ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Pañhāvāro
     [625]    Nīvaraṇasampayutto   dhammo   nīvaraṇasampayuttassa   dhammassa
hetupaccayena   paccayo:   nīvaraṇasampayuttā  hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena   paccayo   .   mūlāni   pucchitabbāni  .  nīvaraṇasampayuttā
hetū  cittasamuṭṭhānānaṃ  rūpānaṃ  hetupaccayena  paccayo . Nīvaraṇasampayuttā
hetū      sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ
hetupaccayena   paccayo   .   nīvaraṇavippayutto  dhammo  nīvaraṇavippayuttassa
dhammassa        hetupaccayena        paccayo:        nīvaraṇavippayuttā
hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena
paccayo paṭisandhi.
     [626]    Nīvaraṇasampayutto   dhammo   nīvaraṇasampayuttassa   dhammassa
ārammaṇapaccayena    paccayo:    rāgaṃ    assādeti    abhinandati    taṃ
ārabbha    rāgo    diṭṭhi   vicikicchā   uddhaccaṃ   domanassaṃ   uppajjati
diṭṭhiṃ   assādeti   abhinandati   taṃ   ārabbha   rāgo   diṭṭhi  vicikicchā
uddhaccaṃ     domanassaṃ     uppajjati    vicikicchaṃ    ārabbha    vicikicchā
diṭṭhi    uddhaccaṃ    domanassaṃ   uddhaccaṃ   ārabbha   uddhaccaṃ   uppajjati
Diṭṭhi  ...  vicikicchā  uppajjati  domanassaṃ  ārabbha  domanassaṃ  uppajjati
diṭṭhi ... Vicikicchā ... Uddhaccaṃ uppajjati.
     {626.1}   Nīvaraṇasampayutto   dhammo   nīvaraṇavippayuttassa  dhammassa
ārammaṇapaccayena   paccayo:   ariyā   nīvaraṇasampayutte  pahīne  kilese
paccavekkhanti   vikkhambhite   kilese   paccavekkhanti  pubbe  samudāciṇṇe
kilese   jānanti  nīvaraṇasampayutte  khandhe  aniccato  dukkhato  anattato
vipassati      cetopariyañāṇena     nīvaraṇasampayuttacittasamaṅgissa     cittaṃ
jānāti    nīvaraṇasampayuttā   khandhā   iddhividhañāṇassa   cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     {626.2}   Nīvaraṇavippayutto   dhammo   nīvaraṇavippayuttassa  dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ ... Taṃ
paccavekkhati  pubbe  suciṇṇāni  ...  jhānā  vuṭṭhahitvā jhānaṃ ... Ariyā
maggā  vuṭṭhahitvā  maggaṃ  ...  phalaṃ  paccavekkhanti  nibbānaṃ ... Nibbānaṃ
gotrabhussa   vodānassa   maggassa  phalassa  āvajjanāya  ārammaṇapaccayena
paccayo  cakkhuṃ  ...  vatthuṃ  ... Nīvaraṇavippayutte khandhe aniccato dukkhato
anattato vipassati dibbena cakkhunā rūpaṃ passati yāva āvajjanāya.
     {626.3}   Nīvaraṇavippayutto   dhammo   nīvaraṇasampayuttassa  dhammassa
ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe ...
Jhānā  ...  cakkhuṃ  ...  vatthuṃ  ...  nīvaraṇavippayutte khandhe assādeti
Abhinandati   taṃ   ārabbha   rāgo   diṭṭhi   vicikicchā  uddhaccaṃ  domanassaṃ
uppajjati.
     [627]    Nīvaraṇasampayutto   dhammo   nīvaraṇasampayuttassa   dhammassa
adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:   rāgaṃ   garuṃ   katvā   assādeti   abhinandati  taṃ  garuṃ
katvā   rāgo  diṭṭhi  uppajjati  .  sahajātādhipati:  nīvaraṇasampayuttādhipati
nīvaraṇasampayuttānaṃ      khandhānaṃ      adhipatipaccayena     paccayo    .
Nīvaraṇasampayutto    dhammo   nīvaraṇavippayuttassa   dhammassa   adhipatipaccayena
paccayo:     sahajātādhipati:     nīvaraṇasampayuttādhipati    cittasamuṭṭhānānaṃ
rūpānaṃ      adhipatipaccayena      paccayo     .     mūlaṃ     pucchitabbaṃ
nīvaraṇasampayuttādhipati     sampayuttakānaṃ     khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     {627.1}      Nīvaraṇavippayutto     dhammo     nīvaraṇavippayuttassa
dhammassa        adhipatipaccayena        paccayo:        ārammaṇādhipati
sahajātādhipati  .  ārammaṇādhipati  dānaṃ  ...  sīlaṃ ... Uposathakammaṃ ...
Taṃ    garuṃ    katvā   paccavekkhati   pubbe   suciṇṇāni   ...   jhānā
vuṭṭhahitvā  jhānaṃ  ...  ariyā  maggā  vuṭṭhahitvā  maggaṃ garuṃ katvā ...
Phalaṃ  ...  nibbānaṃ  ...  nibbānaṃ  gotrabhussa  vodānassa maggassa phalassa
adhipatipaccayena    paccayo    .    sahajātādhipati:   nīvaraṇavippayuttādhipati
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo    .    nīvaraṇavippayutto   dhammo   nīvaraṇasampayuttassa   dhammassa
Adhipatipaccayena    paccayo:    ārammaṇādhipati:    dānaṃ   ...   .pe.
Pubbe  ...  jhānaṃ  ... Cakkhuṃ ... Vatthuṃ ... Nīvaraṇavippayutte khandhe garuṃ
katvā assādeti abhinandati taṃ garuṃ katvā rāgo diṭṭhi uppajjati.
     [628]    Nīvaraṇasampayutto   dhammo   nīvaraṇasampayuttassa   dhammassa
anantarapaccayena   paccayo:   purimā   purimā   nīvaraṇasampayuttā   khandhā
pacchimānaṃ    pacchimānaṃ    nīvaraṇasampayuttānaṃ    khandhānaṃ   anantarapaccayena
paccayo    .   mūlaṃ   pucchitabbaṃ   nīvaraṇasampayuttā   khandhā   vuṭṭhānassa
anantarapaccayena    paccayo    idha   purimā   purimā   natthi   .   mūlaṃ
pucchitabbaṃ    purimā    purimā    nīvaraṇavippayuttā    khandhā    pacchimānaṃ
pacchimānaṃ    nīvaraṇavippayuttānaṃ    khandhānaṃ    anantarapaccayena    paccayo
anulomaṃ phalasamāpattiyā anantarapaccayena paccayo.
     {628.1}   Nīvaraṇavippayutto   dhammo   nīvaraṇasampayuttassa  dhammassa
anantarapaccayena    paccayo:    āvajjanā   nīvaraṇasampayuttānaṃ   khandhānaṃ
anantarapaccayena   paccayo  .  nīvaraṇasampayutto  dhammo  nīvaraṇasampayuttassa
dhammassa   samanantarapaccayena   paccayo:   .   sahajātapaccayena  paccayo:
aññamaññapaccayena paccayo: nissayapaccayena paccayo:.
     [629]    Nīvaraṇasampayutto   dhammo   nīvaraṇasampayuttassa   dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo    .pe.    pakatūpanissayo:    rāgaṃ    upanissāya   pāṇaṃ
hanati  .pe.  saṅghaṃ  bhindati  dosaṃ  ...  mohaṃ  mānaṃ  diṭṭhiṃ  ... Patthanaṃ
Upanissāya    pāṇaṃ    hanati   .pe.   saṅghaṃ   bhindati   rāgo   .pe.
Patthanā rāgassa .pe. Patthanāya upanissayapaccayena paccayo.
     {629.1}   Nīvaraṇasampayutto   dhammo   nīvaraṇavippayuttassa  dhammassa
upanissayapaccayena    paccayo:   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:   rāgaṃ   upanissāya  dānaṃ  deti  sīlaṃ  ...  uposathakammaṃ
jhānaṃ   vipassanaṃ   maggaṃ  abhiññaṃ  ...  samāpattiṃ  uppādeti  dosaṃ  ...
Patthanaṃ   upanissāya   dānaṃ   deti  .pe.  samāpattiṃ  uppādeti  rāgo
.pe.   patthanā   saddhāya  .pe.  paññāya  kāyikassa  sukhassa  kāyikassa
dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     {629.2}   Nīvaraṇavippayutto   dhammo   nīvaraṇavippayuttassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:   saddhaṃ   upanissāya  dānaṃ  deti
sīlaṃ  ...  .pe.  maggaṃ  ...  abhiññaṃ ... Samāpattiṃ uppādeti sīlaṃ ...
.pe.   Paññaṃ   ...  .pe.  senāsanaṃ  upanissāya  dānaṃ  deti  .pe.
Samāpattiṃ    uppādeti   saddhā   .pe.   senāsanaṃ   saddhāya   .pe.
Paññāya maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     {629.3}   Nīvaraṇavippayutto   dhammo   nīvaraṇasampayuttassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:  saddhaṃ  upanissāya  mānaṃ  jappeti
diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  .pe.  paññaṃ ... Kāyikaṃ ... .pe. Senāsanaṃ
Upanissāya    pāṇaṃ    hanati   .pe.   saṅghaṃ   bhindati   saddhā   .pe.
Senāsanaṃ   rāgassa   dosassa   mohassa    mānassa   diṭṭhiyā  patthanāya
upanissayapaccayena paccayo.
     [630]    Nīvaraṇavippayutto   dhammo   nīvaraṇavippayuttassa   dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:   cakkhuṃ   ...   vatthuṃ   aniccato  dukkhato  anattato
vipassati    dibbena    cakkhunā    rūpaṃ   passati   dibbāya   sotadhātuyā
saddaṃ      suṇāti      rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     .    vatthupurejātaṃ:    cakkhāyatanaṃ    cakkhuviññāṇassa
kāyāyatanaṃ     kāyaviññāṇassa     vatthu    nīvaraṇavippayuttānaṃ    khandhānaṃ
purejātapaccayena  paccayo  .  nīvaraṇavippayutto  dhammo  nīvaraṇasampayuttassa
dhammassa       purejātapaccayena       paccayo:      ārammaṇapurejātaṃ
vatthupurejātaṃ   .   ārammaṇapurejātaṃ:   cakkhuṃ   ...  vatthuṃ  assādeti
abhinandati   taṃ  ārabbha  rāgo  doso  moho  .  vatthupurejātaṃ:  vatthu
nīvaraṇasampayuttānaṃ khandhānaṃ purejātapaccayena paccayo.
     [631]    Nīvaraṇasampayutto   dhammo   nīvaraṇavippayuttassa   dhammassa
pacchājātapaccayena paccayo: dve. Āsevanapaccayena paccayo: dve.
     [632]    Nīvaraṇasampayutto   dhammo   nīvaraṇasampayuttassa   dhammassa
kammapaccayena    paccayo:    nīvaraṇasampayuttā    cetanā   sampayuttakānaṃ
khandhānaṃ   kammapaccayena   paccayo   .  mūlāni  kātabbāni  .  sahajātā
Nānākhaṇikā   .   sahajātā:  nīvaraṇasampayuttā  cetanā  cittasamuṭṭhānānaṃ
rūpānaṃ       kammapaccayena       paccayo       .      nānākhaṇikā:
nīvaraṇasampayuttā   cetanā   vipākānaṃ   khandhānaṃ   kaṭattā   ca   rūpānaṃ
kammapaccayena   paccayo   .   nīvaraṇasampayuttā   cetanā   sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ    kammapaccayena   paccayo  .
Nīvaraṇavippayutto    dhammo    nīvaraṇavippayuttassa   dhammassa   kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .   saṅkhittaṃ   .   vipākapaccayena
paccayo: ekaṃ.
     [633]    Nīvaraṇasampayutto   dhammo   nīvaraṇasampayuttassa   dhammassa
āhārapaccayena   paccayo:  .  indriyapaccayena  paccayo:  jhānapaccayena
paccayo:        maggapaccayena       paccayo:       sampayuttapaccayena
paccayo: dve.
     [634]    Nīvaraṇasampayutto   dhammo   nīvaraṇavippayuttassa   dhammassa
vippayuttapaccayena   paccayo:   sahajātaṃ   pacchājātaṃ   .   saṅkhittaṃ  .
Nīvaraṇavippayutto   dhammo   nīvaraṇavippayuttassa   dhammassa  vippayuttapaccayena
paccayo:    sahajātaṃ    purejātaṃ    pacchājātaṃ    .    saṅkhittaṃ   .
Nīvaraṇavippayutto   dhammo   nīvaraṇasampayuttassa   dhammassa  vippayuttapaccayena
paccayo:      purejātaṃ:      vatthu     nīvaraṇasampayuttānaṃ     khandhānaṃ
vippayuttapaccayena paccayo.
     [635]    Nīvaraṇasampayutto   dhammo   nīvaraṇasampayuttassa   dhammassa
Atthipaccayena    paccayo:   nīvaraṇasampayutto   eko   khandho   tiṇṇannaṃ
khandhānaṃ  atthipaccayena  paccayo. Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa
dhammassa      atthipaccayena      paccayo:      sahajātaṃ      purejātaṃ
pacchājātaṃ   .   sahajātā:   nīvaraṇasampayuttā   khandhā  cittasamuṭṭhānānaṃ
rūpānaṃ    atthipaccayena   paccayo   .   pacchājātā:   nīvaraṇasampayuttā
khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
     {635.1}    Nīvaraṇasampayutto    dhammo    nīvaraṇasampayuttassa   ca
nīvaraṇavippayuttassa   ca  dhammassa  atthipaccayena  paccayo:  nīvaraṇasampayutto
eko    khandho    tiṇṇannaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
atthipaccayena   paccayo   dve   khandhā   dvinnaṃ  khandhānaṃ  atthipaccayena
paccayo    .    nīvaraṇavippayutto   dhammo   nīvaraṇavippayuttassa   dhammassa
atthipaccayena    paccayo:    sahajātaṃ   purejātaṃ   pacchājātaṃ   āhāraṃ
indriyaṃ   .   saṅkhittaṃ   .   nīvaraṇavippayutto  dhammo  nīvaraṇasampayuttassa
dhammassa    atthipaccayena   paccayo:   purejātaṃ:   cakkhuṃ   ...   vatthuṃ
assādeti   abhinandati   taṃ   ārabbha   rāgo  diṭṭhi  vicikicchā  uddhaccaṃ
domanassaṃ   uppajjati   vatthuṃ   nīvaraṇasampayuttānaṃ   khandhānaṃ  atthipaccayena
paccayo.
     {635.2}   Nīvaraṇasampayutto   ca   nīvaraṇavippayutto   ca   dhammā
nīvaraṇasampayuttassa     dhammassa     atthipaccayena    paccayo:    sahajātaṃ
purejātaṃ    .    sahajāto:    nīvaraṇasampayutto   eko   khandho   ca
vatthu   ca   tiṇṇannaṃ   khandhānaṃ   atthipaccayena   paccayo   dve  khandhā
Ca  vatthu  ca  dvinnaṃ  khandhānaṃ  atthipaccayena  paccayo . Nīvaraṇasampayutto
ca       nīvaraṇavippayutto       ca      dhammā      nīvaraṇavippayuttassa
dhammassa    atthipaccayena    paccayo:    sahajātaṃ   pacchājātaṃ   āhāraṃ
indriyaṃ   .   sahajātā:   nīvaraṇasampayuttā   khandhā   ca  mahābhūtā  ca
cittasamuṭṭhānānaṃ    rūpānaṃ   atthipaccayena   paccayo   .   pacchājātā:
nīvaraṇasampayuttā    khandhā    ca    kabaḷiṃkāro   āhāro   ca   imassa
kāyassa     atthipacyena    paccayo    pacchājātā:    nīvaraṇasampayuttā
khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     [636]    Hetuyā    cattāri   ārammaṇe   cattāri   adhipatiyā
pañca    anantare    cattāri   samanantare   cattāri   sahajāte   pañca
aññamaññe     dve     nissaye     satta     upanissaye     cattāri
purejāte   dve  pacchājāte  dve  āsevane  dve  kamme  cattāri
vipāke    ekaṃ    āhāre    cattāri   indriye   cattāri   jhāne
cattāri    magge    cattāri    sampayutte    dve   vippayutte   tīṇi
atthiyā    satta    natthiyā    cattāri    vigate    cattāri   avigate
satta.
     [637]    Nīvaraṇasampayutto   dhammo   nīvaraṇasampayuttassa   dhammassa
ārammaṇapaccayena  paccayo:  sahajātapaccayena  paccayo:  upanissayapaccayena
paccayo:      .     nīvaraṇasampayutto     dhammo     nīvaraṇavippayuttassa
dhammassa       ārammaṇapaccayena       paccayo:       sahajātapaccayena
Paccayo:      upanissayapaccayena      paccayo:      pacchājātapaccayena
paccayo:    kammapaccayena    paccayo    .    nīvaraṇasampayutto   dhammo
nīvaraṇasampayuttassa   ca   nīvaraṇavippayuttassa   ca  dhammassa  sahajātapaccayena
paccayo:.
     {637.1}      Nīvaraṇavippayutto     dhammo     nīvaraṇavippayuttassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena       paccayo:      purejātapaccayena      paccayo:
pacchājātapaccayena   paccayo:   kammapaccayena  paccayo:  āhārapaccayena
paccayo:     indriyapaccayena     paccayo:     .     nīvaraṇavippayutto
dhammo    nīvaraṇasampayuttassa    dhammassa    ārammaṇapaccayena    paccayo:
upanissayapaccayena paccayo: purejātapaccayena paccayo:.
     {637.2}   Nīvaraṇasampayutto   ca   nīvaraṇavippayutto   ca   dhammā
nīvaraṇasampayutassa   dhammassa   sahajātapaccayena  paccayo:  purejātapaccayena
paccayo:    .    nīvaraṇasampayutto   ca   nīvaraṇavippayutto   ca   dhammā
nīvaraṇavippayuttassa  dhammassa  sahajātapaccayena  paccayo:  pacchājātapaccayena
paccayo:       āhārapaccayena       paccayo:       indriyapaccayena
paccayo:
     [638]    Nahetuyā    satta    naārammaṇe   satta   naadhipatiyā
satta    naanantare    satta    nasamanantare   satta   nasahajāte   pañca
naaññamaññe     pañca     nanissaye     pañca     naupanissaye    satta
napurejāte    cha   namagge   satta   nasampayutte   pañca   navippayutte
Cattāri    noatthiyā   cattāri   nonatthiyā   satta   novigate   satta
noavigate cattāri.
     [639]   Hetupaccayā   naārammaṇe   cattāri   ...  naadhipatiyā
cattāri    naanantare    cattāri   nasamanantare   cattāri   naaññamaññe
dve   naupanissaye   cattāri   namagge   cattāri   nasampayutte   dve
navippayutte dve nonatthiyā cattāri novigate cattāri.
     [640]  Nahetupaccayā  ārammaṇe  cattāri  ...  adhipatiyā  pañca
anulomagaṇanā kātabbā avigate satta.
                  Nīvaraṇasampayuttadukaṃ niṭṭhitaṃ.
                            -----------



             The Pali Tipitaka in Roman Character Volume 42 page 371-381. http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=625&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=625&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=625&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=625&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=625              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :