ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [321]   Noupādā   dhammo   noupādā  dhammassa  hetupaccayena
paccayo:   noupādā    hetū    sampayuttakānaṃ  khandhānaṃ  noupādā  ca
cittasamuṭṭhānānaṃ     rūpānaṃ     hetupaccayena    paccayo   paṭisandhikkhaṇe
.pe.   noupādā   dhammo   upādā  dhammassa  hetupaccayena  paccayo:

--------------------------------------------------------------------------------------------- page193.

Noupādā hetū upādā cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .pe. noupādā dhammo upādā ca noupādā ca dhammassa hetupaccayena paccayo: noupādā hetū sampayuttakānaṃ khandhānaṃ upādā ca noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .pe. [322] Upādā dhammo noupādā dhammassa ārammaṇapaccayena paccayo: cakkhuṃ ... Kāyaṃ rūpe rase ... Vatthuṃ aniccato .pe. Domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa rasāyatanaṃ jivhāviññāṇassa ārammaṇapaccayena paccayo upādā khandhā iddhividhañāṇassa pubbe- nivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇa- paccayena paccayo. {322.1} Noupādā dhammo noupādā dhammassa ārammaṇa- paccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati taṃ ārabbha rāgo uppajjati .pe. domanassaṃ uppajjati pubbe .pe. jhānā .pe. ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ ... nibbānaṃ ... Nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā pahīne kilese paccavekkhanti vikkhambhite kilese ... Pubbe .pe. Phoṭṭhabbe ... Noupādā khandhe aniccato .pe. domanassaṃ uppajjati cetopariyañāṇena

--------------------------------------------------------------------------------------------- page194.

Noupādācittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo noupādā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbe- nivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [323] Upādā dhammo noupādā dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: cakkhuṃ ... Kāyaṃ rūpe rase ... Vatthuṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati. Noupādā dhammo noupādā dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ... sīlaṃ ... Uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati pubbe suciṇṇāni ... Jhānā vuṭṭhahitvā jhānaṃ ... Ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā ... phalaṃ ... nibbānaṃ ... nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo phoṭṭhabbe ... Noupādā khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati. Sahajātādhipati: noupādā adhipati sampayuttakānaṃ khandhānaṃ noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . noupādā dhammo

--------------------------------------------------------------------------------------------- page195.

Upādā dhammassa adhipatipaccayena paccayo: sahajātādhipati: noupādā adhipati upādā cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . Noupādā dhammo upādā ca noupādā ca dhammassa adhipatipaccayena paccayo: sahajātādhipati: noupādā adhipati sampayuttakānaṃ khandhānaṃ upādā ca noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. [324] Noupādā dhammo noupādā dhammassa anantarapaccayena paccayo: purimā purimā noupādā khandhā pacchimānaṃ pacchimānaṃ noupādā khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa phalasamāpattiyā anantarapaccayena paccayo . ... samanantarapaccayena paccayo: sahajātapaccayena paccayo: paṭiccasadisaṃ . ... aññamañña- paccayena paccayo: paṭiccasadisaṃ. ... Nissayapaccayena paccayo: paccayavāre nissayasadisaṃ. [325] Upādā dhammo noupādā dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo pakatūpanissayo .pe. pakatūpanissayo: cakkhusampadaṃ ... kāyasampadaṃ vaṇṇasampadaṃ gandhasampadaṃ rasasampadaṃ ... Bhojanaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati cakkhusampadā ... Kāyasampadā vaṇṇasampadā gandhasampadā rasasampadā ... bhojanaṃ saddhāya phalasamāpattiyā upanissayapaccayena paccayo . noupādā dhammo noupādā dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo

--------------------------------------------------------------------------------------------- page196.

Anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... saddhaṃ .pe. patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ ... senāsanaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati saddhā .pe. senāsanaṃ saddhāya .pe. phalasamāpattiyā upanissayapaccayena paccayo. [326] Upādā dhammo noupādā dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ .pe. vatthuṃ aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa rasāyatanaṃ jivhāviññāṇassa . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ ... vatthu noupādā khandhānaṃ purejātapaccayena paccayo . noupādā dhammo noupādā dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ: phoṭṭhabbe aniccato .pe. domanassaṃ uppajjati phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . upādā ca noupādā ca dhammā noupādā dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . phoṭṭhabbāyatanañca vatthu ca noupādā khandhānaṃ purejātapaccayena paccayo phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa purejātapaccayena paccayo.

--------------------------------------------------------------------------------------------- page197.

[327] Noupādā dhammo noupādā dhammassa pacchājātapaccayena paccayo: pacchājātā: noupādā khandhā purejātassa imassa noupādā kāyassa pacchājātapaccayena paccayo . mūlaṃ pucchitabbaṃ pacchājātā: noupādā khandhā purejātassa imassa upādā kāyassa pacchājātapaccayena paccayo . mūlaṃ pucchitabbaṃ pacchājātā: noupādā khandhā purejātassa imassa upādā kāyassa ca noupādā kāyassa ca pacchājātapaccayena paccayo. ... Āsevanapaccayena paccayo:. [328] Noupādā dhammo noupādā dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: noupādā cetanā sampayuttakānaṃ khandhānaṃ noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo paṭisandhikkhaṇe ... . nānākhaṇikā: noupādā cetanā vipākānaṃ khandhānaṃ noupādā ca kaṭattārūpānaṃ kammapaccayena paccayo . noupādā dhammo upādā dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: noupādā cetanā upādā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo paṭisandhik- khaṇe ... . nānākhaṇikā: noupādā cetanā upādā kaṭattārūpānaṃ kammapaccayena paccayo. {328.1} Noupādā dhammo upādā ca noupādā ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . Sahajātā: noupādā cetanā sampayuttakānaṃ khandhānaṃ

--------------------------------------------------------------------------------------------- page198.

Upādā ca noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo paṭisandhikkhaṇe ... . nānākhaṇikā: noupādā cetanā vipākānaṃ khandhānaṃ upādā ca noupādā ca kaṭattārūpānaṃ kammapaccayena paccayo. [329] Noupādā dhammo noupādā dhammassa vipākapaccayena paccayo: vipāko noupādā eko khandho tiṇṇannaṃ khandhānaṃ ... Paṭisandhi tīṇi. [330] Upādā dhammo upādā dhammassa āhārapaccayena paccayo: kabaḷiṃkāro āhāro imassa upādā kāyassa āhārapaccayena paccayo . mūlaṃ pucchitabbaṃ kabaḷiṃkāro āhāro imassa noupādā kāyassa āhārapaccayena paccayo . mūlaṃ pucchitabbaṃ kabaḷiṃkāro āhāro imassa upādā kāyassa ca noupādā kāyassa ca āhārapaccayena paccayo . noupādā dhammo noupādā dhammassa āhārapaccayena paccayo: noupādā āhārā sampayuttakānaṃ khandhānaṃ noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe .pe. Noupādāmūlake tīṇi paṭisandhi. [331] Upādā dhammo upādā dhammassa indriyapaccayena paccayo: rūpajīvitindriyaṃ upādā kaṭattārūpānaṃ indriyapaccayena paccayo . mūlaṃ pucchitabbaṃ cakkhundriyaṃ cakkhuviññāṇassa kāyindriyaṃ ...

--------------------------------------------------------------------------------------------- page199.

Rūpajīvitindriyaṃ noupādā kaṭattārūpānaṃ indriyapaccayena paccayo . Mūlaṃ pucchitabbaṃ rūpajīvitindriyaṃ upādā ca noupādā ca kaṭattārūpānaṃ indriyapaccayena paccayo . noupādā dhammo noupādā dhammassa indriyapaccayena paccayo: tīṇi paṭisandhi . upādā ca noupādā ca dhammā noupādā dhammassa indriyapaccayena paccayo: cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo kāyindriyaṃ .... [332] Noupādā dhammo noupādā dhammassa jhānapaccayena paccayo: tīṇi. ... Maggapaccayena paccayo: tīṇi paṭisandhi kātabbā. ... Sampayutta- paccayena paccayo: ekaṃ. [333] Upādā dhammo noupādā dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu noupādā khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ ... vatthu noupādā khandhānaṃ vippayuttapaccayena paccayo. Noupādā dhammo noupādā dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: noupādā khandhā noupādā citta- samuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe noupādā khandhā noupādā kaṭattārūpānaṃ vippayuttapaccayena paccayo. Pacchājātā: noupādā khandhā purejātassa imassa noupādā kāyassa vippayuttapaccayena

--------------------------------------------------------------------------------------------- page200.

Paccayo. {333.1} Noupādā dhammo upādā dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: noupādā khandhā upādā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe .... Pacchājātā: noupādā khandhā purejātassa imassa upādā kāyassa vippayuttapaccayena paccayo . noupādā dhammo upādā ca noupādā ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ. Sahajātā: noupādā khandhā upādā ca noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe .... Pacchājātā: noupādā khandhā purejātassa imassa upādā kāyassa ca noupādā kāyassa ca vippayuttapaccayena paccayo. [334] Upādā dhammo upādā dhammassa atthipaccayena paccayo: āhāraṃ indriyaṃ . kabaḷiṃkāro āhāro imassa upādā kāyassa atthipaccayena paccayo rūpajīvitindriyaṃ upādā kaṭattārūpānaṃ atthipaccayena paccayo . upādā dhammo noupādā dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ āhāraṃ indriyaṃ . Sahajātaṃ: paṭisandhikkhaṇe vatthu noupādā khandhānaṃ atthipaccayena paccayo . purejātaṃ: cakkhuṃ aniccato ... . saṅkhittaṃ purejātasadisaṃ ninnānākaraṇaṃ . kabaḷiṃkāro āhāro imassa noupādā kāyassa atthipaccayena paccayo rūpajīvitindriyaṃ noupādā kaṭattārūpānaṃ

--------------------------------------------------------------------------------------------- page201.

Atthipaccayena paccayo. {334.1} Upādā dhammo upādā ca noupādā ca dhammassa atthipaccayena paccayo: āhāraṃ indriyaṃ . kabaḷiṃkāro āhāro imassa upādā kāyassa ca noupādā kāyassa ca atthipaccayena paccayo rūpajīvitindriyaṃ upādā ca noupādā ca kaṭattārūpānaṃ atthipaccayena paccayo . noupādā dhammo noupādā dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajāto: noupādā eko khandho tiṇṇannaṃ khandhānaṃ noupādā ca citta- samuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo dve khandhā ... Paṭisandhikkhaṇe ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ atthipaccayena paccayo .pe. dve mahābhūtā dvinnaṃ mahābhūtānaṃ atthipaccayena paccayo yāva asaññasattā . purejātaṃ: phoṭṭhabbe aniccato .pe. domanassaṃ uppajjati phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo . pacchājātā: noupādā khandhā purejātassa imassa noupādā kāyassa atthipaccayena paccayo. {334.2} Noupādā dhammo upādā dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: noupādā khandhā upādā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo paṭisandhikkhaṇe ... . pacchājātā: noupādā khandhā purejātassa imassa upādā kāyassa atthipaccayena paccayo . noupādā dhammo upādā ca noupādā ca dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajāto: noupādā eko

--------------------------------------------------------------------------------------------- page202.

Khandho tiṇṇannaṃ khandhānaṃ upādā ca noupādā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo dve khandhā ... paṭisandhikkhaṇe .... Pacchājātā: noupādā khandhā purejātassa imassa upādā kāyassa ca noupādā kāyassa ca atthipaccayena paccayo. {334.3} Upādā ca noupādā ca dhammā upādā dhammassa atthipaccayena paccayo: pacchājātaṃ āhāraṃ indriyaṃ . pacchājātā: noupādā khandhā ca kabaḷiṃkāro āhāro ca imassa upādā kāyassa atthipaccayena paccayo . pacchājātā: noupādā khandhā ca rūpajīvitindriyañca upādā kaṭattārūpānaṃ atthipaccayena paccayo. {334.4} Upādā ca noupādā ca dhammā noupādā dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... Noupādā eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... Paṭisandhikkhaṇe noupādā eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo . purejātaṃ: phoṭṭhabbāyatanañca vatthu ca noupādā khandhānaṃ atthipaccayena paccayo phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo . Pacchājātā: noupādā khandhā ca kabaḷiṃkāro āhāro ca imassa noupādā kāyassa atthipaccayena paccayo . pacchājātā:

--------------------------------------------------------------------------------------------- page203.

Noupādā khandhā ca rūpajīvitindriyañca noupādā kaṭattārūpānaṃ atthipaccayena paccayo. {334.5} Upādā ca noupādā ca dhammā upādā ca noupādā ca dhammassa atthipaccayena paccayo: pacchājātaṃ āhāraṃ indriyaṃ . Pacchājātā: noupādā khandhā ca kabaḷiṃkāro āhāro ca imassa upādā kāyassa ca noupādā kāyassa ca atthipaccayena paccayo . Pacchājātā: noupādā khandhā ca rūpajīvitindriyañca upādā ca noupādā ca kaṭattārūpānaṃ atthipaccayena paccayo. [335] Hetuyā tīṇi ārammaṇe dve adhipatiyā cattāri anantare ekaṃ samanantare ekaṃ sahajāte pañca aññamaññe pañca nissaye pañca upanissaye dve purejāte tīṇi pacchājāte tīṇi āsevane ekaṃ kamme tīṇi vipāke tīṇi āhāre cha indriye satta jhāne tīṇi magge tīṇi sampayutte ekaṃ vippayutte cattāri atthiyā nava natthiyā ekaṃ vigate ekaṃ avigate nava. [336] Upādā dhammo upādā dhammassa āhārapaccayena paccayo: indriyapaccayena paccayo: upādā dhammo noupādā dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: āhāra- paccayena paccayo: indriyapaccayena paccayo: . upādā dhammo upādā ca noupādā ca dhammassa āhārapaccayena paccayo:

--------------------------------------------------------------------------------------------- page204.

Indriyapaccayena paccayo: . noupādā dhammo noupādā dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājāta- paccayena paccayo: kammapaccayena paccayo:. {336.1} Noupādā dhammo upādā dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . Noupādā dhammo upādā ca noupādā ca dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . Upādā ca noupādā ca dhammā upādā dhammassa pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . Upādā ca noupādā ca dhammā noupādā dhammassa sahajātapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . upādā ca noupādā ca dhammā upādā ca noupādā ca dhammassa pacchājāta- paccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. [337] Nahetuyā nava naārammaṇe nava sabbattha nava nasampayutte nava navippayutte cha noatthiyā cattāri nonatthiyā nava novigate nava noavigate cattāri. [338] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye

--------------------------------------------------------------------------------------------- page205.

Tīṇi sabbattha tīṇi nasampayutte tīṇi navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi. [339] Nahetupaccayā ārammaṇe dve ... Adhipatiyā cattāri. Saṅkhittaṃ. Anulomamātikā vitthāretabbā. ... Avigate nava. Upādādukaṃ niṭṭhitaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 43 page 192-205. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=321&items=19&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=321&items=19&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=321&items=19&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=321&items=19&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=321              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :