ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [20]   Sārammaṇo   dhammo   sārammaṇassa  dhammassa  hetupaccayena
paccayo:    sārammaṇā   hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo    paṭisandhi   .   sārammaṇo   dhammo   anārammaṇassa   dhammassa
hetupaccayena   paccayo:   sārammaṇā   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ
hetupaccayena   paccayo   paṭisandhi   .   sārammaṇo  dhammo  sārammaṇassa
Ca   anārammaṇassa   ca   dhammassa   hetupaccayena   paccayo:  sārammaṇā
hetū      sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ
hetupaccayena paccayo paṭisandhi.
     [21]  Sārammaṇo  dhammo  sārammaṇassa  dhammassa  ārammaṇapaccayena
paccayo:  dānaṃ  ... Sīlaṃ ... Uposathakammaṃ ... Taṃ paccavekkhati assādeti
abhinandati   taṃ   ārabbha   .pe.  domanassaṃ  uppajjati  pubbe  suciṇṇāni
...  jhānā  ...  ariyā gotrabhuṃ  vodānaṃ  paccavekkhanti  ariyā maggā
vuṭṭhahitvā   maggaṃ   paccavekkhanti   phalaṃ   paccavekkhanti  pahīne  kilese
paccavekkhanti   vikkhambhite   kilese   paccavekkhanti  pubbe  samudāciṇṇe
kilese   jānanti   sārammaṇe   khandhe   aniccato   .pe.   domanassaṃ
uppajjati    cetopariyāñāṇena   sārammaṇacittasamaṅgissa   cittaṃ   jānāti
ākāsānañcāyatanaṃ         viññāṇañcāyatanassa         ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa      sārammaṇā     khandhā     iddhividhañāṇassa
cetopariyañāṇassa        pubbenivāsānussatiñāṇassa        yathākammupaga-
ñāṇassa      anāgataṃsañāṇassa      āvajjanāya      ārammaṇapaccayena
paccayo.
     {21.1}   Anārammaṇo   dhammo  sārammaṇassa  dhammassa  ārammaṇa-
paccayena    paccayo:    ariyā    nibbānaṃ    paccavekkhanti   nibbānaṃ
gotrabhussa   vodānassa    maggassa    phalassa   āvajjanāya   ārammaṇa-
paccayena   paccayo   cakkhuṃ  ...  vatthuṃ  aniccato   .pe.   domanassaṃ
uppajjati    dibbena   cakkhunā   rūpaṃ    passati   dibbāya   sotadhātuyā
Saddaṃ      suṇāti      rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     anārammaṇā    khandhā    iddhividhañāṇassa     ceto-
pariyañāṇassa        pubbenivāsānussatiñāṇassa       yathākammupagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [22]  Sārammaṇo   dhammo   sārammaṇassa   dhammassa adhipatipaccayena
paccayo:  ārammaṇādhipati  sahajātādhipati  .  ārammaṇādhipati:   dānaṃ ...
Sīlaṃ  ...   uposathakammaṃ  ...  taṃ garuṃ   katvā  paccavekkhati  assādeti
abhinandati  taṃ  garuṃ  katvā   rāgo  uppajjati   diṭṭhi   uppajjati  .pe.
Pubbe   suciṇṇāni   ...  jhānā  vuṭṭhahitvā  jhānaṃ ...  ariyā  maggā
vuṭṭhahitvā   maggaṃ garuṃ  ...  phalaṃ garuṃ  ...  sārammaṇe khandhe garuṃ katvā
assādeti  abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi  uppajjati
.pe.    sahajātādhipati:   sārammaṇā   adhipati   sampayuttakānaṃ   khandhānaṃ
adhipatipaccayena paccayo.
     {22.1}   Sārammaṇo   dhammo   anārammaṇassa   dhammassa  adhipati-
paccayena    paccayo:    sahajātādhipati:   sārammaṇā   adhipati   citta-
samuṭṭhānānaṃ   rūpānaṃ   adhipatipaccayena   paccayo  .  sārammaṇo  dhammo
sārammaṇassa   ca   anārammaṇassa   ca  dhammassa  adhipatipaccayena  paccayo:
sahajātādhipati:      sārammaṇā     adhipati     sampayuttakānaṃ    khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena   paccayo   .  anārammaṇo
dhammo      sārammaṇassa      dhammassa     adhipatipaccayena     paccayo:
ārammaṇādhipati:   ariyā   nibbānaṃ   garuṃ  katvā  paccavekkhanti  nibbānaṃ
Gotrabhussa    vodānassa    maggassa   phalassa   adhipatipaccayena   paccayo
cakkhuṃ   ...   vatthuṃ  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā
rāgo uppajjati diṭṭhi uppajjati .pe.
     [23]    Sārammaṇo   dhammo   sārammaṇassa   dhammassa   anantara-
paccayena   paccayo:  purimā  purimā  sārammaṇā  .pe.  phalasamāpattiyā
anantarapaccayena     paccayo     .     samanantarapaccayena     paccayo:
sahajātapaccayena     paccayo:     satta    paṭiccavāre    sahajātasadisā
aññamaññapaccayena       paccayo:      paṭiccavāre      aññamaññasadisā
cha nissayapaccayena paccayo: satta paccayavāre nissayasadisā.
     [24]  Sārammaṇo  dhammo  sārammaṇassa  dhammassa  upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.   pakatūpanissayo:   saddhaṃ   upanissāya  dānaṃ  deti  mānaṃ  jappeti
diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  paññaṃ  patthanaṃ  kāyikaṃ  sukhaṃ  ...  kāyikaṃ dukkhaṃ
upanissāya   dānaṃ   deti   .pe.   samāpattiṃ   uppādeti  pāṇaṃ  hanati
.pe.   saṅghaṃ   bhindati   saddhā  ...  paññā   rāgo  .pe.  patthanā
kāyikaṃ   sukhaṃ  ...  kāyikaṃ  dukkhaṃ  saddhāya  rāgassa  patthanāya  kāyikassa
sukhassa    kāyikassa    dukkhassa    maggassa   phalasamāpattiyā   upanissaya-
paccayena paccayo.
     {24.1}     Anārammaṇo     dhammo     sārammaṇassa    dhammassa
upanissayapaccayena      paccayo:      ārammaṇūpanissayo      anantarūpa-
nissayo    pakatūpanissayo    .pe.     pakatūpanissayo:    utuṃ    ...
Bhojanaṃ   ...   senāsanaṃ  upanissāya  dānaṃ  deti  samāpattiṃ  uppādeti
pāṇaṃ   hanati  saṅghaṃ  bhindati  utu  ...  bhojanaṃ  ...  senāsanaṃ  saddhāya
.pe.    patthanāya   kāyikassa   sukhassa   kāyikassa   dukkhassa   maggassa
phalasamāpattiyā upanissayapaccayena paccayo.
     [25]  Anārammaṇo   dhammo   sārammaṇassa   dhammassa   purejāta-
paccayena   paccayo:   ārammaṇapurejātaṃ   vatthupurejātaṃ  .  ārammaṇa-
purejātaṃ:   cakkhuṃ  ...  vatthuṃ  aniccato   .pe.   domanassaṃ uppajjati
dibbena    cakkhunā    rūpaṃ  passati  dibbāya  sotadhātuyā  saddaṃ   suṇāti
rūpāyatanaṃ     cakkhuviññāṇassa    phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    .
Vatthupurejātaṃ:   cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ  kāyaviññāṇassa
vatthu sārammaṇānaṃ khandhānaṃ purejātapaccayena paccayo.
     [26]  Sārammaṇo  dhammo  anārammaṇassa dhammassa pacchājātapaccayena
paccayo: ekaṃ.
     [27]  Sārammaṇo  dhammo  sārammaṇassa  dhammassa  āsevanapaccayena
paccayo: ekaṃ.
     [28]   Sārammaṇo   dhammo   sārammaṇassa  dhammassa  kammapaccayena
paccayo:   sahajātā   nānākhaṇikā  .   sahajātā:  sārammaṇā  cetanā
sampayuttakānaṃ    khandhānaṃ    kammapaccayena    paccayo   .  nānākhaṇikā:
sārammaṇā    cetanā   vipākānaṃ   khandhānaṃ   kammapaccayena  paccayo .
Sārammaṇo   dhammo   anārammaṇassa   dhammassa   kammapaccayena   paccayo:
Sahajātā    nānākhaṇikā   .   sahajātā:  sārammaṇā   cetanā  citta-
samuṭṭhānānaṃ    rūpānaṃ    kammapaccayena    paccayo   .   nānākhaṇikā:
sārammaṇā    cetanā    kaṭattārūpānaṃ    kammapaccayena    paccayo  .
Sārammaṇo    dhammo    sārammaṇassa   ca   anārammaṇassa   ca   dhammassa
kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .   sahajātā:
sārammaṇā    cetanā    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ   kammapaccayena   paccayo   .  nānākhaṇikā:  sārammaṇā  cetanā
vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [29]   Sārammaṇo   dhammo  sārammaṇassa  dhammassa  vipākapaccayena
paccayo: tīṇi.
     [30]   Sārammaṇo  dhammo  sārammaṇassa  dhammassa  āhārapaccayena
paccayo:    tīṇi   .    anārammaṇo   dhammo   anārammaṇassa   dhammassa
āhārapaccayena   paccayo:    kabaḷiṃkāro    āhāro   imassa  kāyassa
āhārapaccayena paccayo.
     [31]   Sārammaṇo    dhammo   sārammaṇassa   dhammassa   indriya-
paccayena   paccayo:   tīṇi   .   anārammaṇo   dhammo   anārammaṇassa
dhammassa    indriyapaccayena    paccayo:    rūpajīvitindriyaṃ   kaṭattārūpānaṃ
indriyapaccayena    paccayo    .    anārammaṇo   dhammo   sārammaṇassa
dhammassa    indriyapaccayena    paccayo:    cakkhundriyaṃ    cakkhuviññāṇassa
kāyindriyaṃ   kāyaviññāṇassa  indriyapaccayena  paccayo  .  sārammaṇo  ca
Anārammaṇo    ca    dhammā    sārammaṇassa   dhammassa   indriyapaccayena
paccayo:      cakkhundriyañca     cakkhuviññāṇañca     cakkhuviññāṇasahagatānaṃ
khandhānaṃ    indriyapaccayena    paccayo    kāyindriyañca   kāyaviññāṇañca
kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo.
     [32]   Sārammaṇo   dhammo   sārammaṇassa  dhammassa  jhānapaccayena
paccayo:    tīṇi    maggapaccayena    paccayo:   tīṇi   sampayuttapaccayena
paccayo: ekaṃ.
     [33]   Sārammaṇo   dhammo   anārammaṇassa   dhammassa  vippayutta-
paccayena   paccayo:  sahajātaṃ  pacchājātaṃ  .  saṅkhittaṃ  .  anārammaṇo
dhammo   sārammaṇassa   dhammassa   vippayuttapaccayena   paccayo:   sahajātaṃ
purejātaṃ   .    sahajātaṃ:   paṭisandhikkhaṇe   vatthu  sārammaṇānaṃ  khandhānaṃ
vippayuttapaccayena   paccayo   .   purejātaṃ:  cakkhāyatanaṃ  cakkhuviññāṇassa
kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo.
     [34]   Sārammaṇo   dhammo   sārammaṇassa  dhammassa  atthipaccayena
paccayo:   sārammaṇo   eko   khandho  tiṇṇannaṃ  khandhānaṃ  atthipaccayena
paccayo  dve  khandhā  ...  paṭisandhi  .  sārammaṇo dhammo anārammaṇassa
dhammassa   atthipaccayena   paccayo:  sahajātaṃ  pacchājātaṃ  .  saṅkhittaṃ .
Sārammaṇo    dhammo    sārammaṇassa   ca   anārammaṇassa   ca   dhammassa
atthipaccayena    paccayo:    paṭiccasadisaṃ    .    anārammaṇo    dhammo
anārammaṇassa    dhammassa    atthipaccayena    paccayo:    ekaṃ  mahābhūtaṃ
Yāva   asaññasattā   .   anārammaṇo   dhammo   sārammaṇassa   dhammassa
atthipaccayena   paccayo:  sahajātaṃ  purejātaṃ  .  sahajātaṃ:  paṭisandhikkhaṇe
vatthu   sārammaṇānaṃ   khandhānaṃ    atthipaccayena  paccayo   .  purejātaṃ:
cakkhuṃ  ...  vatthuṃ   aniccato   .pe.   domanassaṃ   uppajjati   dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa      cakkhāyatanaṃ
cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu    sārammaṇānaṃ
khandhānaṃ atthipaccayena paccayo.
     {34.1}  Sārammaṇo   ca   anārammaṇo   ca   dhammā sārammaṇassa
dhammassa  atthipaccayena  paccayo:   sahajātaṃ   purejātaṃ   .   sahajāto:
cakkhuviññāṇasahagato     eko    khandho    ca   cakkhāyatanañca   tiṇṇannaṃ
khandhānaṃ   atthipaccayena  paccayo  dve  khandhā  ...  kāyaviññāṇasahagato
eko    khandho    ca   kāyāyatanañca   tiṇṇannaṃ  khandhānaṃ  atthipaccayena
paccayo  dve  khandhā  ...  sārammaṇo  eko khandho ca vatthu ca tiṇṇannaṃ
khandhānaṃ atthipaccayena paccayo dve khandhā ... Paṭisandhi.
     {34.2}  Sārammaṇo   ca   anārammaṇo  ca  dhammā  anārammaṇassa
dhammassa  atthipaccayena  paccayo:  sahajātaṃ  pacchājātaṃ  āhāraṃ indriyaṃ.
Sahajātā:  sārammaṇā  khandhā  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ  rūpānaṃ
atthipaccayena  paccayo  paṭisandhi  .  pacchājātā:  sārammaṇā  khandhā  ca
kabaḷiṃkāro  āhāro  ca imassa kāyassa atthipaccayena paccayo pacchājātā:
Sārammaṇā   khandhā   ca   rūpajīvitindriyañca   kaṭattārūpānaṃ  atthipaccayena
paccayo.
     [35]  Hetuyā  tīṇi  ārammaṇe  dve  adhipatiyā cattāri anantare
ekaṃ   samanantare  ekaṃ  sahajāte  satta  aññamaññe  cha  nissaye  satta
upanissaye   dve  purejāte  ekaṃ  pacchājāte  ekaṃ  āsevane ekaṃ
kamme  tīṇi   vipāke   tīṇi  āhāre  cattāri  indriye  cha jhāne tīṇi
magge  tīṇi  sampayutte  ekaṃ  vippayutte  dve  atthiyā  satta  natthiyā
ekaṃ vigate ekaṃ avigate satta.
     [36]  Sārammaṇo  dhammo  sārammaṇassa  dhammassa  ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
kammapaccayena   paccayo:   .  sārammaṇo  dhammo  anārammaṇassa  dhammassa
sahajātapaccayena   paccayo:   pacchājātapaccayena  paccayo:  kammapaccayena
paccayo:   .  sārammaṇo  dhammo   sārammaṇassa   ca   anārammaṇassa  ca
dhammassa    sahajātapaccayena    paccayo:   kammapaccayena   paccayo:  .
Anārammaṇo     dhammo     anārammaṇassa     dhammassa   sahajātapaccayena
paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:.
     {36.1}     Anārammaṇo     dhammo     sārammaṇassa    dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena     paccayo:     purejātapaccayena    paccayo:   .
Sārammaṇo    ca    anārammaṇo    ca   dhammā   sārammaṇassa   dhammassa
sahajātapaccayena     paccayo:     purejātapaccayena    paccayo:    .
Sārammaṇo    ca    anārammaṇo   ca   dhammā   anārammaṇassa   dhammassa
sahajātapaccayena       paccayo:      pacchājātapaccayena      paccayo:
āhārapaccayena paccayo: indriyapaccayena paccayo:.
     [37]   Nahetuyā   satta  naārammaṇe  satta  .pe.  nasamanantare
satta   nasahajāte   cha   naaññamaññe   cha   nanissaye   cha  naupanissaye
satta    napurejāte    satta   napacchājāte   satta   .pe.   namagge
satta    nasampayutte   cha   navippayutte   pañca   noatthiyā    cattāri
nonatthiyā satta novigate satta noavigate cattāri.
     [38]  Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  .pe.
Nasamanantare    tīṇi   naaññamaññe   ekaṃ   naupanissaye   tīṇi    .pe.
Namagge   tīṇi   nasampayutte   ekaṃ  navippayutte  ekaṃ  nonatthiyā  tīṇi
novigate tīṇi.
     [39]   Nahetupaccayā  ārammaṇe  dve  ...  adhipatiyā  cattāri
anantare ekaṃ. Anulomamātikā kātabbā. ... Avigate satta.
                    Sārammaṇadukaṃ niṭṭhitaṃ.
                           ----------



             The Pali Tipitaka in Roman Character Volume 43 page 9-18. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=20&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=20&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=20&items=20              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=20&items=20              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=20              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :