ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
     [677]      Parāmāso     dhammo     parāmāsassa     dhammassa
ārammaṇapaccayena  paccayo:  parāmāsaṃ  ārabbha  parāmāso  uppajjati .
Mūlāni    kātabbāni   .   parāmāsaṃ   ārabbha   noparāmāsā   khandhā
uppajjanti   .   parāmāsaṃ   ārabbha   parāmāso   ca  sampayuttakā  ca
khandhā uppajjanti.
     {677.1}    Noparāmāso    dhammo    noparāmāsassa   dhammassa
ārammaṇapaccayena   paccayo:   dānaṃ   ...   sīlaṃ   ...   uposathakammaṃ
katvā   taṃ   paccavekkhati   assādeti   abhinandati   taṃ  ārabbha  rāgo
vicikicchā    uddhaccaṃ   domanassaṃ   uppajjati   pubbe   suciṇṇāni   ...
Jhānā   vuṭṭhahitvā   jhānaṃ   ...   ariyā   maggā   vuṭṭhahitvā  maggaṃ
paccavekkhanti      phalaṃ     paccavekkhanti     nibbānaṃ     paccavekkhanti
nibbānaṃ    gotrabhussa    vodānassa    maggassa    phalassa   āvajjanāya
Ārammaṇapaccayena   paccayo  ariyā  noparāmāse  pahīne  kilese  ...
Vikkhambhite  kilese  ...  pubbe ... Cakkhuṃ ... Vatthuṃ ... Noparāmāse
khandhe   aniccato   vipassati   assādeti  abhinandati  taṃ  ārabbha  rāgo
vicikicchā    uddhaccaṃ    domanassaṃ   uppajjati   dibbena   cakkhunā   rūpaṃ
passati    dibbāya    sotadhātuyā    saddaṃ    suṇāti   cetopariyañāṇena
noparāmāsacittasamaṅgissa      cittaṃ      jānāti     ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
rūpāyatanaṃ       cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa
noparāmāsā   khandhā   iddhividhañāṇassa  cetopariyañāṇassa  pubbenivāsā-
nussatiñāṇassa     yathākammūpagañāṇassa    anāgataṃsañāṇassa    āvajjanāya
ārammaṇapaccayena paccayo.
     {677.2}     Noparāmāso    dhammo    parāmāsassa    dhammassa
ārammaṇapaccayena   paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  ...
Taṃ     assādeti     abhinandati    taṃ    ārabbha    diṭṭhi    uppajjati
pubbe  ...  jhānā ... .pe. Cakkhuṃ ... Vatthuṃ ... Noparāmāse khandhe
assādeti   abhinandati   taṃ   ārabbha   diṭṭhi   ...   .  noparāmāso
dhammo   parāmāsassa   ca  noparāmāsassa  ca  dhammassa  ārammaṇapaccayena
paccayo:   dānaṃ   ...   sīlaṃ  ...  uposathakammaṃ  ...  taṃ  assādeti
abhinandati    taṃ   ārabbha   parāmāso   ca   sampayuttakā   ca   khandhā
uppajjanti  pubbe  ...  jhānā  ... Cakkhuṃ ... Vatthuṃ ... Noparāmāse
khandhe  assādeti  abhinandati  taṃ  ārabbha  parāmāso  ca  sampayuttakā ca
Khandhā   uppajjanti   .   parāmāso   ca   noparāmāso   ca   dhammā
parāmāsassa    dhammassa    ārammaṇapaccayena    paccayo:    parāmāsañca
sampayuttake ca khandhe ārabbha ... Tīṇi.



             The Pali Tipitaka in Roman Character Volume 42 page 396-398. http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=677&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=677&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=677&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=677&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=677              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :