ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                          Pañhāvāro
     [384]    Āsavasampayutto   dhammo   āsavasampayuttassa   dhammassa
hetupaccayena   paccayo:   āsavasampayuttā  hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena   paccayo   .   āsavasampayutto  dhammo  āsavavippayuttassa
dhammassa        hetupaccayena        paccayo:        āsavasampayuttā
hetū    cittasamuṭṭhānānaṃ    rūpānaṃ    hetupaccayena    paccayo   doso
mohassa    cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena   paccayo  .
Āsavasampayutto   dhammo   āsavasampayuttassa   ca   āsavavippayuttassa  ca
dhammassa   hetupaccayena   paccayo:  āsavasampayuttā  hetū  sampayuttakānaṃ
khandhānaṃ        cittasamuṭṭhānānañca        rūpānaṃ        hetupaccayena
paccayo   doso   sampayuttakānaṃ   khandhānaṃ   mohassa  cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo.
     {384.1}      Āsavavippayutto     dhammo     āsavavippayuttassa
dhammassa hetupaccayena paccayo:
Āsavavippayuttā    hetū    sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ    hetupaccayena    paccayo    domanassasahagato   vicikicchāsahagato
uddhaccasahagato     moho    cittasamuṭṭhānānaṃ    rūpānaṃ    hetupaccayena
paccayo    paṭisandhi    .   āsavavippayutto   dhammo   āsavasampayuttassa
dhammassa    hetupaccayena   paccayo:   domanassasahagato   vicikicchāsahagato
uddhaccasahagato     moho     sampayuttakānaṃ    khandhānaṃ    hetupaccayena
paccayo.
     {384.2}    Āsavavippayutto    dhammo    āsavasampayuttassa   ca
āsavavippayuttassa      ca      dhammassa     hetupaccayena     paccayo:
domanassasahagato       vicikicchāsahagato      uddhaccasahagato      moho
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo    .    āsavasampayutto    ca   āsavavippayutto   ca   dhammā
āsavasampayuttassa    dhammassa    hetupaccayena    paccayo:   doso   ca
moho   ca   āsavasampayuttakānaṃ   khandhānaṃ   hetupaccayena   paccayo .
Āsavasampayutto   ca   āsavavippayutto   ca   dhammā   āsavavippayuttassa
dhammassa  hetupaccayena  paccayo:  doso  ca  moho  ca  cittasamuṭṭhānānaṃ
rūpānaṃ hetupaccayena paccayo.
     {384.3}   Āsavasampayutto   ca   āsavavippayutto   ca   dhammā
āsavasampayuttassa   ca   āsavavippayuttassa   ca   dhammassa   hetupaccayena
paccayo:     doso    ca    moho    ca    sampayuttakānaṃ    khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     [385]    Āsavasampayutto    dhammo   āsavasampayuttassa   dhammassa
Ārammaṇapaccayena     paccayo:    āsavasampayutte    khandhe    ārabbha
āsavasampayuttā    khandhā    uppajjanti   .   āsavasampayutto   dhammo
āsavavippayuttassa       dhammassa       ārammaṇapaccayena      paccayo:
āsavasampayutte   khandhe   ārabbha   āsavavippayuttā  khandhā  ca  moho
ca   uppajjanti   .   āsavasampayutto   dhammo   āsavasampayuttassa   ca
āsavavippayuttassa     ca     dhammassa     ārammaṇapaccayena    paccayo:
āsavasampayutte    khandhe   ārabbha   domanassasahagatā   vicikicchāsahagatā
uddhaccasahagatā khandhā ca moho ca uppajjanti.
     {385.1}   Āsavavippayutto   dhammo   āsavavippayuttassa  dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ ... Taṃ
paccavekkhati  pubbe  suciṇṇāni  ...  jhānā ... Ariyā maggā vuṭṭhahitvā
maggaṃ  ...  phalaṃ  ... Nibbānaṃ ... Nibbānaṃ gotrabhussa vodānassa maggassa
phalassa   āvajjanāya  ārammaṇapaccayena  paccayo  ariyā  āsavavippayutte
pahīne  kilese  paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe ...
Cakkhuṃ  ...  vatthuṃ  ... Āsavavippayutte khandhe aniccato dukkhato anattato
vipassati  .  idha  assādanā  natthi . Dibbena cakkhunā rūpaṃ passati dibbāya
sotadhātuyā   saddaṃ  suṇāti  cetopariyañāṇena  āsavavippayuttacittasamaṅgissa
cittaṃ       jānāti       ākāsānañcāyatanaṃ       viññāṇañcāyatanassa
ākiñcaññāyatanaṃ          nevasaññānāsaññāyatanassa          rūpāyatanaṃ
cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ     kāyaviññāṇassa    āsavavippayuttā
Khandhā    iddhividhañāṇassa    cetopariyañāṇassa   pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa      anāgataṃsañāṇassa      āvajjanāya      mohassa
ārammaṇapaccayena paccayo.
     {385.2}   Āsavavippayutto   dhammo   āsavasampayuttassa  dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  katvā
taṃ  assādeti  abhinandati  taṃ  ārabbha  rāgo  uppajjati  diṭṭhi  uppajjati
vicikicchā  ...  uddhaccaṃ  ...  domanassaṃ  uppajjati pubbe suciṇṇāni ...
Jhānā  vuṭṭhahitvā  jhānaṃ ... Cakkhuṃ ... Vatthuṃ ... Āsavavippayutte khandhe
assādeti  abhinandati  taṃ ārabbha rāgo ... Diṭṭhi domanassaṃ vicikicchā ...
Uddhaccaṃ uppajjati.
     {385.3}    Āsavavippayutto    dhammo    āsavasampayuttassa   ca
āsavavippayuttassa    ca   dhammassa   ārammaṇapaccayena   paccayo:   cakkhuṃ
...   vatthuṃ   ...   āsavavippayutte  khandhe  ārabbha  domanassasahagatā
vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti.
     {385.4}   Āsavasampayutto   ca   āsavavippayutto   ca   dhammā
āsavasampayuttassa       dhammassa       ārammaṇapaccayena      paccayo:
domanassasahagate     vicikicchāsahagate     uddhaccasahagate    khandhe    ca
mohañca ārabbha āsavasampayuttā khandhā uppajjanti.
     {385.5}   Āsavasampayutto   ca   āsavavippayutto   ca   dhammā
āsavavippayuttassa       dhammassa       ārammaṇapaccayena      paccayo:
domanassasahagate     vicikicchāsahagate     uddhaccasahagate    khandhe    ca
mohañca        ārabbha       āsavavippayuttā       khandhā       ca
Moho ca uppajjanti.
     {385.6}   Āsavasampayutto   ca   āsavavippayutto   ca   dhammā
āsavasampayuttassa      ca      āsavavippayuttassa      ca      dhammassa
ārammaṇapaccayena     paccayo:     domanassasahagate     vicikicchāsahagate
uddhaccasahagate    khandhe    ca    mohañca    ārabbha   domanassasahagatā
vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti.
     [386]    Āsavasampayutto    dhammo   āsavasampayuttassa   dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:   āsavasampayutte   khandhe  garuṃ  katvā  āsavasampayuttā
khandhā     uppajjanti     .     sahajātādhipati:    āsavasampayuttādhipati
sampayuttakānaṃ   khandhānaṃ   adhipatipaccayena   paccayo   .  āsavasampayutto
dhammo     āsavavippayuttassa     dhammassa    adhipatipaccayena    paccayo:
sahajātādhipati:          āsavasampayuttādhipati          cittasamuṭṭhānānaṃ
rūpānaṃ     adhipatipaccayena    paccayo    domanassasahagatādhipati    mohassa
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {386.1}    Āsavasampayutto    dhammo    āsavasampayuttassa   ca
āsavavippayuttassa   ca   dhammassa   adhipatipaccayena   paccayo:  sahajātā:
āsavasampayuttādhipati     sampayuttakānaṃ     khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ    adhipatipaccayena   paccayo   domanassasahagatādhipati   sampayuttakānaṃ
khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {386.2}   Āsavavippayutto   dhammo   āsavavippayuttassa  dhammassa
Adhipatipaccayena  paccayo:  ārammaṇādhipati  sahajātādhipati. Ārammaṇādhipati:
dānaṃ   ...   sīlaṃ  ...  uposathakammaṃ  garuṃ  katvā  paccavekkhati  pubbe
suciṇṇāni  ...  jhānā  vuṭṭhahitvā  jhānaṃ  ...  ariyā maggā vuṭṭhahitvā
maggaṃ   ...   phalaṃ   ...  nibbānaṃ  garuṃ  katvā  paccavekkhanti  nibbānaṃ
gotrabhussa   vodānassa   maggassa   phalassa   adhipatipaccayena  paccayo .
Sahajātādhipati:      āsavavippayuttādhipati      sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
     {386.3}   Āsavavippayutto   dhammo   āsavasampayuttassa  dhammassa
adhipatipaccayena  paccayo:  ārammaṇādhipati: dānaṃ ... Sīlaṃ ... Uposathakammaṃ
katvā  taṃ  garuṃ  katvā  assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati
diṭṭhi  uppajjati  pubbe  suciṇṇāni  ... Jhānā ... Cakkhuṃ ... Vatthuṃ ...
Āsavavippayutte   khandhe   garuṃ   katvā   assādeti  abhinandati  taṃ  garuṃ
katvā rāgo uppajjati diṭṭhi uppajjati.
     [387]    Āsavasampayutto   dhammo   āsavasampayuttassa   dhammassa
anantarapaccayena   paccayo:   purimā   purimā   āsavasampayuttā   khandhā
pacchimānaṃ    pacchimānaṃ    āsavasampayuttānaṃ    khandhānaṃ   anantarapaccayena
paccayo    .    āsavasampayutto   dhammo   āsavavippayuttassa   dhammassa
anantarapaccayena  paccayo:  purimā  purimā domanassasahagatā vicikicchāsahagatā
uddhaccasahagatā     khandhā    pacchimassa    pacchimassa    domanassasahagatassa
vicikicchāsahagatassa      uddhaccasahagatassa     mohassa     anantarapaccayena
Paccayo     āsavasampayuttā    khandhā    vuṭṭhānassa    anantarapaccayena
paccayo.
     {387.1}    Āsavasampayutto    dhammo    āsavasampayuttassa   ca
āsavavippayuttassa    ca   dhammassa   anantarapaccayena   paccayo:   purimā
purimā    domanassasahagatā    vicikicchāsahagatā    uddhaccasahagatā   khandhā
pacchimānaṃ       pacchimānaṃ      domanassasahagatānaṃ      vicikicchāsahagatānaṃ
uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo.
     {387.2}   Āsavavippayutto   dhammo   āsavavippayuttassa  dhammassa
anantarapaccayena  paccayo:  purimo  purimo domanassasahagato vicikicchāsahagato
uddhaccasahagato     moho    pacchimassa    pacchimassa    domanassasahagatassa
vicikicchāsahagatassa      uddhaccasahagatassa     mohassa     anantarapaccayena
paccayo   purimā   purimā   āsavavippayuttā  khandhā  pacchimānaṃ  pacchimānaṃ
āsavavippayuttānaṃ     khandhānaṃ    anantarapaccayena    paccayo    anulomaṃ
gotrabhussa phalasamāpattiyā anantarapaccayena paccayo.
     {387.3}   Āsavavippayutto   dhammo   āsavasampayuttassa  dhammassa
anantarapaccayena  paccayo:  purimo  purimo domanassasahagato vicikicchāsahagato
uddhaccasahagato     moho    pacchimānaṃ    pacchimānaṃ    domanassasahagatānaṃ
vicikicchāsahagatānaṃ   uddhaccasahagatānaṃ   khandhānaṃ   anantarapaccayena  paccayo
āvajjanā āsavasampayuttānaṃ khandhānaṃ anantarapaccayena paccayo.
     {387.4}    Āsavavippayutto    dhammo    āsavasampayuttassa   ca
āsavavippayuttassa  ca  dhammassa  anantarapaccayena  paccayo:  purimo  purimo
Domanassasahagato    vicikicchāsahagato   uddhaccasahagato   moho   pacchimānaṃ
pacchimānaṃ     domanassasahagatānaṃ     vicikicchāsahagatānaṃ    uddhaccasahagatānaṃ
khandhānaṃ     mohassa    ca    anantarapaccayena    paccayo    āvajjanā
domanassasahagatānaṃ     vicikicchāsahagatānaṃ     uddhaccasahagatānaṃ     khandhānaṃ
mohassa ca anantarapaccayena paccayo.
     {387.5}   Āsavasampayutto   ca   āsavavippayutto   ca   dhammā
āsavasampayuttassa     dhammassa    anantarapaccayena    paccayo:    purimā
purimā    domanassasahagatā    vicikicchāsahagatā    uddhaccasahagatā   khandhā
ca   moho  ca  pacchimānaṃ  pacchimānaṃ  domanassasahagatānaṃ  vicikicchāsahagatānaṃ
uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo.
     {387.6}   Āsavasampayutto   ca   āsavavippayutto   ca   dhammā
āsavavippayuttassa     dhammassa    anantarapaccayena    paccayo:    purimā
purimā       domanassasahagatā      vicikicchāsahagatā      uddhaccasahagatā
khandhā    ca    moho    ca   pacchimassa   pacchimassa   domanassasahagatassa
vicikicchāsahagatassa      uddhaccasahagatassa     mohassa     anantarapaccayena
paccayo      domanassasahagatā      vicikicchāsahagatā      uddhaccasahagatā
khandhā ca moho ca vuṭṭhānassa annatarapaccayena paccayo.
     {387.7}     Āsavasampayutto     ca     āsavavippayutto    ca
dhammā    āsavasampayuttassa    ca    āsavavippayuttassa    ca    dhammassa
anantarapaccayena     paccayo:     purimā     purimā    domanassasahagatā
vicikicchāsahagatā       uddhaccasahagatā      khandhā      ca      moho
ca     pacchimānaṃ     pacchimānaṃ    domanassasahagatānaṃ    vicikicchāsahagatānaṃ
Uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo.
     {387.8}      Āsavasampayutto     dhammo     āsavasampayuttassa
dhammassa   samanantarapaccayena   paccayo:   .   sahajātapaccayena  paccayo:
nava. Aññamaññapaccayena paccayo: cha. Nissayapaccayena paccayo: nava.
     [388]    Āsavasampayutto   dhammo   āsavasampayuttassa   dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo     .pe.    pakatūpanissayo:    āsavasampayuttā    khandhā
āsavasampayuttānaṃ  khandhānaṃ  upanissayapaccayena  paccayo . Āsavasampayutto
dhammo        āsavavippayuttassa       dhammassa       upanissayapaccayena
paccayo:    anantarūpanissayo    pakatūpanissayo    .pe.   pakatūpanissayo:
āsavasampayuttā    khandhā    āsavavippayuttānaṃ   khandhānaṃ   mohassa   ca
upanissayapaccayena paccayo.
     {388.1}    Āsavasampayutto    dhammo    āsavasampayuttassa   ca
āsavavippayuttassa     ca     dhammassa     upanissayapaccayena    paccayo:
anantarūpanissayo       pakatūpanissayo       .pe.       pakatūpanissayo:
āsavasampayuttā      khandhā     domanassasahagatānaṃ     vicikicchāsahagatānaṃ
uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo.
     {388.2}   Āsavavippayutto   dhammo   āsavavippayuttassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:   saddhaṃ   upanissāya  dānaṃ  deti
sīlaṃ  ...  .pe.  paññaṃ  kāyikaṃ  sukhaṃ  senāsanaṃ  ...  mohaṃ  upanissāya
Samāpattiṃ   uppādeti   saddhā   .pe.   paññā   kāyikaṃ   sukhaṃ  kāyikaṃ
dukkhaṃ moho ca saddhāya mohassa ca upanissayapaccayena paccayo.
     {388.3}   Āsavavippayutto   dhammo   āsavasampayuttassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:  saddhaṃ  upanissāya  mānaṃ  jappeti
diṭṭhiṃ   gaṇhāti   sīlaṃ   ...   .pe.  paññaṃ  kāyikaṃ  sukhaṃ  kāyikaṃ  dukkhaṃ
utuṃ  bhojanaṃ  senāsanaṃ  ...  mohaṃ  upanissāya  pāṇaṃ  hanati  .pe. Saṅghaṃ
bhindati  saddhā  ca  moho  ca  rāgassa  .pe. Patthanāya upanissayapaccayena
paccayo.
     {388.4}    Āsavavippayutto    dhammo    āsavasampayuttassa   ca
āsavavippayuttassa     ca     dhammassa     upanissayapaccayena    paccayo:
anantarūpanissayo     pakatūpanissayo    .pe.    pakatūpanissayo:    saddhā
...    sīlaṃ    ...    moho    domanassasahagatānaṃ   vicikicchāsahagatānaṃ
uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo.
     {388.5}   Āsavasampayutto   ca   āsavavippayutto   ca   dhammā
āsavasampayuttassa       dhammassa       upanissayapaccayena      paccayo:
anantarūpanissayo       pakatūpanissayo       .pe.       pakatūpanissayo:
domanassasahagatā     vicikicchāsahagatā     uddhaccasahagatā    khandhā    ca
moho   ca   āsavasampayuttānaṃ   khandhānaṃ  upanissayapaccayena  paccayo .
Pucchitabbaṃ    mūlaṃ    domanassasahagatā    vicikicchāsahagatā   uddhaccasahagatā
khandhā    ca   moho   ca   āsavavippayuttānaṃ   khandhānaṃ   mohassa   ca
upanissayapaccayena paccayo.
     {388.6}   Āsavasampayutto   ca   āsavavippayutto   ca   dhammā
āsavasampayuttassa   ca   āsavavippayuttassa  ca  dhammassa  upanissayapaccayena
paccayo:    anantarūpanissayo    pakatūpanissayo    .pe.   pakatūpanissayo:
domanassasahagatā   vicikicchāsahagatā   uddhaccasahagatā   khandhā   ca  moho
ca   domanassasahagatānaṃ   vicikicchāsahagatānaṃ   uddhaccasahagatānaṃ   khandhānañca
mohassa ca upanissayapaccayena paccayo.
     [389]    Āsavavippayutto   dhammo   āsavavippayuttassa   dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:   cakkhuṃ   ...   vatthuṃ   aniccato  dukkhato  anattato
vipassati    dibbena    cakkhunā    rūpaṃ   passati   dibbāya   sotadhātuyā
saddaṃ      suṇāti      rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     .    vatthupurejātaṃ:    cakkhāyatanaṃ    cakkhuviññāṇassa
kāyāyatanaṃ     kāyaviññāṇassa     vatthu    āsavavippayuttānaṃ    khandhānaṃ
mohassa   ca   purejātapaccayena   paccayo   .  āsavavippayutto  dhammo
āsavasampayuttassa       dhammassa       purejātapaccayena      paccayo:
ārammaṇapurejātaṃ   vatthupurejātaṃ   .   ārammaṇapurejātaṃ:   cakkhuṃ  ...
Vatthuṃ   assādeti   abhinandati   taṃ   ārabbha   rāgo  uppajjati  .pe.
Domanassaṃ    uppajjati    .   vatthupurejātaṃ:   vatthu   āsavasampayuttānaṃ
khandhānaṃ purejātapaccayena paccayo.
     {389.1}    Āsavavippayutto    dhammo    āsavasampayuttassa   ca
āsavavippayuttassa         ca        dhammassa        purejātapaccayena
Paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ    ...    vatthuṃ    ārabbha    domanassasahagatā   vicikicchāsahagatā
uddhaccasahagatā   khandhā   ca   moho  ca  uppajjanti  .  vatthupurejātaṃ:
vatthu      domanassasahagatānaṃ      vicikicchāsahagatānaṃ     uddhaccasahagatānaṃ
khandhānaṃ mohassa ca purejātapaccayena paccayo.
     [390]    Āsavasampayutto   dhammo   āsavavippayuttassa   dhammassa
pacchājātapaccayena    paccayo:   pacchājātā   āsavasampayuttā   khandhā
purejātassa  imassa  kāyassa pacchājātapaccayena paccayo. Āsavavippayutto
dhammo       āsavavippayuttassa       dhammassa       pacchājātapaccayena
paccayo:  pacchājātā  āsavavippayuttā  khandhā  ca  moho ca purejātassa
imassa    kāyassa   pacchājātapaccayena   paccayo   .   āsavasampayutto
ca     āsavavippayutto    ca    dhammā    āsavavippayuttassa    dhammassa
pacchājātapaccayena      paccayo:      pacchājātā     domanassasahagatā
vicikicchāsahagatā   uddhaccasahagatā   khandhā   ca   moho  ca  purejātassa
imassa kāyassa pacchājātapaccayena paccayo.
     [391]    Āsavasampayutto   dhammo   āsavasampayuttassa   dhammassa
āsevanapaccayena paccayo: nava āvajjanāpi vuṭṭhānampi natthi.
     [392]    Āsavasampayutto   dhammo   āsavasampayuttassa   dhammassa
kammapaccayena    paccayo:    āsavasampayuttā    cetanā   sampayuttakānaṃ
khandhānaṃ  kammapaccayena  paccayo. Āsavasampayutto dhammo āsavavippayuttassa
Dhammassa    kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .
Sahajātā:       āsavasampayuttā       cetanā       cittasamuṭṭhānānaṃ
rūpānaṃ    kammapaccayena   paccayo   .   nānākhaṇikā:   āsavasampayuttā
cetanā   vipākānaṃ  khandhānaṃ  kaṭattā  ca  rūpānaṃ  kammapaccayena  paccayo
domanassasahagatā    vicikicchāsahagatā   uddhaccasahagatā   cetanā   mohassa
cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
     {392.1}    Āsavasampayutto    dhammo    āsavasampayuttassa   ca
āsavavippayuttassa   ca  dhammassa  kammapaccayena  paccayo:  āsavasampayuttā
cetanā     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca    rūpānaṃ
kammapaccayena       paccayo      domanassasahagatā      vicikicchāsahagatā
uddhaccasahagatā    cetanā    sampayuttakānaṃ    khandhānaṃ    mohassa    ca
cittasamuṭṭhānānañca      rūpānaṃ      kammapaccayena      paccayo    .
Āsavavippayutto    dhammo    āsavavippayuttassa   dhammassa   kammapaccayena
paccayo:    sahajātā   nānākhaṇikā   .   sahajātā:   āsavavippayuttā
cetanā     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca    rūpānaṃ
kammapaccayena     paccayo     .     nānākhaṇikā:     āsavavippayuttā
cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [393]    Āsavavippayutto   dhammo   āsavavippayuttassa   dhammassa
vipākapaccayena paccayo: ekaṃ.
     [394]    Āsavasampayutto   dhammo   āsavasampayuttassa   dhammassa
Āhārapaccayena   paccayo:   āsavasampayuttā   āhārā   sampayuttakānaṃ
khandhānaṃ    āhārapaccayena    paccayo    .   āsavasampayutto   dhammo
āsavavippayuttassa   dhammassa   āhārapaccayena  paccayo:  āsavasampayuttā
āhārā     cittasamuṭṭhānānaṃ     rūpānaṃ    āhārapaccayena    paccayo
domanassasahagatā   vicikicchāsahagatā   uddhaccasahagatā   āhārā   mohassa
cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo.
     {394.1}    Āsavasampayutto    dhammo    āsavasampayuttassa   ca
āsavavippayuttassa     ca     dhammassa     āhārapaccayena     paccayo:
āsavasampayuttā   āhārā   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ    āhārapaccayena   paccayo   domanassasahagatā   vicikicchāsahagatā
uddhaccasahagatā    āhārā    sampayuttakānaṃ    khandhānaṃ    mohassa   ca
cittasamuṭṭhānānañca  rūpānaṃ  āhārapaccayena  paccayo  .  āsavavippayutto
dhammo     āsavavippayuttassa    dhammassa    āhārapaccayena    paccayo:
āsavavippayuttā   āhārā   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ     āhārapaccayena     paccayo     paṭisandhikkhaṇe    kabaḷiṃkāro
āhāro imassa kāyassa āhārapaccayena paccayo.
     [395]    Āsavasampayutto   dhammo   āsavasampayuttassa   dhammassa
indriyapaccayena     paccayo:     cattāri    jhānapaccayena    paccayo:
cattāri     maggapaccayena     paccayo:    cattāri    sampayuttapaccayena
paccayo: cha.
     [396]    Āsavasampayutto   dhammo   āsavavippayuttassa   dhammassa
vippayuttapaccayena    paccayo:    sahajātaṃ   pacchājātaṃ   .   sahajātā:
āsavasampayuttā    khandhā   cittasamuṭṭhānānaṃ   rūpānaṃ   vippayuttapaccayena
paccayo    .    pacchājātā:   āsavasampayuttā   khandhā   purejātassa
imassa    kāyassa    vippayuttapaccayena   paccayo   .   āsavavippayutto
dhammo    āsavavippayuttassa    dhammassa    vippayuttapaccayena    paccayo:
sahajātaṃ  purejātaṃ  pacchājātaṃ . Saṅkhittaṃ vitthāretabbaṃ. Āsavavippayutto
dhammo    āsavasampayuttassa    dhammassa    vippayuttapaccayena    paccayo:
purejātaṃ: vatthu āsavasampayuttānaṃ khandhānaṃ vippayuttapaccayena paccayo.
     {396.1}    Āsavavippayutto    dhammo    āsavasampayuttassa   ca
āsavavippayuttassa   ca   dhammassa  vippayuttapaccayena  paccayo:  purejātaṃ:
vatthu      domanassasahagatānaṃ      vicikicchāsahagatānaṃ     uddhaccasahagatānaṃ
khandhānaṃ   mohassa   ca   vippayuttapaccayena  paccayo  .  āsavasampayutto
ca     āsavavippayutto    ca    dhammā    āsavavippayuttassa    dhammassa
vippayuttapaccayena    paccayo:    sahajātaṃ   pacchājātaṃ   .   sahajātā:
domanassasahagatā   vicikicchāsahagatā  uddhaccasahagatā  khandhā  ca  moho  ca
cittasamuṭṭhānānaṃ   rūpānaṃ   vippayuttapaccayena   paccayo  .  pacchājātā:
domanassasahagatā   vicikicchāsahagatā  uddhaccasahagatā  khandhā  ca  moho  ca
purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     [397]    Āsavasampayutto   dhammo   āsavasampayuttassa   dhammassa
Atthipaccayena  paccayo:  ekaṃ . Āsavasampayutto dhammo āsavavippayuttassa
dhammassa     atthipaccayena     paccayo:    sahajātaṃ    pacchājātaṃ   .
Sahajātā:        āsavasampayuttā       khandhā       cittasamuṭṭhānānaṃ
rūpānaṃ    atthipaccayena    paccayo    domanassasahagatā   vicikicchāsahagatā
uddhaccasahagatā    khandhā    mohassa    ca   cittasamuṭṭhānānañca   rūpānaṃ
atthipaccayena    paccayo   .   pacchājātā:   āsavasampayuttā   khandhā
purejātassa  imassa  kāyassa  atthipaccayena  paccayo  .  āsavasampayutto
dhammo    āsavasampayuttassa    ca    āsavavippayuttassa    ca    dhammassa
atthipaccayena paccayo: sahajātasadisaṃ.
     {397.1}   Āsavavippayutto   dhammo   āsavavippayuttassa  dhammassa
atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ āhāraṃ indriyaṃ.
Saṅkhittaṃ   vitthāretabbaṃ   .   āsavavippayutto  dhammo  āsavasampayuttassa
dhammassa   atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ  .  sahajāto:
domanassasahagato   vicikicchāsahagato   uddhaccasahagato  moho  sampayuttakānaṃ
khandhānaṃ  atthipaccayena  paccayo  .  purejātaṃ: cakkhuṃ ... Vatthuṃ assādeti
abhinandati  taṃ  ārabbha  rāgo  uppajjati  diṭṭhi  uppajjati  vicikicchā ...
Uddhaccaṃ   ...   domanassaṃ  uppajjati  vatthu  āsavasampayuttakānaṃ  khandhānaṃ
atthipaccayena paccayo.
     {397.2}      Āsavavippayutto     dhammo     āsavasampayuttassa
ca     āsavavippayuttassa    ca    dhammassa    atthipaccayena    paccayo:
sahajātaṃ   purejātaṃ   .   sahajāto:   domanassasahagato  vicikicchāsahagato
Uddhaccasahagato    moho    sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ  atthipaccayena  paccayo  .  purejātaṃ:  cakkhuṃ  ...  vatthuṃ ārabbha
domanassasahagatā   vicikicchāsahagatā  uddhaccasahagatā  khandhā  ca  moho  ca
uppajjanti    .   āsavasampayutto   ca   āsavavippayutto   ca   dhammā
āsavasampayuttassa     dhammassa     atthipaccayena    paccayo:    sahajātaṃ
purejātaṃ   .  sahajāto:  āsavasampayutto  eko  khandho  ca  vatthu  ca
tiṇṇannaṃ    khandhānaṃ    atthipaccayena    paccayo   dve   khandhā   ...
Domanassasahagato   vicikicchāsahagato   uddhaccasahagato   eko   khandho  ca
moho    ca    tiṇṇannaṃ    khandhānaṃ    atthipaccayena   paccayo:   dve
khandhā ....
     {397.3}   Āsavasampayutto   ca   āsavavippayutto   ca   dhammā
āsavavippayuttassa   dhammassa   atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ
pacchājātaṃ    āhāraṃ    indriyaṃ    .    sahajātā:   āsavasampayuttā
khandhā  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ  rūpānaṃ  atthipaccayena  paccayo
domanassasahagatā   vicikicchāsahagatā  uddhaccasahagatā  khandhā  ca  moho  ca
cittasamuṭṭhānānaṃ    rūpānaṃ    atthipaccayena    paccayo   domanassasahagatā
vicikicchāsahagatā    uddhaccasahagatā    khandhā   ca   vatthu   ca   mohassa
atthipaccayena   paccayo   .   pacchājātā:  āsavasampayuttā  khandhā  ca
kabaḷiṃkāro   āhāro   ca   imassa   kāyassa   atthipaccayena   paccayo
pacchājātā:  āsavasampayuttā  khandhā  ca  rūpajīvitindriyañca  kaṭattārūpānaṃ
atthipaccayena    paccayo    .   āsavasampayutto   ca   āsavavippayutto
Ca     dhammā     āsavasampayuttassa     ca     āsavavippayuttassa    ca
dhammassa   atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ  .  sahajāto:
domanassasahagato   vicikicchāsahagato   uddhaccasahagato   eko   khandho  ca
moho   ca   tiṇṇannaṃ  khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  atthipaccayena
paccayo dve khandhā ....
     [398]    Hetuyā    nava   ārammaṇe   nava   adhipatiyā   pañca
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
cha   nissaye   nava   upanissaye   nava   purejāte   tīṇi   pacchājāte
tīṇi   āsevane   nava   kamme   cattāri   vipāke   ekaṃ   āhāre
cattāri    indriye    cattāri    jhāne   cattāri   magge   cattāri
sampayutte    cha    vippayutte   pañca   atthiyā   nava   natthiyā   nava
vigate nava avigate nava.
                     Anulomaṃ niṭṭhitaṃ.
     [399]    Āsavasampayutto   dhammo   āsavasampayuttassa   dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:      .     āsavasampayutto     dhammo     āsavavippayuttassa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
paccayo:      upanissayapaccayena      paccayo:      pacchājātapaccayena
paccayo:    kammapaccayena    paccayo:    .   āsavasampayutto   dhammo
āsavasampayuttassa   ca   āsavavippayuttassa  ca  dhammassa  ārammaṇapaccayena
Paccayo:       sahajātapaccayena       paccayo:      upanissayapaccayena
paccayo:      .     āsavavippayutto     dhammo     āsavavippayuttassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena  paccayo:  purejātapaccayena paccayo: pacchājātapaccayena
paccayo:        kammapaccayena        paccayo:       āhārapaccayena
paccayo: indriyapaccayena paccayo:.
     {399.1}   Āsavavippayutto   dhammo   āsavasampayuttassa  dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena     paccayo:     purejātapaccayena    paccayo:   .
Āsavavippayutto    dhammo    āsavasampayuttassa    ca   āsavavippayuttassa
ca   dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena  paccayo:
upanissayapaccayena     paccayo:     purejātapaccayena    paccayo:   .
Āsavasampayutto   ca   āsavavippayutto   ca   dhammā   āsavasampayuttassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena paccayo:.
     {399.2}   Āsavasampayutto   ca   āsavavippayutto   ca   dhammā
āsavavippayuttassa       dhammassa       ārammaṇapaccayena      paccayo:
sahajātapaccayena       paccayo:       upanissayapaccayena      paccayo:
pacchājātapaccayena   paccayo:   .  āsavasampayutto  ca  āsavavippayutto
ca    dhammā   āsavasampayuttassa   ca   āsavavippayuttassa   ca   dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena paccayo:.
     [400]   Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā   nava
sabbattha nava noavigate nava.
                     Paccanīyaṃ niṭṭhitaṃ.
     [401]   Hetupaccayā   naārammaṇe   nava  ...  naadhipatiyā  nava
saṅkhittaṃ    ...   nasamanantare   nava   naaññamaññe   tīṇi   naupanissaye
nava   saṅkhittaṃ   ...   namagge   nava   nasampayutte   tīṇi  navippayutte
nava nonatthiyā nava novigate nava.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [402]   Nahetupaccayā   ārammaṇe   nava  ...  adhipatiyā  pañca
saṅkhittaṃ anulomagaṇanā ... Avigate nava.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                  Āsavasampayuttadukaṃ niṭṭhitaṃ.
                          -----------



             The Pali Tipitaka in Roman Character Volume 42 page 211-230. http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=384&items=19              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=384&items=19&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=384&items=19              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=384&items=19              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=384              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :