ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Paccayavaro
     [59]   Sahetukam   dhammam   paccaya   sahetuko   dhammo  uppajjati
hetupaccaya:   sahetukamulakam   paticcasadisam   .   ahetukam   dhammam  paccaya
Ahetuko   ...   paticcasadisamyeva  .  ahetukam  dhammam  paccaya  sahetuko
dhammo   uppajjati   hetupaccaya:   vatthum   paccaya   sahetuka   khandha
vicikicchasahagatam    uddhaccasahagatam   moham   paccaya   sampayuttaka   khandha
patisandhikkhane   vatthum   paccaya   sahetuka   khandha   .  ahetukam  dhammam
paccaya   sahetuko   ca  ahetuko  ca  dhamma  uppajjanti  hetupaccaya:
vatthum   paccaya   sahetuka   khandha   mahabhute   paccaya  cittasamutthanam
rupam    vicikicchasahagatam    uddhaccasahagatam    moham   paccaya   sampayuttaka
khandha cittasamutthananca rupam patisandhikkhane vatthum ....
     {59.1}    Sahetukanca   ahetukanca   dhammam   paccaya   sahetuko
dhammo   uppajjati   hetupaccaya:   sahetukam   ekam   khandhanca   vatthunca
paccaya  tayo  khandha  dve  khandhe  ...  vicikicchasahagatam  uddhaccasahagatam
ekam khandhanca mohanca paccaya tayo khandha dve khandhe ... Patisandhikkhane ....
     {59.2}  Sahetukanca  ahetukanca  dhammam  paccaya  ahetuko  dhammo
uppajjati   hetupaccaya:   sahetuke   khandhe  ca  mahabhute  ca  paccaya
cittasamutthanam   rupam  vicikicchasahagate  uddhaccasahagate  khandhe  ca  mohanca
paccaya cittasamutthanam rupam ... Patisandhikkhane.
     {59.3}   Sahetukanca   ahetukanca   dhammam  paccaya  sahetuko  ca
ahetuko   ca  dhamma  uppajjanti  hetupaccaya:  sahetukam  ekam  khandhanca
vatthunca  paccaya  tayo  khandha  dve  khandhe  ...  sahetuke  khandhe ca
mahabhute     ca     paccaya    cittasamutthanam    rupam    vicikicchasahagatam
uddhaccasahagatam       ekam       khandhanca       mohanca       paccaya
Tayo   khandha   cittasamutthananca  rupam  dve  khandhe  ...  patisandhikkhane
sahetukam  ekam  khandhanca  vatthunca  paccaya  tayo  khandha dve khandhe ...
Sahetuke khandhe ca mahabhute ca paccaya katattarupam.
     [60]   Sahetukam   dhammam   paccaya   sahetuko   dhammo  uppajjati
arammanapaccaya:    sahetukam    ekam   khandham   paccaya   tayo   khandha
patisandhikkhane  ...  .  sahetukam  dhammam  paccaya ahetuko dhammo uppajjati
arammanapaccaya:    vicikicchasahagate   uddhaccasahagate   khandhe   paccaya
vicikicchasahagato   uddhaccasahagato   moho   .   sahetukam  dhammam  paccaya
sahetuko   ca   ahetuko   ca   dhamma   uppajjanti   arammanapaccaya:
vicikicchasahagatam   uddhaccasahagatam   ekam   khandham   paccaya   tayo   khandha
moho ca dve khandhe ....
     {60.1}   Ahetukam   dhammam   paccaya  ahetuko  dhammo  uppajjati
arammanapaccaya:  ahetukam  ekam khandham ... Dve khandhe ... Patisandhikkhane
vatthum   paccaya   khandha   cakkhayatanam   paccaya  cakkhuvinnanam  kayayatanam
paccaya   kayavinnanam   vatthum   paccaya   ahetuka  khandha  .  ahetukam
dhammam   paccaya   sahetuko   dhammo   uppajjati  arammanapaccaya:  vatthum
paccaya    sahetuka    khandha    vicikicchasahagatam   uddhaccasahagatam   moham
paccaya sampayuttaka khandha patisandhikkhane ....
     {60.2}  Ahetukam  dhammam  paccaya  sahetuko  ca ahetuko ca dhamma
uppajjanti     arammanapaccaya:    vatthum    paccaya    vicikicchasahagata
uddhaccasahagata    khandha    moho    ca   .   sahetukanca   ahetukanca
Dhammam    paccaya    sahetuko    dhammo    uppajjati   arammanapaccaya:
sahetukam   ekam  khandhanca  vatthunca  paccaya  tayo  khandha  vicikicchasahagatam
uddhaccasahagatam    ekam    khandhanca    mohanca   paccaya   tayo   khandha
dve khandhe ... Patisandhikkhane ....
     {60.3}  Sahetukanca  ahetukanca  dhammam  paccaya  ahetuko  dhammo
uppajjati      arammanapaccaya:     vicikicchasahagate     uddhaccasahagate
khandhe  ca  vatthunca  paccaya  vicikicchasahagato  uddhaccasahagato  moho .
Sahetukanca   ahetukanca   dhammam   paccaya   sahetuko   ca  ahetuko  ca
dhamma        uppajjanti       arammanapaccaya:       vicikicchasahagatam
uddhaccasahagatam    ekam    khandhanca    vatthunca   paccaya   tayo   khandha
moho ca dve khandhe paccaya dve khandha moho ca.
     [61]   Sahetukam   dhammam   paccaya   sahetuko   dhammo  uppajjati
adhipatipaccaya: adhipatiya nava panha pavatteyeva.
     [62]   Sahetukam   dhammam   paccaya   sahetuko   dhammo  uppajjati
anantarapaccaya:. ... Samanantarapaccaya:.
     [63]  ...  Sahajatapaccaya:  tini paticcavarasadisa. Ahetukam dhammam
paccaya   ahetuko   dhammo   uppajjati  sahajatapaccaya:  ahetukam  ekam
khandham   paccaya  tayo  khandha  cittasamutthananca  rupam  dve  khandhe  ...
Patisandhi    yava    asannasatta    cakkhayatanam    paccaya   cakkhuvinnanam
kayayatanam paccaya kayavinnanam vatthum paccaya ahetuka khandha.
     {63.1}   Ahetukam   dhammam   paccaya  sahetuko  dhammo  uppajjati
sahajatapaccaya:    vatthum   paccaya   sahetuka   khandha   vicikicchasahagatam
uddhaccasahagatam moham paccaya sampayuttaka khandha patisandhikkhane ....
     {63.2}  Ahetukam  dhammam  paccaya  sahetuko  ca ahetuko ca dhamma
uppajjanti   sahajatapaccaya:  vatthum  paccaya  sahetuka  khandha  mahabhute
paccaya    cittasamutthanam    rupam   vicikicchasahagatam   uddhaccasahagatam   moham
paccaya    sampayuttaka   khandha   cittasamutthananca   rupam   patisandhikkhane
vatthum ....
     {63.3}  Sahetukanca  ahetukanca  dhammam  paccaya  sahetuko  dhammo
uppajjati   sahajatapaccaya:   sahetukam   ekam  khandhanca  vatthunca  paccaya
tayo  khandha  dve  khandhe ... Vicikicchasahagatam uddhaccasahagatam ekam khandhanca
mohanca paccaya tayo khandha dve khandhe ... Patisandhikhane ....
     {63.4}  Sahetukanca  ahetukanca  dhammam  paccaya  ahetuko  dhammo
uppajjati   sahajatapaccaya:  sahetuke  khandhe  ca  mahabhute  ca  paccaya
cittasamutthanam   rupam  vicikicchasahagate  uddhaccasahagate  khandhe  ca  mohanca
paccaya   cittasamutthanam  rupam  vicikicchasahagate  uddhaccasahagate  khandhe  ca
vatthunca paccaya vicikicchasahagato uddhaccasahagato moho.
     {63.5}   Sahetukanca   ahetukanca   dhammam  paccaya  sahetuko  ca
ahetuko  ca  dhamma  uppajjanti  sahajatapaccaya:  sahetukam  ekam khandhanca
vatthunca  paccaya tayo khandha dve khandhe ... Sahetuke khandhe ca mahabhute
ca   paccaya   cittasamutthanam   rupam   vicikicchasahagatam  uddhaccasahagatam  ekam
Khandhanca   vatthunca  paccaya  tayo  khandha  dve  khandhe  ...  sahetuke
khandhe   ca   mahabhute   ca  paccaya  cittasamutthanam  rupam  vicikicchasahagatam
uddhaccasahagatam    ekam    khandhanca    mohanca   paccaya   tayo   khandha
cittasamutthananca   rupam  dve  khandhe  ...  vicikicchasahagatam  uddhaccasahagatam
ekam  khandhanca  vatthunca  paccaya  tayo  khandha moho ca dve khandhe ...
Patisandhikkhane   sahetukam   ekam  khandhanca  vatthunca  paccaya  tayo  khandha
dve khandhe ... Sahetuke khandhe ca mahabhute ca paccaya katattarupam.
     [64]   Sahetukam   dhammam   paccaya   sahetuko   dhammo  uppajjati
annamannapaccaya:. Sankhittam. ... Avigatapaccaya:.
     [65]   Hetuya   nava   arammane  nava  adhipatiya  nava  sabbattha
nava avigate nava. Evam ganetabbam.
                     Anulomam nitthitam.
     [66] Sahetukam dhammam paccaya ahetuko dhammo uppajjati nahetupaccaya:
vicikicchasahagate    uddhaccasahagate    khandhe   paccaya   vicikicchasahagato
uddhaccasahagato    moho    .    ahetukam   dhammam   paccaya   ahetuko
dhammo  uppajjati nahetupaccaya: ahetukam ekam khandham ... Patisandhikkhane ...
Yava      asannasatta      cakkhayatanam      paccaya      cakkhuvinnanam
kayayatanam   paccaya   kayavinnanam   vatthum   paccaya   ahetuka  khandha
moho   ca  .  sahetukanca  ahetukanca  dhammam  paccaya  ahetuko  dhammo
uppajjati   nahetupaccaya:   vicikicchasahagate   uddhaccasahagate  khandhe  ca
Vatthunca paccaya vicikicchasahagato uddhaccasahagato moho. Sankhittam.
     [67]    Nahetuya   tini   naarammane   tini   naadhipatiya   nava
naanantare    tini    nasamanantare   tini   naannamanne   tini   nanissaye
tini    naupanissaye    tini    napurejate    nava   napacchajate   nava
naasevane   nava   nakamme   cattari  navipake  nava  naahare  ekam
naindriye   ekam   najhane   ekam   namagge   ekam  nasampayutte  tini
navippayutte cha nonatthiya tini novigate tini. Evam ganetabbam.
                     Paccaniyam nitthitam.
     [68]   Hetupaccaya   naarammane   tini   ...  naadhipatiya  nava
naanantare   tini   nasamanantare   tini   naannamanne   tini   naupanissaye
tini  napurejate  nava  napacchajate  nava  naasevane  nava  nakamme tini
navipake   nava   nasampayutte   tini   navippayutte  tini  nonatthiya  tini
novigate tini evam ganetabbam.
                   Anulomapaccaniyam nitthitam.
     [69]   Nahetupaccaya   arammane  tini  ...  anantare  tini .
Sankhittam. ... Magge tini sampayutte tini avigate tini.
                     Evam ganetabbam.
                   Paccaniyanulomam nitthitam.
                Nissayavaro paccayavarasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 36-42. http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=59&items=11&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=59&items=11&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=59&items=11&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=59&items=11&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=59              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :