [1696]  Aniyato  dhammo  sammattaniyatassa dhammassa ārammaṇapaccayena
paccayo nibbānaṃ maggassa ārammaṇapaccayena paccayo.
     [1697]    Micchattaniyato    dhammo    micchattaniyatassa    dhammassa
adhipatipaccayena     paccayo    .    sahajātādhipati:    micchattaniyatādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [1698]  Micchattaniyato  dhammo  aniyatassa  dhammassa  adhipatipaccayena
paccayo    .    sahajātādhipati:    micchattaniyatādhipati    cittasamuṭṭhānānaṃ
rūpānaṃ adhipatipaccayena paccayo.
     [1699]   Micchattaniyato  dhammo  micchattaniyatassa  ca  aniyatassa  ca
dhammassa   adhipatipaccayena   paccayo  .  sahajātādhipati:  micchattaniyatādhipati
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo.
     [1700]  Sammattaniyato dhammo sammattaniyatassa dhammassa adhipatipaccayena
paccayo   .   sahajātādhipati:   sammattaniyatādhipati  sampayuttakānaṃ  khandhānaṃ
adhipatipaccayena paccayo.
     [1701]  Sammattaniyato  dhammo  aniyatassa  dhammassa  adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
Ariyā   maggā   vuṭṭhahitvā   maggaṃ   garuṃ   katvā   paccavekkhanti  .
Sahajātādhipati:      sammattaniyatādhipati      cittasamuṭṭhānānaṃ      rūpānaṃ
adhipatipaccayena paccayo.
     [1702]   Sammattaniyato  dhammo  sammattaniyatassa  ca  aniyatassa  ca
dhammassa   adhipatipaccayena   paccayo  .  sahajātādhipati:  sammattaniyatādhipati
sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ.
     [1703]   Aniyato   dhammo   aniyatassa   dhammassa  adhipatipaccayena
paccayo    ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:   dānaṃ
datvā  sīlaṃ  ...  uposathakammaṃ  ...  taṃ  garuṃ  katvā paccavekkhati pubbe
suciṇṇāni    garuṃ    katvā   paccavekkhati   ariyā   phalaṃ   garuṃ   katvā
paccavekkhanti  nibbānaṃ  garuṃ  katvā  ...  nibbānaṃ  gotrabhussa vodānassa
phalassa  adhipatipaccayena  paccayo  cakkhuṃ  ... Vatthuṃ ... Aniyate khandhe garuṃ
katvā  assādeti  abhinandati  taṃ  garuṃ  katvā  aniyato rāgo uppajjati.
Sahajātādhipati:   aniyatādhipati   sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     [1704]  Aniyato  dhammo  sammattaniyatassa  dhammassa  adhipatipaccayena
paccayo. Ārammaṇādhipati: nibbānaṃ maggassa adhipatipaccayena paccayo.
     [1705]  Micchattaniyato  dhammo  aniyatassa  dhammassa anantarapaccayena
paccayo     micchattaniyatā     khandhā     vuṭṭhānassa    anantarapaccayena
Paccayo.
     [1706]  Sammattaniyato  dhammo  aniyatassa  dhammassa anantarapaccayena
paccayo maggo phalassa anantarapaccayena paccayo.
     [1707]   Aniyato   dhammo   aniyatassa  dhammassa  anantarapaccayena
paccayo   purimā  purimā  aniyatā  khandhā  pacchimānaṃ  pacchimānaṃ  aniyatānaṃ
khandhānaṃ    anantarapaccayena    paccayo   anulomaṃ   gotrabhussa   anulomaṃ
vodānassa   phalaṃ   phalassa  anulomaṃ  phalasamāpattiyā  nirodhā  vuṭṭhahantassa
nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo.
     [1708]  Aniyato  dhammo  micchattaniyatassa  dhammassa anantarapaccayena
paccayo    aniyataṃ   domanassaṃ   micchattaniyatassa   domanassassa   anantara-
paccayena     paccayo     aniyatā     micchādiṭṭhi    niyatamicchādiṭṭhiyā
anantarapaccayena paccayo.
     [1709]  Aniyato  dhammo  sammattaniyatassa  dhammassa anantarapaccayena
paccayo gotrabhu maggassa vodānaṃ maggassa anantarapaccayena paccayo.
     [1710]  Micchattaniyato  dhammo  aniyatassa dhammassa samanantarapaccayena
paccayo   anantarasadisaṃ   .   sahajātapaccayena   paccayo   paṭiccavārasadisaṃ
nava     pañhā    .    aññamaññapaccayena    paccayo    paṭiccavārasadisaṃ
tisso     pañhā    .    nissayapaccayena    paccayo    kusalattikasadisā
Terasa pañhā.
     [1711]  Micchattaniyato  dhammo  micchattaniyatassa  dhammassa upanissaya-
paccayena   paccayo   .   pakatūpanissayo:  mātughātakammaṃ  pitughātakammassa
upanissayapaccayena   paccayo   mātughātakammaṃ   ...   pitughātakammaṃ   ...
Arahantaghātakammaṃ    ...   ruhiruppādakammaṃ   ...   saṅghabhedakammaṃ   ...
Niyatamicchādiṭṭhiyā   upanissayapaccayena   paccayo   .   cakkaṃ  kātabbaṃ .
Niyatamicchādiṭṭhi  niyatamicchādiṭṭhiyā  upanissayapaccayena paccayo niyatamicchādiṭṭhi
mātughātakammassa ... Saṅghabhedakammassa upanissayapaccayena paccayo.
     [1712]  Micchattaniyato  dhammo  aniyatassa dhammassa upanissayapaccayena
paccayo     anantarūpanissayo     pakatūpanissayo     .    pakatūpanissayo:
mātaraṃ    jīvitā    voropetvā   tassa   paṭighātatthāya   dānaṃ   deti
sīlaṃ   samādiyati   uposathakammaṃ  karoti  pitaraṃ  jīvitā  voropetvā  ...
Arahantaṃ  jīvitā  ...  duṭṭhena  cittena  tathāgatassa  lohitaṃ  ...  saṅghaṃ
bhinditvā tassa paṭighātatthāya dānaṃ ... Sīlaṃ ... Uposathakammaṃ karoti.
     [1713]  Sammattaniyato  dhammo  sammattaniyatassa  dhammassa upanissaya-
paccayena    paccayo   .   pakatūpanissayo:   paṭhamo   maggo   dutiyassa
maggassa    upanissayapaccayena    paccayo    tatiyo    maggo   catutthassa
maggassa upanissayapaccayena paccayo.
     [1714]  Sammattaniyato  dhammo  aniyatassa dhammassa upanissayapaccayena
Paccayo    .   ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo  .
Pakatūpanissayo:    ariyā    maggaṃ    upanissāya    anuppannaṃ   samāpattiṃ
uppādenti    uppannaṃ    samāpajjanti   saṅkhāre   aniccato   dukkhato
anattato    vipassanti    maggo    ariyānaṃ    atthapaṭisambhidāya    ...
Ṭhānāṭhānakosallassa     upanissayapaccayena     paccayo    maggo    phala
samāpattiyā upanissayapaccayena paccayo.
     [1715]   Aniyato   dhammo  aniyatassa  dhammassa  upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo: aniyataṃ saddhaṃ upanissāya dānaṃ deti sīlaṃ ... Uposathakammaṃ ...
Jhānaṃ  ...  abhiññaṃ ... Samāpattiṃ ... Mānaṃ ... Diṭṭhiṃ gaṇhāti aniyataṃ sīlaṃ
...  sutaṃ  cāgaṃ  paññaṃ  rāgaṃ  patthanaṃ  kāyikaṃ  sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ
...  senāsanaṃ  upanissāya dānaṃ deti ... Nigamaghātaṃ karoti aniyatā saddhā
...  paññā  ... Rāgo ... Senāsanaṃ aniyatāya saddhāya kāyikassa sukhassa
kāyikassa     dukkhassa    phalasamāpattiyā    upanissayapaccayena    paccayo
paṭhamassa     jhānassa    parikammaṃ    tasseva    nevasaññānāsaññāyatanassa
parikammaṃ   tasseva   paṭhamaṃ   jhānaṃ   dutiyassa   jhānassa   ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa         pāṇātipāto         pāṇātipātassa
upanissayapaccayena paccayo. Cakkaṃ kātabbaṃ.
     [1716]  Aniyato  dhammo  micchattaniyatassa dhammassa upanissayapaccayena
paccayo     anantarūpanissayo     pakatūpanissayo     .    pakatūpanissayo:
Aniyataṃ  rāgaṃ  upanissāya  mātaraṃ  jīvitā  voropeti  ...  saṅghaṃ  bhindati
aniyataṃ  dosaṃ  ... Patthanaṃ ... Kāyikaṃ sukhaṃ ... Senāsanaṃ upanissāya mātaraṃ
jīvitā  voropeti  ...  saṅghaṃ  bhindati  aniyato  rāgo  ...  senāsanaṃ
mātughātakammassa   pitughātakammassa   arahantaghātakammassa   ruhiruppādakammassa
saṅghabhedakammassa niyatamicchādiṭṭhiyā upanissayapaccayena paccayo.
     [1717]  Aniyato  dhammo  sammattaniyatassa dhammassa upanissayapaccayena
paccayo     ārammaṇūpanissayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:       paṭhamassa      maggassa      parikammaṃ      paṭhamassa
maggassa  catutthassa  maggassa  parikammaṃ  catutthassa  maggassa upanissayapaccayena
paccayo.
     [1718]   Aniyato   dhammo  aniyatassa  dhammassa  purejātapaccayena
paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ    .   ārammaṇapurejātaṃ:
cakkhuṃ   ...   vatthuṃ  aniccato  ...  vipassati  assādeti  abhinandati  taṃ
ārabbha  aniyato  rāgo  uppajjati  dibbena  cakkhunā  rūpaṃ  ... Dibbāya
sotadhātuyā   saddaṃ   suṇāti   rūpāyatanaṃ   cakkhuviññāṇassa  phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     purejātapaccayena    paccayo    .    vatthupurejātaṃ:
cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ  ...  vatthu  aniyatānaṃ  khandhānaṃ
purejātapaccayena paccayo.
     [1719]  Aniyato  dhammo  micchattaniyatassa dhammassa purejātapaccayena
Paccayo    ārammaṇapurejātaṃ    vatthupurejātaṃ    .   ārammaṇapurejātaṃ:
rūpajīvitindriyaṃ    mātughātakammassa    pitughātakammassa    arahantaghātakammassa
ruhiruppādakammassa   .pe.  purejātapaccayena  paccayo  .  vatthupurejātaṃ:
vatthu micchattaniyatānaṃ khandhānaṃ purejātapaccayena paccayo.
     [1720]  Aniyato  dhammo  sammattaniyatassa dhammassa purejātapaccayena
paccayo  .  vatthupurejātaṃ:  vatthu sammattaniyatānaṃ khandhānaṃ purejātapaccayena
paccayo.
     [1721]  Micchattaniyato  dhammo aniyatassa dhammassa pacchājātapaccayena
paccayo  .  pacchājātā:  micchattaniyatā khandhā purejātassa imassa kāyassa
pacchājātapaccayena paccayo.
     [1722]  Sammattaniyato  dhammo aniyatassa dhammassa pacchājātapaccayena
paccayo  .  pacchājātā:  sammattaniyatā khandhā purejātassa imassa kāyassa
pacchājātapaccayena paccayo.
     [1723]   Aniyato  dhammo  aniyatassa  dhammassa  pacchājātapaccayena
paccayo  .  pacchājātā:  aniyatā  khandhā  purejātassa  imassa  kāyassa
pacchājātapaccayena paccayo.
     [1724]   Aniyato   dhammo  aniyatassa  dhammassa  āsevanapaccayena
paccayo    purimā    purimā    aniyatā   khandhā   pacchimānaṃ   pacchimānaṃ
aniyatānaṃ   khandhānaṃ   āsevanapaccayena   paccayo   anulomaṃ   gotrabhussa
Anulomaṃ vodānassa āsevanapaccayena paccayo.
     [1725]  Aniyato  dhammo  micchattaniyatassa dhammassa āsevanapaccayena
paccayo   aniyataṃ   domanassaṃ   micchattaniyatassa   domanassassa   āsevana-
paccayena  paccayo  aniyatamicchādiṭṭhi  niyatamicchādiṭṭhiyā  āsevanapaccayena
paccayo.
     [1726]  Aniyato  dhammo  sammattaniyatassa dhammassa āsevanapaccayena
paccayo    gotrabhu    maggassa    vodānaṃ   maggassa   āsevanapaccayena
paccayo.
     [1727]  Micchattaniyato  dhammo micchattaniyatassa dhammassa kammapaccayena
paccayo   micchattaniyatā   cetanā   sampayuttakānaṃ  khandhānaṃ  kammapaccayena
paccayo.
     [1728]   Micchattaniyato  dhammo  aniyatassa  dhammassa  kammapaccayena
paccayo    sahajātā    nānākhaṇikā    .    sahajātā:   micchattaniyatā
cetanā  cittasamuṭṭhānānaṃ  rūpānaṃ  kammapaccayena  paccayo . Nānākhaṇikā:
micchattaniyatā    cetanā    vipākānaṃ   khandhānaṃ   kaṭattā   ca   rūpānaṃ
kammapaccayena paccayo.
     [1729]   Micchattaniyato  dhammo  micchattaniyatassa  ca  aniyatassa  ca
dhammassa   kammapaccayena   paccayo   micchattaniyatā  cetanā  sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
     [1730]    Sammattaniyato    dhammo    sammattaniyatassa    dhammassa
Kammapaccayena     paccayo     sammattaniyatā    cetanā    sampayuttakānaṃ
khandhānaṃ kammapaccayena paccayo.
     [1731]   Sammattaniyato  dhammo  aniyatassa  dhammassa  kammapaccayena
paccayo   sahajātā   nānākhaṇikā  .  sahajātā:  sammattaniyatā  cetanā
cittasamuṭṭhānānaṃ    rūpānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:
sammattaniyatā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo.
     [1732]   Sammattaniyato   dhammo   sammattaniyatassa   ca  aniyatassa
ca     dhammassa    kammapaccayena    paccayo    sammattaniyatā    cetanā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena
paccayo.
     [1733]   Aniyato   dhammo   aniyatassa   dhammassa   kammapaccayena
paccayo   sahajātā   nānākhaṇikā   .   sahajātā:   aniyatā   cetanā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena
paccayo   paṭisandhikkhaṇe   ...   .   nānākhaṇikā:   aniyatā   cetanā
vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [1734]   Aniyato   dhammo   aniyatassa   dhammassa  vipākapaccayena
paccayo    vipāko    aniyato    eko    khandho   tiṇṇannaṃ   khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    vipākapaccayena   paccayo   paṭisandhikkhaṇe
khandhā vatthussa.
     [1735]    Micchattaniyato    dhammo    micchattaniyatassa    dhammassa
āhārapaccayena    paccayo    indriyapaccayena   paccayo   jhānapaccayena
paccayo maggapaccayena paccayo sampayuttapaccayena paccayo.
     [1736]  Micchattaniyato  dhammo  aniyatassa dhammassa vippayuttapaccayena
paccayo   sahajātaṃ   pacchājātaṃ   .   sahajātā:   micchattaniyatā  khandhā
cittasamuṭṭhānānaṃ   rūpānaṃ   vippayuttapaccayena   paccayo  .  pacchājātā:
micchattaniyatā   khandhā   purejātassa   imassa  kāyassa  vippayuttapaccayena
paccayo.
     [1737]  Sammattaniyato  dhammo  aniyatassa dhammassa vippayuttapaccayena
paccayo     sahajātaṃ    pacchājātaṃ    .    sahajātā:    sammattaniyatā
khandhā    cittasamuṭṭhānānaṃ    rūpānaṃ    vippayuttapaccayena   paccayo  .
Pacchājātā:    sammattaniyatā   khandhā   purejātassa   imassa   kāyassa
vippayuttapaccayena paccayo.
     [1738]   Aniyato   dhammo  aniyatassa  dhammassa  vippayuttapaccayena
paccayo    sahajātaṃ   purejātaṃ   pacchājātaṃ   .   sahajātā:   aniyatā
khandhā    cittasamuṭṭhānānaṃ    rūpānaṃ    paṭisandhikkhaṇe   khandhā   vatthussa
vippayuttapaccayena     paccayo     vatthu    khandhānaṃ    vippayuttapaccayena
paccayo    .    purejātaṃ:    cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ
kāyaviññāṇassa     vatthu     aniyatānaṃ     khandhānaṃ    vippayuttapaccayena
paccayo    .   pacchājātā:   aniyatā   khandhā   purejātassa   imassa
Kāyassa vippayuttapaccayena paccayo.
     [1739]  Aniyato  dhammo  micchattaniyatassa dhammassa vippayuttapaccayena
paccayo  .  purejātaṃ:  vatthu  micchattaniyatānaṃ  khandhānaṃ  vippayuttapaccayena
paccayo.
     [1740]  Aniyato  dhammo  sammattaniyatassa dhammassa vippayuttapaccayena
paccayo  .  purejātaṃ:  vatthu  sammattaniyatānaṃ  khandhānaṃ  vippayuttapaccayena
paccayo.
     [1741]  Micchattaniyato  dhammo micchattaniyatassa dhammassa atthipaccayena
paccayo  micchattaniyato  eko  khandho  tiṇṇannaṃ khandhānaṃ dve khandhā dvinnaṃ
khandhānaṃ.
     [1742]   Micchattaniyato  dhammo  aniyatassa  dhammassa  atthipaccayena
paccayo     sahajātaṃ    pacchājātaṃ    .    sahajātā:    micchattaniyatā
khandhā     cittasamuṭṭhānānaṃ    rūpānaṃ    atthipaccayena    paccayo   .
Pacchājātā:    micchattaniyatā   khandhā   purejātassa   imassa   kāyassa
atthipaccayena paccayo.
     [1743]   Micchattaniyato  dhammo  micchattaniyatassa  ca  aniyatassa  ca
dhammassa    atthipaccayena    paccayo    micchattaniyato    eko   khandho
tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ dve khandhā ....
     [1744]    Sammattaniyato    dhammo    sammattaniyatassa    dhammassa
atthipaccayena paccayo tisso pañhā.
     [1745]   Aniyato   dhammo   aniyatassa   dhammassa   atthipaccayena
paccayo  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ  .  sahajāto:
aniyato    eko    khandho    tiṇṇannaṃ    khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ   atthipaccayena   paccayo   dve   khandhā   ...   paṭisandhikkhaṇe
khandhā   vatthussa   atthipaccayena   paccayo  vatthu  khandhānaṃ  atthipaccayena
paccayo ekaṃ mahābhūtaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ ....
     {1745.1}  Purejātaṃ:  cakkhuṃ ... Vatthuṃ aniccato dukkhato anattato
vipassati    assādeti    abhinandati    taṃ   ārabbha   rāgo   uppajjati
domanassaṃ    uppajjati    dibbena    cakkhunā    rūpaṃ   passati   dibbāya
sotadhātuyā   saddaṃ   suṇāti   rūpāyatanaṃ   cakkhuviññāṇassa  phoṭṭhabbāyatanaṃ
kāyaviññāṇassa       cakkhāyatanaṃ       cakkhuviññāṇassa       kāyāyatanaṃ
kāyaviññāṇassa      vatthu      aniyatānaṃ     khandhānaṃ     atthipaccayena
paccayo    .   pacchājātā:   aniyatā   khandhā   purejātassa   imassa
kāyassa   atthipaccayena   paccayo   .   kabaḷiṃkāro   āhāro   imassa
kāyassa    atthipaccayena    paccayo   .   rūpajīvitindriyaṃ   kaṭattārūpānaṃ
atthipaccayena paccayo.
     [1746]   Aniyato  dhammo  micchattaniyatassa  dhammassa  atthipaccayena
paccayo    .    purejātaṃ:    rūpajīvitindriyaṃ   mātughātakammassa   .pe.
Ruhiruppādakammassa    atthipaccayena    paccayo    vatthu    micchattaniyatānaṃ
khandhānaṃ atthipaccayena paccayo.
     [1747]   Aniyato  dhammo  sammattaniyatassa  dhammassa  atthipaccayena
paccayo. Purejātaṃ: vatthu sammattaniyatānaṃ khandhānaṃ atthipaccayena paccayo.
     [1748]   Micchattaniyato   ca  aniyato  ca  dhammā  micchattaniyatassa
dhammassa   ...  sahajātaṃ  purejātaṃ  .  sahajāto:  micchattaniyato  eko
khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ dve khandhā ca ....
     [1749]   Micchattaniyato   ca   aniyato   ca   dhammā   aniyatassa
dhammassa   ...   sahajātaṃ   pacchājātaṃ  āhāraṃ  indriyaṃ  .  sahajātā:
micchattaniyatā    khandhā   ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ
atthipaccayena   paccayo   .   pacchājātā:   micchattaniyatā   khandhā  ca
kabaḷiṃkāro   āhāro   ca   imassa  kāyassa  atthipaccayena  paccayo .
Pacchājātā:   micchattaniyatā   khandhā  ca  rūpajīvitindriyañca  kaṭattārūpānaṃ
atthipaccayena paccayo.
     [1750]   Sammattaniyato   ca  aniyato  ca  dhammā  sammattaniyatassa
dhammassa atthipaccayena paccayo dve pañhā micchattaniyatasadisā.
     [1751]   Hetuyā   satta   ārammaṇe   pañca   adhipatiyā  aṭṭha
anantare    pañca    samanantare    pañca   sahajāte   nava   aññamaññe
tīṇi     nissaye    terasa    upanissaye    satta    purejāte    tīṇi
pacchājāte   tīṇi   āsevane   tīṇi   kamme   satta   vipāke   ekaṃ
āhāre    satta    indriye   satta   jhāne   satta   magge   satta
Sampayutte    tīṇi    vippayutte    pañca    atthiyā   terasa   natthiyā
pañca vigate pañca avigate terasa. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1752]    Micchattaniyato    dhammo    micchattaniyatassa    dhammassa
sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1753]  Micchattaniyato  dhammo  aniyatassa dhammassa ārammaṇapaccayena
paccayo        sahajātapaccayena       paccayo       upanissayapaccayena
paccayo pacchājātapaccayena paccayo kammapaccayena paccayo.
     [1754]   Micchattaniyato  dhammo  micchattaniyatassa  ca  aniyatassa  ca
dhammassa sahajātapaccayena paccayo.
     [1755]    Sammattaniyato    dhammo    sammattaniyatassa    dhammassa
sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1756]  Sammattaniyato  dhammo  aniyatassa dhammassa ārammaṇapaccayena
paccayo     sahajātapaccayena    paccayo    upanissayapaccayena    paccayo
pacchājātapaccayena paccayo.
     [1757]   Sammattaniyato  dhammo  sammattaniyatassa  ca  aniyatassa  ca
dhammassa sahajātapaccayena paccayo.
     [1758]   Aniyato   dhammo  aniyatassa  dhammassa  ārammaṇapaccayena
paccayo     sahajātapaccayena    paccayo    upanissayapaccayena    paccayo
purejātapaccayena   paccayo   pacchājātapaccayena   paccayo  kammapaccayena
Paccayo āhārapaccayena paccayo indriyapaccayena paccayo.
     [1759]  Aniyato  dhammo  micchattaniyatassa dhammassa ārammaṇapaccayena
paccayo upanissayapaccayena paccayo purejātapaccayena paccayo.
     [1760]  Aniyato  dhammo  sammattaniyatassa dhammassa ārammaṇapaccayena
paccayo upanissayapaccayena paccayo purejātapaccayena paccayo.
     [1761]  Micchattaniyato  ca aniyato ca dhammā micchattaniyatassa dhammassa
... Sahajātaṃ purejātaṃ.
     [1762]  Micchattaniyato  ca  aniyato  ca  dhammā  aniyatassa dhammassa
... Sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ.
     [1763]  Sammattaniyato  ca aniyato ca dhammā sammattaniyatassa dhammassa
... Sahajātaṃ purejātaṃ.
     [1764]  Sammattaniyato  ca  aniyato  ca  dhammā  aniyatassa dhammassa
... Sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ.
     [1765]   Nahetuyā   terasa  naārammaṇe  naadhipatiyā  naanantare
nasamanantare     terasa     nasahajāte     nava     naaññamaññe    nava
nanissaye  nava  naupanissaye  terasa  napurejāte  ekādasa  napacchājāte
terasa     naāsevane    terasa    nakamme    navipāke    naāhāre
Terasa   .  saṅkhittaṃ  .  namagge  terasa  nasampayutte  nava  navippayutte
satta     noatthiyā     satta     nonatthiyā     terasa     novigate
terasa noavigate satta. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1766]  Hetupaccayā  naārammaṇe  satta  ...  naadhipatiyā  satta
naanantare   satta   nasamanantare   satta   naaññamaññe  tīṇi  naupanissaye
satta    .pe.    namagge    satta    nasampayutte   tīṇi   navippayutte
tīṇi nonatthiyā satta novigate satta. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1767]   Nahetupaccayā  ārammaṇe  pañca  ...  adhipatiyā  aṭṭha
anantare    pañca    samanantare    pañca   sahajāte   nava   aññamaññe
tīṇi   nissaye   terasa   upanissaye  satta  purejāte  tīṇi  pacchājāte
tīṇi   āsevane   tīṇi   kamme   satta  vipāke  ekaṃ  āhāre  satta
indriye   jhāne   magge   satta   sampayutte   tīṇi  vippayutte  pañca
atthiyā  terasa  natthiyā  satta  vigate  satta  avigate  terasa  .  evaṃ
gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                    Micchattattikaṃ paṇṇarasamaṃ
                         niṭṭhitaṃ
                        --------



             The Pali Tipitaka in Roman Character Volume 41 page 487-505. http://84000.org/tipitaka/pali/roman_item_s.php?book=41&item=1687&items=81              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=41&item=1687&items=81&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1687&items=81              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1687&items=81              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1687              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :