ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Saṃsaṭṭhavāro
     [366]   Upādinnaṃ   dhammaṃ  saṃsaṭṭho  upādinno  dhammo  uppajjati
hetupaccayā:  upādinnaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā  dve khandhe
...   paṭisandhikkhaṇe   .pe.   anupādinnaṃ   dhammaṃ  saṃsaṭṭho  anupādinno
dhammo   uppajjati  hetupaccayā:  anupādinnaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo
khandhā dve khandhe ....
     [367]  Hetuyā dve ārammaṇe dve adhipatiyā ekaṃ anantare dve
samanantare   dve   sahajāte   dve   aññamaññe  dve  nissaye  dve
upanissaye   dve   purejāte  dve āsevane ekaṃ kamme dve vipāke
dve avigate dve.
     [368]   Upādinnaṃ   dhammaṃ  saṃsaṭṭho  upādinno  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   upādinnaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā
dve   khandhe   ...  ahetukapaṭisandhikkhaṇe   .pe.   anupādinnaṃ   dhammaṃ
saṃsaṭṭho    anupādinno    dhammo   uppajjati   nahetupaccayā:   ahetukaṃ
anupādinnaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo  khandhā  dve  khandhe  ...
Vicikicchāsahagate    uddhaccasahagate    khandhe   saṃsaṭṭho   vicikicchāsahagato
uddhaccasahagato moho.
     [369]   Nahetuyā   dve   naadhipatiyā  dve  napurejāte  dve
napacchājāte   dve   naāsevane   dve   nakamme   ekaṃ   navipāke
ekaṃ    najhāne    ekaṃ    namagge   dve   navippayutte   dve  .
Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 216-217. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=366&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=366&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=366&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=366&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=366              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :