ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [240]    Cittasaṃsaṭṭhasamuṭṭhāno    dhammo    cittasaṃsaṭṭhasamuṭṭhānassa
dhammassa     hetupaccayena     paccayo:    cittasaṃsaṭṭhasamuṭṭhānā    hetū
sampayuttakānaṃ   khandhānaṃ    hetupaccayena   paccayo   paṭisandhi   .   mūlaṃ
kātabbaṃ    cittasaṃsaṭṭhasamuṭṭhānā    hetū    cittassa   cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena   paccayo  paṭisandhi  .  mūlaṃ  kātabbaṃ  cittasaṃsaṭṭha-
samuṭṭhānā    hetū    sampayuttakānaṃ   khandhānaṃ   cittassa   ca   citta-
samuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi.
     [241]    Cittasaṃsaṭṭhasamuṭṭhāno    dhammo    cittasaṃsaṭṭhasamuṭṭhānassa
dhammassa    ārammaṇapaccayena    paccayo:   cittasaṃsaṭṭhasamuṭṭhāne   khandhe
ārabbha   cittasaṃsaṭṭhasamuṭṭhānā   khandhā   uppajjanti   .   mūlaṃ  kātabbaṃ
cittasaṃsaṭṭhasamuṭṭhāne   khandhe  ārabbha  cittaṃ  uppajjati  .  mūlaṃ  kātabbaṃ
cittasaṃsaṭṭhasamuṭṭhāne   khandhe   ārabbha  cittañca  sampayuttakā  ca  khandhā
uppajjanti     .    nocittasaṃsaṭṭhasamuṭṭhāno    dhammo    nocittasaṃsaṭṭha-
samuṭṭhānassa   dhammassa   ārammaṇapaccayena   paccayo:   ariyā  nibbānaṃ
paccavekkhanti   nibbānaṃ  gotrabhussa  .  saṅkhittaṃ  .  yathā  cittasahabhuduke
ārammaṇaṃ evaṃ kātabbaṃ ninnānākaraṇaṃ navapi pañhā.
     [242]    Cittasaṃsaṭṭhasamuṭṭhāno    dhammo    cittasaṃsaṭṭhasamuṭṭhānassa
dhammassa    adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati
Tīṇi   .   dvepi   adhipatī  kātabbā  .  nocittasaṃsaṭṭhasamuṭṭhāno  dhammo
nocittasaṃsaṭṭhasamuṭṭhānassa      dhammassa      adhipatipaccayena     paccayo:
ārammaṇādhipati   sahajātādhipati   tīṇi   .   dvepi  adhipatī  kātabbā .
Cittasaṃsaṭṭhasamuṭṭhāno     ca     nocittasaṃsaṭṭhasamuṭṭhāno     ca    dhammā
cittasaṃsaṭṭhasamuṭṭhānassa       dhammassa      adhipatipaccayena      paccayo:
ārammaṇādhipati   .   ekāyeva   adhipati  kātabbā  navapi  pañhā  yathā
cittasahabhudukaṃ evaṃ kātabbā ninnānākaraṇaṃ.
     [243]    Cittasaṃsaṭṭhasamuṭṭhāno    dhammo    cittasaṃsaṭṭhasamuṭṭhānassa
dhammassa   anantarapaccayena  paccayo:  navapi  pañhā  cittasahabhudukasadisā .
...  Samanantarapaccayena   paccayo:   nava   sahajātapaccayena paccayo: nava
paṭiccasadisā  .  ...  aññamaññapaccayena  paccayo:  nava  paṭiccasadisā .
...  Nissayapaccayena  paccayo:  nava paccayasadisā. ... Upanissayapaccayena
paccayo: navapi pañhā cittasahabhudukasadisā ninnānākaraṇaṃ.
     [244]   Nocittasaṃsaṭṭhasamuṭṭhāno    dhammo   nocittasaṃsaṭṭhasamuṭṭhānassa
dhammassa   purejātapaccayena   paccayo:   ārammaṇapurejātaṃ  vatthupurejātaṃ
tīṇi. Cittasahabhudukasadisā ninnānākaraṇaṃ.
     [245]    Cittasaṃsaṭṭhasamuṭṭhāno   dhammo   nocittasaṃsaṭṭhasamuṭṭhānassa
dhammassa   pacchājātapaccayena   paccayo:   cittasahabhudukasadisā   ninnānā-
karaṇaṃ  tīṇipi  pacchājātā  dve ekamūlā ekā ghaṭanā. ... Āsevana-
paccayena paccayo: nava.
     [246]    Cittasaṃsaṭṭhasamuṭṭhāno    dhammo    cittasaṃsaṭṭhasamuṭṭhānassa
dhammassa      kammapaccayena     paccayo:     tīṇi     cittasahabhudukasadisā
ninnānākaraṇā  tīṇipi  sahajātā:  nānākhaṇikā:  .  ...  vipākapaccayena
paccayo:   nava   āhārapaccayena   paccayo:   nava   cittasahabhugamanasadisā
ekoyeva  kabaḷiṃkāro  āhāro  .  ...  indriyapaccayena paccayo: nava
jhānapaccayena   paccayo:   tīṇi  maggapaccayena  paccayo:  tīṇi  sampayutta-
paccayena paccayo: pañca.
     [247]    Cittasaṃsaṭṭhasamuṭṭhāno   dhammo   nocittasaṃsaṭṭhasamuṭṭhānassa
dhammassa  vippayuttapaccayena  paccayo:  sahajātaṃ  pacchājātaṃ  .  saṅkhittaṃ.
Nocittasaṃsaṭṭhasamuṭṭhāno     dhammo    nocittasaṃsaṭṭhasamuṭṭhānassa    dhammassa
vippayuttapaccayena  paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ . Saṅkhittaṃ.
Nocittasaṃsaṭṭhasamuṭṭhāno     dhammo     cittasaṃsaṭṭhasamuṭṭhānassa     dhammassa
vippayuttapaccayena  paccayo:  sahajātaṃ  purejātaṃ . Sahajātaṃ: paṭisandhikkhaṇe
vatthu   cittasaṃsaṭṭhasamuṭṭhānānaṃ   khandhānaṃ   vippayuttapaccayena   paccayo .
Purejātaṃ:     cakkhāyatanaṃ    cakkhuviññāṇasahagatānaṃ   khandhānaṃ   vippayutta-
paccayena   paccayo   kāyāyatanaṃ   ...   vatthu   cittasaṃsaṭṭhasamuṭṭhānānaṃ
khandhānaṃ vippayuttapaccayena paccayo .
     {247.1}     Nocittasaṃsaṭṭhasamuṭṭhāno     dhammo     cittasaṃsaṭṭha-
samuṭṭhānassa   ca   nocittasaṃsaṭṭhasamuṭṭhānassa   ca   dhammassa   vippayutta-
paccayena    paccayo:   sahajātaṃ  purejātaṃ  .  sahajātaṃ:  paṭisandhikkhaṇe
vatthu     cittassa     sampayuttakānañca     khandhānaṃ    vippayuttapaccayena
Paccayo   .   purejātaṃ:   cakkhāyatanaṃ   cakkhuviññāṇassa  sampayuttakānañca
khandhānaṃ   vippayuttapaccayena   paccayo   kāyāyatanaṃ  ...  vatthu  cittassa
sampayuttakānañca    khandhānaṃ    vippayuttapaccayena   paccayo   .   citta-
saṃsaṭṭhasamuṭṭhāno   ca   nocittasaṃsaṭṭhasamuṭṭhāno   ca   dhammā   nocitta-
saṃsaṭṭhasamuṭṭhānassa    dhammassa    vippayuttapaccayena   paccayo:   sahajātaṃ
pacchājātaṃ. Saṅkhittaṃ.
     [248]    Cittasaṃsaṭṭhasamuṭṭhāno    dhammo    cittasaṃsaṭṭhasamuṭṭhānassa
dhammassa   atthipaccayena   paccayo:  paṭiccasadisā  .  cittasaṃsaṭṭhasamuṭṭhāno
dhammo    nocittasaṃsaṭṭhasamuṭṭhānassa    dhammassa   atthipaccayena   paccayo:
sahajātaṃ   pacchājātaṃ    .   saṅkhittaṃ   .   cittasaṃsaṭṭhasamuṭṭhāno  dhammo
cittasaṃsaṭṭhasamuṭṭhānassa    ca    nocittasaṃsaṭṭhasamuṭṭhānassa    ca    dhammassa
atthipaccayena    paccayo:    paṭiccasadisā    .   nocittasaṃsaṭṭhasamuṭṭhāno
dhammo    nocittasaṃsaṭṭhasamuṭṭhānassa    dhammassa   atthipaccayena   paccayo:
sahajātaṃ   purejātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ   .  purejātasadisaṃ
purejātaṃ kātabbaṃ. Sabbaṃ saṅkhittaṃ vitthāretabbaṃ.
     {248.1}   Nocittasaṃsaṭṭhasamuṭṭhāno   dhammo  cittasaṃsaṭṭhasamuṭṭhānassa
dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  .  sahajātaṃ:  cittaṃ
sampayuttakānaṃ   khandhānaṃ   atthipaccayena   paccayo   paṭisandhikkhaṇe   cittaṃ
sampayuttakānaṃ     khandhānaṃ     atthipaccayena    paccayo    paṭisandhikkhaṇe
vatthu    cittasaṃsaṭṭhasamuṭṭhānānaṃ   khandhānaṃ   atthipaccayena   paccayo   .
Purejātaṃ:    purejātasadisaṃ   ninnānākaraṇaṃ   .   nocittasaṃsaṭṭhasamuṭṭhāno
dhammo     cittasaṃsaṭṭhasamuṭṭhānassa    ca    nocittasaṃsaṭṭhasamuṭṭhānassa    ca
dhammassa  atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ  .  sahajātaṃ:  cittaṃ
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   atthipaccayena
paccayo   paṭisandhikkhaṇe   cittaṃ   sampayuttakānaṃ   khandhānaṃ   kaṭattā   ca
rūpānaṃ    atthipaccayena    paccayo    paṭisandhikkhaṇe    vatthu    cittassa
sampayuttakānañca     khandhānaṃ   atthipaccayena   paccayo   .   purejātaṃ:
purejātasadisaṃ.
     {248.2}    Cittasaṃsaṭṭhasamuṭṭhāno    ca    nocittasaṃsaṭṭhasamuṭṭhāno
ca   dhammā   cittasaṃsaṭṭhasamuṭṭhānassa   dhammassa   atthipaccayena   paccayo:
sahajātaṃ   purejātaṃ   .   sahajāto:  cakkhuviññāṇasahagato  eko  khandho
ca    cakkhuviññāṇañca    dvinnaṃ    khandhānaṃ   cakkhuviññāṇasahagato   eko
khandho    ca    cakkhāyatanañca    dvinnaṃ    khandhānaṃ   kāyaviññāṇasahagato
...   cittasaṃsaṭṭhasamuṭṭhāno  eko  khandho  ca  cittañca  dvinnaṃ  khandhānaṃ
atthipaccayena    paccayo    cittasaṃsaṭṭhasamuṭṭhāno    eko   khandho   ca
vatthu   ca   dvinnaṃ    khandhānaṃ   atthipaccayena   paccayo   paṭisandhikkhaṇe
dvepi.
     {248.3}    Cittasaṃsaṭṭhasamuṭṭhāno    ca    nocittasaṃsaṭṭhasamuṭṭhāno
ca   dhammā   nocittasaṃsaṭṭhasamuṭṭhānassa   dhammassa  atthipaccayena  paccayo:
sahajātaṃ   purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ  .  sahajātā:  cakkhu-
viññāṇasahagatā     khandhā     ca     cakkhāyatanañca     cakkhuviññāṇassa
atthipaccayena   paccayo   kāyaviññāṇasahagatā   ...  cittasaṃsaṭṭhasamuṭṭhānā
Khandhā    ca    cittañca   cittasaṃsaṭṭhasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena
paccayo  cittasaṃsaṭṭhasamuṭṭhānā   khandhā   ca   mahābhūtā   ca  cittasaṃsaṭṭha-
samuṭṭhānānaṃ     rūpānaṃ   atthipaccayena   paccayo   cittasaṃsaṭṭhasamuṭṭhānā
khandhā   ca   vatthu   ca   cittassa   atthipaccayena  paccayo paṭisandhikkhaṇe
tīṇi   .    pacchājātā:    cittasaṃsaṭṭhasamuṭṭhānā   khandhā   ca  cittañca
purejātassa   imassa   nocittasaṃsaṭṭhasamuṭṭhānassa   kāyassa   atthipaccayena
paccayo  .   pacchājātā:   cittasaṃsaṭṭhasamuṭṭhānā   khandhā   ca  cittañca
kabaḷiṃkāro   āhāro   ca   imassa   nocittasaṃsaṭṭhasamuṭṭhānassa   kāyassa
atthipaccayena   paccayo   .   pacchājātā:  cittasaṃsaṭṭhasamuṭṭhānā  khandhā
ca cittañca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     {248.4}   Cittasaṃsaṭṭhasamuṭṭhāno   ca   nocittasaṃsaṭṭhasamuṭṭhāno  ca
dhammā    cittasaṃsaṭṭhasamuṭṭhānassa     ca    nocittasaṃsaṭṭhasamuṭṭhānassa    ca
dhammassa   atthipaccayena   paccayo:   sahajātaṃ  purejātaṃ  .   sahajāto:
cakkhuviññāṇasahagato    eko    khandho    ca    cakkhāyatanañca    dvinnaṃ
khandhānaṃ   cakkhuviññāṇassa  ca  atthipaccayena  paccayo  dve  khandhā  ...
Kāyaviññāṇasahagato   ...   .   sahajāto:  cittasaṃsaṭṭhasamuṭṭhāno  eko
khandho   ca   cittañca    dvinnaṃ    khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
atthipaccayena   paccayo  dve  khandhā  ...  cittasaṃsaṭṭhasamuṭṭhāno  eko
khandho  ca  vatthu  ca  dvinnaṃ  khandhānaṃ  cittassa  ca  atthipaccayena paccayo
dve khandhā ... Paṭisandhikkhaṇe dvepi.
     [249]  Hetuyā  tīṇi  ārammaṇe  nava  adhipatiyā nava anantare nava
samanantare    nava   sahajāte   nava   aññamaññe   nava   nissaye   nava
upanissaye   nava   purejāte   tīṇi   pacchājāte   tīṇi  āsevane nava
kamme  tīṇi  vipāke  nava  āhāre  nava  indriye nava jhāne tīṇi magge
tīṇi   sampayutte   pañca   vippayutte  pañca  atthiyā  nava  natthiyā  nava
vigate nava avigate nava.
     [250]    Cittasaṃsaṭṭhasamuṭṭhāno    dhammo    cittasaṃsaṭṭhasamuṭṭhānassa
dhammassa    ārammaṇapaccayena    paccayo:    sahajātapaccayena   paccayo:
upanissayapaccayena   paccayo:   kammapaccayena   paccayo:  .  cittasaṃsaṭṭha-
samuṭṭhāno    dhammo    nocittasaṃsaṭṭhasamuṭṭhānassa   dhammassa   ārammaṇa-
paccayena    paccayo:    sahajātapaccayena   paccayo:  upanissayapaccayena
paccayo:    pacchājātapaccayena   paccayo:  kammapaccayena   paccayo: .
Cittasaṃsaṭṭhasamuṭṭhāno    dhammo    cittasaṃsaṭṭhasamuṭṭhānassa    ca   nocitta-
saṃsaṭṭhasamuṭṭhānassa     ca     dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena     paccayo:    upanissayapaccayena    paccayo:   kamma-
paccayena paccayo:.
     {250.1}    Nocittasaṃsaṭṭhasamuṭṭhāno     dhammo    nocittasaṃsaṭṭha-
samuṭṭhānassa   dhammassa   ārammaṇapaccayena   paccayo:   sahajātapaccayena
paccayo:    upanissayapaccayena   paccayo:   purejātapaccayena   paccayo:
pacchājātapaccayena  paccayo:  āhārapaccayena  paccayo:  indriyapaccayena
paccayo:    .   nocittasaṃsaṭṭhasamuṭṭhāno   dhammo   cittasaṃsaṭṭhasamuṭṭhānassa
Dhammassa   ārammaṇapaccayena    paccayo:    sahajātapaccayena    paccayo:
upanissayapaccayena   paccayo:  purejātapaccayena  paccayo:  .   nocitta-
saṃsaṭṭhasamuṭṭhāno     dhammo    cittasaṃsaṭṭhasamuṭṭhānassa    ca    nocitta-
saṃsaṭṭhasamuṭṭhānassa     ca     dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:   purejāta-
paccayena paccayo:.
     {250.2}    Cittasaṃsaṭṭhasamuṭṭhāno    ca    nocittasaṃsaṭṭhasamuṭṭhāno
ca     dhammā     cittasaṃsaṭṭhasamuṭṭhānassa    dhammassa    ārammaṇapaccayena
paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena  paccayo: .
Cittasaṃsaṭṭhasamuṭṭhāno     ca     nocittasaṃsaṭṭhasamuṭṭhāno     ca    dhammā
nocittasaṃsaṭṭhasamuṭṭhānassa     dhammassa     ārammaṇapaccayena     paccayo:
sahajātapaccayena   paccayo:   upanissayapaccayena   paccayo:   pacchājāta-
paccayena    paccayo:    .   cittasaṃsaṭṭhasamuṭṭhāno   ca  nocittasaṃsaṭṭha-
samuṭṭhāno    ca   dhammā   cittasaṃsaṭṭhasamuṭṭhānassa   ca   nocittasaṃsaṭṭha-
samuṭṭhānassa    ca    dhammassa   ārammaṇapaccayena   paccayo:  sahajāta-
paccayena paccayo:  upanissayapaccayena paccayo:.
     [251]  Nahetuyā  nava  naārammaṇe  nava  sabbattha  nava noavigate
nava
     [252]   Hetupaccayā   naārammaṇe   tīṇi  ...  naadhipatiyā  nava
naanantare     tīṇi     nasamanantare     tīṇi     naaññamaññe     ekaṃ
naupanissaye    tīṇi   sabbattha   tīṇi   nasampayutte   ekaṃ   navippayutte
Tīṇi nonatthiyā tīṇi novigate tīṇi.
     [253] Nahetupaccayā ārammaṇe nava ... Adhipatiyā nava
                      sabbattha nava.
                  Anulomamātikā kātabbā.
                Cittasaṃsaṭṭhasamuṭṭhānadukaṃ niṭṭhitaṃ.
                             -------------



             The Pali Tipitaka in Roman Character Volume 43 page 140-148. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=240&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=240&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=240&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=240&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=240              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :