ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Paccayavāro
     [617]    Nīvaraṇasampayuttaṃ    dhammaṃ    paccayā    nīvaraṇasampayutto
dhammo    uppajjati    hetupaccayā:   tīṇi   .   nīvaraṇavippayuttaṃ   dhammaṃ
paccayā  nīvaraṇavippayutto  dhammo  uppajjati  hetupaccayā:  nīvaraṇavippayuttaṃ
ekaṃ    khandhaṃ    paccayā    tayo    khandhā    cittasamuṭṭhānañca    rūpaṃ
dve  khandhe  ...  paṭisandhi  ekaṃ  mahābhūtaṃ vatthuṃ paccayā nīvaraṇavippayuttā
khandhā     .    nīvaraṇavippayuttaṃ    dhammaṃ    paccayā    nīvaraṇasampayutto
dhammo    uppajjati    hetupaccayā:   vatthuṃ   paccayā   nīvaraṇasampayuttā
khandhā     .    nīvaraṇavippayuttaṃ    dhammaṃ    paccayā    nīvaraṇasampayutto
ca     nīvaraṇavippayutto     ca    dhammā    uppajjanti    hetupaccayā:
vatthuṃ  paccayā  nīvaraṇasampayuttā  khandhā  mahābhūte  paccayā  cittasamuṭṭhānaṃ
Rūpaṃ.
     {617.1}      Nīvaraṇasampayuttañca     nīvaraṇavippayuttañca     dhammaṃ
paccayā  nīvaraṇasampayutto  dhammo  uppajjati  hetupaccayā:  nīvaraṇasampayuttaṃ
sampayuttaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo   khandhā   dve
khandhe   ...   .   nīvaraṇasampayuttañca  nīvaraṇavippayuttañca  dhammaṃ  paccayā
nīvaraṇavippayutto    dhammo    uppajjati   hetupaccayā:   nīvaraṇasampayutte
khandhe  ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ. Nīvaraṇasampayuttañca
nīvaraṇavippayuttañca        dhammaṃ        paccayā        nīvaraṇasampayutto
ca     nīvaraṇavippayutto     ca    dhammā    uppajjanti    hetupaccayā:
nīvaraṇasampayuttaṃ    ekaṃ    khandhañca   vatthuñca   paccayā   tayo   khandhā
dve   khandhe  ...  nīvaraṇasampayutte  khandhe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 368-369. http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=617&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=617&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=617&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=617&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=617              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :