ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                             Nīvaraṇadukaṃ
                            paṭiccavāro
     [576]    Nīvaraṇaṃ   dhammaṃ   paṭicca   nīvaraṇo   dhammo   uppajjati
hetupaccayā:    kāmacchandanīvaraṇaṃ   paṭicca   thīnamiddhanīvaraṇaṃ   uddhaccanīvaraṇaṃ
avijjānīvaraṇaṃ    kāmacchandanīvaraṇaṃ   paṭicca   uddhaccanīvaraṇaṃ   avijjānīvaraṇaṃ
byāpādanīvaraṇaṃ        paṭicca        thīnamiddhanīvaraṇaṃ       uddhaccanīvaraṇaṃ
avijjānīvaraṇaṃ    byāpādanīvaraṇaṃ    paṭicca   uddhaccanīvaraṇaṃ   avijjānīvaraṇaṃ
byāpādanīvaraṇaṃ        paṭicca        thīnamiddhanīvaraṇaṃ       uddhaccanīvaraṇaṃ
kukkuccanīvaraṇaṃavijjānīvaraṇaṃ     byāpādanīvaraṇaṃ     paṭicca    uddhaccanīvaraṇaṃ
kukkuccanīvaraṇaṃ        avijjānīvaraṇaṃ        vicikicchānīvaraṇaṃ       paṭicca
uddhaccanīvaraṇaṃ    uddhaccanīvaraṇaṃ    paṭicca    avijjānīvaraṇaṃ    .   nīvaraṇaṃ
dhammaṃ   paṭicca   nonīvaraṇo   dhammo   uppajjati   hetupaccayā:  nīvaraṇe

--------------------------------------------------------------------------------------------- page348.

Paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. {576.1} Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo ca nonīvaraṇo ca dhammā uppajjanti hetupaccayā: kāmacchandanīvaraṇaṃ paṭicca thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ cakkaṃ . nonīvaraṇaṃ dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati hetupaccayā: nonīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānaṃ rūpaṃ paṭisandhi . nonīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati hetupaccayā: nonīvaraṇe khandhe paṭicca nīvaraṇā. {576.2} Nonīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo ca nonīvaraṇo ca dhammā uppajjanti hetupaccayā: nonīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā nīvaraṇā ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... . nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nīvaraṇo dhammo uppajjati hetupaccayā: kāmacchandanīvaraṇañca sampayuttake ca khandhe paṭicca thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ cakkaṃ. {576.3} Nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati hetupaccayā: nonīvaraṇaṃ ekaṃ khandhañca nīvaraṇañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... . nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nīvaraṇo ca nonīvaraṇo ca dhammā uppajjanti hetupaccayā: nonīvaraṇaṃ ekaṃ khandhañca kāmacchandanīvaraṇañca paṭicca tayo khandhā thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ dve khandhe ... Cakkaṃ. Saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page349.

[577] Hetuyā nava ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sabbattha nava vipāke ekaṃ āhāre nava avigate nava. [578] Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati nahetupaccayā: vicikicchānīvaraṇaṃ paṭicca avijjānīvaraṇaṃ uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ . nonīvaraṇaṃ dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati nahetupaccayā: ahetukaṃ nonīvaraṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhi yāva asaññasattā . nonīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjānīvaraṇaṃ . nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nīvaraṇo dhammo uppajjati nahetupaccayā: vicikicchānīvaraṇañca sampayuttake ca khandhe paṭicca avijjānīvaraṇaṃ uddhaccanīvaraṇañca sampayuttake ca khandhe paṭicca avijjānīvaraṇaṃ. [579] Nīvaraṇaṃ dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati naārammaṇapaccayā: nīvaraṇe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Nonīvaraṇaṃ dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati naārammaṇapaccayā: nonīvaraṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ yāva asaññasattā . nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati naārammaṇapaccayā: nīvaraṇe ca sampayuttake ca

--------------------------------------------------------------------------------------------- page350.

Khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . saṅkhittaṃ . naadhipatipaccayā: naanantarapaccayā: nasamanantarapaccayā: naaññamaññapaccayā: naupanissayapaccayā:. [580] Nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati napurejātapaccayā: arūpe kāmacchandanīvaraṇaṃ paṭicca thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ arūpe kāmacchandanīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ arūpe vicikicchānīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ arūpe uddhaccanīvaraṇaṃ paṭicca avijjānīvaraṇaṃ nīvaraṇaṃ . nīvaraṇaṃ dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati napurejātapaccayā: arūpe nīvaraṇe paṭicca sampayuttakā khandhā nīvaraṇe paṭicca cittasamuṭṭhānaṃ rūpaṃ . avasesā pañhā sabbepi vitthāretabbā arūpaṃ paṭhamaṃ kātabbaṃ rūpaṃ pacchā yathā labbhati. {580.1} Nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nīvaraṇo dhammo uppajjati napurejātapaccayā: arūpe nonīvaraṇe khandhe ca kāmacchandanīvaraṇañca paṭicca thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ cakkaṃ . Nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nonīvaraṇo dhammo uppajjati napurejātapaccayā: arūpe nonīvaraṇaṃ ekaṃ khandhañca nīvaraṇe ca paṭicca tayo khandhā dve khandhe ... nīvaraṇe ca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ nīvaraṇe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . nīvaraṇañca nonīvaraṇañca dhammaṃ paṭicca nīvaraṇo ca

--------------------------------------------------------------------------------------------- page351.

Nonīvaraṇo ca dhammā uppajjanti napurejātapaccayā: arūpe nonīvaraṇaṃ ekaṃ khandhañca kāmacchandanīvaraṇañca paṭicca tayo khandhā thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ cakkaṃ. Saṅkhittaṃ. [581] Nahetuyā cattāri naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. [582] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā nava. Saṅkhittaṃ. [583] Nahetupaccayā ārammaṇe cattāri ... magge tīṇi avigate cattāri. Sahajātavāropi evaṃ vitthāretabbo.


             The Pali Tipitaka in Roman Character Volume 42 page 347-351. http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=576&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=576&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=576&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=576&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=576              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :