ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [370]   Upādinno   dhammo  upādinnassa  dhammassa  hetupaccayena
paccayo:   upādinnā   hetū   sampayuttakānaṃ    khandhānaṃ   hetupaccayena
paccayo    paṭisandhikkhaṇe    upādinnā   hetū   sampayuttakānaṃ   khandhānaṃ
kaṭattā   ca   rūpānaṃ   hetupaccayena   paccayo   .  upādinno  dhammo
anupādinnassa    dhammassa   hetupaccayena   paccayo:   upādinnā   hetū
cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena  paccayo  .  upādinno  dhammo
upādinnassa   ca   anupādinnassa   ca   dhammassa  hetupaccayena  paccayo:
upādinnā   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca  rūpānaṃ
hetupaccayena   paccayo   .  anupādinno  dhammo  anupādinnassa  dhammassa
hetupaccayena   paccayo:   anupādinnā   hetū   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     [371]  Upādinno  dhammo  upādinnassa  dhammassa ārammaṇapaccayena
paccayo: cakkhuṃ ... Kāyaṃ upādinne rūpe gandhe rase phoṭṭhabbe vatthuṃ ...
Upādinne   khandhe   aniccato  .pe.  domanassaṃ  uppajjati  kusalākusale
niruddhe    vipāko    tadārammaṇatā    uppajjati   upādinnaṃ   rūpāyatanaṃ
cakkhuviññāṇassa     upādinnaṃ    gandhāyatanaṃ    ghānaviññāṇassa     .pe.
Phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo.
     {371.1}     Upādinno     dhammo    anupādinnassa    dhammassa
Ārammaṇapaccayena  paccayo:  cakkhuṃ  ...  kāyaṃ  upādinne  rūpe  gandhe
rase   phoṭṭhabbe  vatthuṃ  ...   upādinne   khandhe   aniccato  .pe.
Domanassaṃ    uppajjati    dibbena    cakkhunā   upādinnaṃ   rūpaṃ   passati
cetopariyañāṇena       upādinnacittasamaṅgissa       cittaṃ      jānāti
upādinnā     khandhā    iddhividhañāṇassa    cetopariyañāṇassa    pubbe-
nivāsānussatiñāṇassa           anāgataṃsañāṇassa          āvajjanāya
ārammaṇapaccayena paccayo.
     {371.2}    Anupādinno     dhammo    anupādinnassa    dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  katvā
taṃ  paccavekkhati  assādeti  abhinandati  taṃ  ārabbha rāgo .pe. Domanassaṃ
uppajjati  pubbe  suciṇṇāni ... Jhānā ... Ariyā maggā vuṭṭhahitvā maggaṃ
paccavekkhanti  phalaṃ  ...  nibbānaṃ  ...  nibbānaṃ  gotrabhussa  vodānassa
maggassa    phalassa    āvajjanāya   ārammaṇapaccayena   paccayo   ariyā
pahīne  kilese  ... Vikkhambhite  kilese ...  pubbe  samudāciṇṇe ...
Anupādinne  rūpe  ...  sadde ... Phoṭṭhabbe ... Anupādinne  khandhe
aniccato   .pe.   domanassaṃ   uppajjati   dibbena  cakkhunā  anupādinnaṃ
rūpaṃ   passati   dibbāya   sotadhātuyā   saddaṃ   suṇāti  cetopariyañāṇena
anupādinnacittasamaṅgissa      cittaṃ      jānāti      ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
anupādinnā    khandhā    iddhividhañāṇassa    cetopariyañāṇassa    pubbe-
nivāsānussatiñāṇassa        yathākammupagañāṇassa        anāgataṃsañāṇassa
Āvajjanāya ārammaṇapaccayena paccayo.
     {371.3}   Anupādinno  dhammo  upādinnassa  dhammassa  ārammaṇa-
paccayena paccayo:  anupādinne  rūpe ... Sadde ...  phoṭṭhabbe ...
Anupādinne   khandhe  aniccato  .pe.  domanassaṃ  uppajjati  kusalākusale
niruddhe     vipāko    tadārammaṇatā    uppajjati    ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
anupādinnaṃ   rūpāyatanaṃ   cakkhuviññāṇassa  saddāyatanaṃ  ...  phoṭṭhabbāyatanaṃ
kāyaviññāṇassa ārammaṇapaccayena paccayo.
     [372]  Upādinno  dhammo  anupādinnassa  dhammassa  adhipatipaccayena
paccayo:  ārammaṇādhipati:  cakkhuṃ  ...  kāyaṃ upādinne rūpe gandhe rase
phoṭṭhabbe  vatthuṃ  ...   anupādinne   khandhe  garuṃ   katvā  assādeti
abhinandati   taṃ  garuṃ   katvā   rāgo   uppajjati   diṭṭhi   uppajjati .
Anupādinno     dhammo     anupādinnassa     dhammassa    adhipatipaccayena
paccayo:  ārammaṇādhipati  sahajātādhipati  .  ārammaṇādhipati:  dānaṃ  ...
Sīlaṃ  ... Uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati
taṃ garuṃ katvā rāgo .pe. Diṭṭhi ... Pubbe ... Jhānā ... Ariyā maggā
vuṭṭhahitvā  maggaṃ  garuṃ  katvā paccavekkhanti phalaṃ ... Nibbānaṃ ... Nibbānaṃ
gotrabhussa  vodānassa  maggassa phalassa adhipatipaccayena paccayo  anupādinne
rūpe ... Sadde ... Phoṭṭhabbe ... Anupādinne khandhe garuṃ katvā rāgo
Uppajjati   diṭṭhi   uppajjati   .   sahajātādhipati:   anupādinnā  adhipati
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo.
     [373]   Upādinno   dhammo   upādinnassa   dhammassa   anantara-
paccayena    paccayo:    purimā   purimā  upādinnā  khandhā  pacchimānaṃ
pacchimānaṃ    upādinnānaṃ   khandhānaṃ   anantarapaccayena   paccayo   pañca-
viññāṇaṃ     vipākamanodhātuyā    anantarapaccayena    paccayo   vipāka-
manodhātu vipākamanoviññāṇadhātuyā anantarapaccayena paccayo.
     {373.1}   Upādinno   dhammo  anupādinnassa  dhammassa  anantara-
paccayena    paccayo:    bhavaṅgaṃ    āvajjanāya   vipākamanoviññāṇadhātu
kiriyamanoviññāṇadhātuyā    anantarapaccayena    paccayo   .   anupādinno
dhammo   anupādinnassa    dhammassa   anantarapaccayena   paccayo:   purimā
purimā    anupādinnā   khandhā   pacchimānaṃ    pacchimānaṃ    anupādinnānaṃ
khandhānaṃ   anantarapaccayena   paccayo   anupādinnā   khandhā   vuṭṭhānassa
anantarapaccayena     paccayo    anulomaṃ    gotrabhussa    phalasamāpattiyā
anantarapaccayena paccayo.
     {373.2}   Anupādinno   dhammo  upādinnassa  dhammassa  anantara-
paccayena   paccayo:   āvajjanā   pañcannaṃ   viññāṇānaṃ   anupādinnā
khandhā  vuṭṭhānassa  anantarapaccayena  paccayo  .  ...  samanantarapaccayena
paccayo:  sahajātapaccayena  paccayo:  pañca paṭiccasadisā. ... Aññamañña-
paccayena  paccayo:  dve  paṭiccasadisā . ... Nissayapaccayena paccayo:
Paccayavāre nissayasadisā pañca.
     [374]   Upādinno   dhammo   upādinnassa   dhammassa  upanissaya-
paccayena     paccayo:     anantarūpanissayo    pakatūpanissayo    .pe.
Pakatūpanissayo:   kāyikaṃ   sukhaṃ   kāyikassa   sukhassa   kāyikassa   dukkhassa
upanissayapaccayena  paccayo  kāyikaṃ  dukkhaṃ  ...  upādinnaṃ utu ... Bhojanaṃ
kāyikassa    sukhassa    kāyikassa   dukkhassa   upanissayapaccayena   paccayo
kāyikaṃ sukhaṃ ... Kāyikaṃ dukkhaṃ ... Utu ... Bhojanaṃ kāyikassa sukhassa kāyikassa
dukkhassa upanissayapaccayena paccayo.
     {374.1}   Upādinno  dhammo  anupādinnassa  dhammassa  upanissaya-
paccayena   paccayo:   ārammaṇūpanissayo  anantarūpanissayo  pakatūpanissayo
.pe.   pakatūpanissayo:  kāyikaṃ  sukhaṃ  upanissāya  dānaṃ  deti .pe. Saṅghaṃ
bhindati  kāyikaṃ  dukkhaṃ  ... Upādinnaṃ utuṃ ... Bhojanaṃ upanissāya dānaṃ deti
.pe.  samāpattiṃ  uppādeti  .pe.  saṅghaṃ  bhindati kāyikaṃ sukhaṃ ... Kāyikaṃ
dukkhaṃ  ... Utu ... Bhojanaṃ saddhāya .pe. Patthanāya maggassa phalasamāpattiyā
upanissayapaccacena paccayo.
     {374.2}    Anupādinno     dhammo    anupādinnassa    dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:   saddhaṃ   upanissāya  dānaṃ  deti
mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti sīlaṃ .pe. Patthanaṃ ... Utuṃ ... Bhojanaṃ ...
Senāsanaṃ   upanissāya  dānaṃ  deti  .pe.  saṅghaṃ  bhindati  saddhā  .pe.
Patthanā  ...  utu ... Bhojanaṃ ... Senāsanaṃ  saddhāya  .pe.  patthanāya
Maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     {374.3}   Anupādinno  dhammo  upādinnassa  dhammassa  upanissaya-
paccayena   paccayo:   anantarūpanissayo   pakatūpanissayo  .pe.  pakatūpa-
nissayo:  saddhaṃ  upanissāya  attānaṃ  ātāpeti paritāpeti pariyiṭṭhi ...
Sīlaṃ  .pe.  patthanaṃ ... Utuṃ ... Bhojanaṃ ... Senāsanaṃ upanissāya attānaṃ
ātāpeti  paritāpeti  pariyiṭṭhi  ...  saddhā  .pe.  senāsanaṃ kāyikassa
sukhassa    kāyikassa   dukkhassa   upanissayapaccayena   paccayo   kusalākusalaṃ
kammaṃ vipākassa upanissayapaccayena paccayo.
     [375]   Upādinno   dhammo   upādinnassa   dhammassa  purejāta-
paccayena   paccayo:   ārammaṇapurejātaṃ   vatthupurejātaṃ  .  ārammaṇa-
purejātaṃ:  cakkhuṃ  ...  kāyaṃ  upādinne  rūpe  gandhe phoṭṭhabbe ...
Vatthuṃ   aniccato  .pe.  domanassaṃ  ...  kusalākusale  niruddhe  vipāko
tadārammaṇatā     uppajjati     upādinnaṃ    rūpāyatanaṃ    cakkhuviññāṇassa
gandhāyatanaṃ   ...   phoṭṭhabbāyatanaṃ   kāyaviññāṇassa   .  vatthupurejātaṃ:
cakkhāyatanaṃ     cakkhuviññāṇassa     kāyāyatanaṃ    kāyaviññāṇassa    vatthu
upādinnānaṃ khandhānaṃ purejātapaccayena paccayo.
     {375.1}     Upādinno     dhammo    anupādinnassa    dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:   cakkhuṃ   ...  kāyaṃ  upādinne  rūpe  gandhe  rase
phoṭṭhabbe    ...    vatthuṃ   aniccato   .pe.   domanassaṃ   uppajjati
dibbena    cakkhunā    upādinnaṃ    rūpaṃ    passati   .   vatthupurejātaṃ:
Vatthu    anupādinnānaṃ    khandhānaṃ    purejātapaccayena    paccayo   .
Anupādinno     dhammo    anupādinnassa    dhammassa    purejātapaccayena
paccayo:  ārammaṇapurejātaṃ:  anupādinne  rūpe  ... Sadde ... Gandhe
...   phoṭṭhabbe   aniccato   .pe.   domanassaṃ   uppajjati   dibbena
cakkhunā    anupādinnaṃ    rūpaṃ    passati   dibbāya   sotadhātuyā   saddaṃ
suṇāti.
     {375.2}  Anupādinno dhammo upādinnassa dhammassa purejātapaccayena
paccayo:  ārammaṇapurejātaṃ: anupādinne rūpe ... Gandhe ... Phoṭṭhabbe
aniccato   .pe.   domanassaṃ   uppajjati  kusalākusale  niruddhe  vipāko
tadārammaṇatā     uppajjati    anupādinnaṃ    rūpāyatanaṃ    cakkhuviññāṇassa
saddāyatanaṃ    ...   phoṭṭhabbāyatanaṃ   kāyaviññāṇassa   purejātapaccayena
paccayo vatthu upādinnānaṃ khandhānaṃ purejātapaccayena paccayo.
     {375.3}   Upādinno   ca  anupādinno  ca  dhammā  upādinnassa
dhammassa  purejātapaccayena  paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Anupādinnaṃ    rūpāyatanañca    vatthu   ca   phoṭṭhabbāyatanañca   vatthu   ca
upādinnānaṃ     khandhānaṃ     purejātapaccayena    paccayo    anupādinnaṃ
rūpāyatanañca       cakkhāyatanañca      cakkhuviññāṇassa      saddāyatanañca
...    phoṭṭhabbāyatanañca   kāyāyatanañca   kāyaviññāṇassa    purejāta-
paccayena paccayo.
     {375.4}  Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa
purejātapaccayena  paccayo:  ārammaṇapurejātaṃ vatthupurejātaṃ .  anupādinnaṃ
rūpāyatanañca  vatthu   ca  phoṭṭhabbāyatanañca  vatthu  ca anupādinnānaṃ khandhānaṃ
Purejātapaccayena paccayo.
     [376]   Upādinno   dhammo   upādinnassa  dhammassa  pacchājāta-
paccayena    paccayo:  pacchājātā:  upādinnā   khandhā   purejātassa
imassa    upādinnassa    kāyassa    pacchājātapaccayena    paccayo  .
Upādinno     dhammo    anupādinnassa    dhammassa    pacchājātapaccayena
paccayo:    pacchājātā:    upādinnā   khandhā   purejātassa   imassa
anupādinnassa   kāyassa   pacchājātapaccayena   paccayo   .   upādinno
dhammo   upādinnassa   ca  anupādinnassa  ca  dhammassa  pacchājātapaccayena
paccayo:   .   saṅkhittaṃ  .  anupādinno  dhammo  anupādinnassa  dhammassa
pacchājātapaccayena  paccayo:   .   saṅkhittaṃ   .   anupādinno   dhammo
upādinnassa   dhammassa   pacchājātapaccayena   paccayo:  .   saṅkhittaṃ .
Anupādinno    dhammo    upādinnassa    ca   anupādinnassa  ca  dhammassa
pacchājātapaccayena paccayo:. Saṅkhittaṃ.
     [377]   Anupādinno   dhammo  anupādinnassa  dhammassa  āsevana-
paccayena paccayo:.
     [378]   Upādinno   dhammo  upādinnassa  dhammassa  kammapaccayena
paccayo:   upādinnā   cetanā   sampayuttakānaṃ   khandhānaṃ  kammapaccayena
paccayo   paṭisandhikkhaṇe   upādinnā   cetanā   sampayuttakānaṃ   khandhānaṃ
kaṭattā   ca   rūpānaṃ   kammapaccayena   paccayo   .  upādinno  dhammo
anupādinnassa   dhammassa   kammapaccayena   paccayo:   upādinnā  cetanā
Cittasamuṭṭhānānaṃ   rūpānaṃ   kammapaccayena  paccayo  .  upādinno  dhammo
upādinnassa   ca   anupādinnassa   ca   dhammassa  kammapaccayena  paccayo:
upādinnā    cetanā    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ   kammapaccayena   paccayo   .  anupādinno  dhammo  anupādinnassa
dhammassa   kammapaccayena   paccayo:   anupādinnā  cetanā  sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ    kammapaccayena   paccayo  .
Anupādinno   dhammo   upādinnassa   dhammassa   kammapaccayena   paccayo:
nānākhaṇikā:   anupādinnā   cetanā   vipākānaṃ   khandhānaṃ  kaṭattā  ca
rūpānaṃ kammapaccayena paccayo.
     [379]   Upādinno  dhammo  upādinnassa  dhammassa  vipākapaccayena
paccayo:  upādinno  eko  khandho  saṅkhittaṃ  .  upādinnamūlake  tīṇi.
Anupādinno   dhammo   anupādinnassa   dhammassa  vipākapaccayena  paccayo:
vipāko  anupādinno  eko  khandho  tiṇṇannaṃ  khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ vipākapaccayena paccayo dve khandhe ....
     [380]  Upādinno  dhammo  upādinnassa  dhammassa  āhārapaccayena
paccayo:   upādinnā  āhārā  sampayuttakānaṃ  khandhānaṃ  āhārapaccayena
paccayo   paṭisandhi  upādinno  kabaḷiṃkāro  āhāro  imassa  upādinnassa
kāyassa   āhārapaccayena  paccayo  .  upādinno  dhammo  anupādinnassa
dhammassa    āhārapaccayena   paccayo:   upādinnā   āhārā   citta-
samuṭṭhānānaṃ    rūpānaṃ    upādinno    kabaḷiṃkāro   āhāro   imassa
Anupādinnassa kāyassa āhārapaccayena paccayo.
     {380.1}  Upādinno   dhammo   upādinnassa  ca  anupādinnassa ca
dhammassa   āhārapaccayena  paccayo:  upādinnā  āhārā  sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   kabaḷiṃkāro   āhāro   imassa
upādinnassa  ca  anupādinnassa  ca  kāyassa  āhārapaccayena  paccayo .
Anupādinno   dhammo   anupādinnassa  dhammassa  āhārapaccayena  paccayo:
anupādinnā   āhārā   sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ  āhārapaccayena   paccayo   anupādinno   kabaḷiṃkāro   āhāro
imassa anupādinnassa kāyassa āhārapaccayena paccayo.
     {380.2}   Anupādinno   dhammo  upādinnassa  dhammassa  āhāra-
paccayena    paccayo:    anupādinno   kabaḷiṃkāro   āhāro   imassa
upādinnassa   kāyassa  āhārapaccayena  paccayo  .  anupādinno  dhammo
upādinnassa   ca   anupādinnassa  ca  dhammassa  āhārapaccayena  paccayo:
anupādinno  kabaḷiṃkāro  āhāro  imassa  upādinnassa  ca  anupādinnassa
ca  kāyassa  āhārapaccayena  paccayo  .  upādinno  ca  anupādinno ca
dhammā   upādinnassa   dhammassa   āhārapaccayena   paccayo:  upādinno
ca   anupādinno  ca  kabaḷiṃkāro  āhāro  imassa  upādinnassa  kāyassa
āhārapaccayena paccayo.
     {380.3}   Upādinno  ca  anupādinno  ca  dhammā  anupādinnassa
dhammassa   āhārapaccayena  paccayo:  upādinno   ca   anupādinno   ca
kabaḷiṃkāro   āhāro   imassa   anupādinnassa  kāyassa  āhārapaccayena
Paccayo  .  upādinno   ca   anupādinno   ca   dhammā upādinnassa  ca
anupādinnassa   ca   dhammassa   āhārapaccayena  paccayo:  upādinno  ca
anupādinno    ca    kabaḷiṃkāro   āhāro   imassa   upādinnassa   ca
anupādinnassa ca kāyassa āhārapaccayena paccayo.
     [381]  Upādinno  dhammo  upādinnassa  dhammassa  indriyapaccayena
paccayo:   upādinnā  indriyā  sampayuttakānaṃ  khandhānaṃ  indriyapaccayena
paccayo   paṭisandhikkhaṇe   upādinnā   indriyā   sampayuttakānaṃ  khandhānaṃ
kaṭattā  ca  rūpānaṃ  indriyapaccayena  paccayo  cakkhundriyaṃ  cakkhuviññāṇassa
kāyindriyaṃ  ...  rūpajīvitindriyaṃ  kaṭattārūpānaṃ  indriyapaccayena paccayo.
Upādinno    dhammo    anupādinnassa  dhammassa   .pe.   upādinnamūlake
tīṇi   paṭhamasseva   rūpajīvitindriyaṃ  itaresu  natthi  .  anupādinno  dhammo
anupādinnassa    dhammassa    indriyapaccayena    paccayo:    anupādinnā
indriyā     sampayuttakānaṃ     khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ
indriyapaccayena paccayo.
     [382]   Upādinno   dhammo  upādinnassa  dhammassa  jhānapaccayena
paccayo:  cattāri. ... Maggapaccayena paccayo: cattāri sampayuttapaccayena
paccayo: dve.
     [383]   Upādinno   dhammo   upādinnassa   dhammassa  vippayutta-
paccayena  paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ  .   sahajātā:
Paṭisandhikkhaṇe    upādinnā    khandhā   kaṭattārūpānaṃ   vippayuttapaccayena
paccayo   khandhā   vatthussa   vippayuttapaccayena  paccayo  vatthu   khandhānaṃ
vippayuttapaccayena   paccayo   .   purejātaṃ:  cakkhāyatanaṃ  cakkhuviññāṇassa
kāyāyatanaṃ   kāyaviññāṇassa   vatthu   upādinnānaṃ   khandhānaṃ   vippayutta-
paccayena  paccayo  .   pacchājātā:  upādinnā   khandhā  purejātassa
imassa upādinnassa kāyassa vippayuttapaccayena paccayo .
     {383.1}   Upādinno  dhammo  anupādinnassa  dhammassa  vippayutta-
paccayena  paccayo:  sahajātaṃ purejātaṃ pacchājātaṃ. Sahajātā: upādinnā
khandhā  cittasamuṭṭhānānaṃ  rūpānaṃ  vippayuttapaccayena  paccayo . Purejātaṃ:
vatthu   anupādinnānaṃ   khandhānaṃ   cittasamuṭṭhānānañca   rūpānaṃ  vippayutta-
paccayena  paccayo  .   pacchājātā:   upādinnā   khandhā purejātassa
imassa anupādinnassa kāyassa vippayuttapaccayena paccayo.
     {383.2}   Upādinno  dhammo  upādinnassa  ca  anupādinnassa  ca
dhammassa   vippayuttapaccayena   paccayo   pacchājātā:  upādinnā  khandhā
purejātassa    imassa   upādinnassa   ca   anupādinnassa   ca   kāyassa
vippayuttapaccayena    paccayo   .   anupādinno   dhammo   anupādinnassa
dhammassa  vippayuttapaccayena  paccayo:  sahajātaṃ  pacchājātaṃ  .  sahajātā:
anupādinnā  khandhā  cittasamuṭṭhānānaṃ  rūpānaṃ  vippayuttapaccayena paccayo.
Pacchājātā:   anupādinnā   khandhā   purejātassa  imassa  anupādinnassa
kāyassa  vippayuttapaccayena  paccayo  .  anupādinno  dhammo  upādinnassa
Dhammassa   vippayuttapaccayena  paccayo:  pacchājātā:  anupādinnā  khandhā
purejātassa  imassa  upādinnassa  kāyassa  vippayuttapaccayena  paccayo .
Anupādinno    dhammo   upādinnassa   ca   anupādinnassa   ca   dhammassa
vippayuttapaccayena  paccayo:  pacchājātā:  anupādinnā khandhā purejātassa
imassa   upādinnassa   ca   anupādinnassa  ca  kāyassa  vippayuttapaccayena
paccayo.
     [384]   Upādinno   dhammo  upādinnassa  dhammassa  atthipaccayena
paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ . Saṅkhittaṃ.
Yathā   nikkhittapadāni   vibhajitabbāni   paripuṇṇāni   .  upādinno  dhammo
anupādinnassa    dhammassa   atthipaccayena  paccayo:   sahajātaṃ   purejātaṃ
pacchājātaṃ āhāraṃ. Saṅkhittaṃ. Yathā nikkhittapadāni vitthāretabbāni.
     {384.1}   Upādinno  dhammo  upādinnassa  ca  anupādinnassa  ca
dhammassa   atthipaccayena   paccayo:   sahajātaṃ   pacchājātaṃ   āhāraṃ .
Saṅkhittaṃ   .   yathā  nikkhittapadāni   vitthāretabbāni   .   anupādinno
dhammo    anupādinnassa    dhammassa   atthipaccayena   paccayo:   sahajātaṃ
purejātaṃ   pacchājātaṃ   āhāraṃ   .   saṅkhittaṃ  .  yathā  nikkhittapadāni
vibhajitabbāni.
     {384.2}   Anupādinno   dhammo   upādinnassa   dhammassa  atthi-
paccayena  paccayo:   purejātaṃ   pacchājātaṃ   āhāraṃ   .  purejātaṃ:
purejāte  anupādinne  rūpe ... Sadde ... Phoṭṭhabbe aniccato .pe.
Domanassaṃ    uppajjati   kusalākusale   niruddhe   vipāko   tadārammaṇatā
Uppajjati  anupādinnaṃ  rūpāyatanaṃ  cakkhuviññāṇassa  phoṭṭhabbāyatanaṃ  ... .
Pacchājātā:   anupādinnā   khandhā  purejātassa   imassa   upādinnassa
kāyassa   atthipaccayena   paccayo   anupādinno   kabaḷiṃkāro   āhāro
imassa upādinnassa kāyassa atthipaccayena paccayo.
     {384.3}   Anupādinno   dhammo   upādinnassa  ca  anupādinnassa
ca  dhammassa  atthipaccayena  paccayo:  pacchājātaṃ  āhāraṃ. Pacchājātā:
anupādinnā   khandhā  purejātassa  imassa  upādinnassa  ca  anupādinnassa
ca   kāyassa   atthipaccayena  paccayo  anupādinno  kabaḷiṃkāro  āhāro
imassa   upādinnassa   ca   anupādinnassa   ca   kāyassa   atthipaccayena
paccayo.
     {384.4}   Upādinno   ca  anupādinno  ca  dhammā  upādinnassa
dhammassa  atthipaccayena  paccayo:  purejātaṃ  pacchājātaṃ āhāraṃ indriyaṃ.
Purejātaṃ:    anupādinnaṃ    rūpāyatanañca   vatthu   ca   phoṭṭhabbāyatanañca
vatthu    ca   upādinnānaṃ   khandhānaṃ   atthipaccayena  paccayo  anupādinnaṃ
rūpāyatanañca       cakkhāyatanañca       cakkhuviññāṇassa       anupādinnaṃ
phoṭṭhabbāyatanañca     kāyāyatanañca     kāyaviññāṇassa     atthipaccayena
paccayo  .  pacchājātā:  anupādinnā  khandhā  ca anupādinno kabaḷiṃkāro
āhāro   ca   imassa  upādinnassa  kāyassa  atthipaccayena  paccayo .
Pacchājātā:   upādinnā   khandhā   ca   rūpajīvitindriyañca  kaṭattārūpānaṃ
atthipaccayena paccayo.
     {384.5}  Upādinno ca anupādinno ca dhammā anupādinnassa dhammassa
Atthipaccayena  paccayo:  sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ. Sahajātā:
upādinnā  khandhā  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena
paccayo  .  sahajāto:  anupādinno  eko  khandho  ca  vatthu ca tiṇṇannaṃ
khandhānaṃ  atthipaccayena  paccayo  dve khandhā .... Purejātaṃ: anupādinnaṃ
rūpāyatanañca   vatthu   ca   anupādinnānaṃ  khandhānaṃ  atthipaccayena  paccayo
phoṭṭhabbāyatanañca   vatthu   ca    anupādinnānaṃ   khandhānaṃ   atthipaccayena
paccayo  .  pacchājātā:  upādinnā  khandhā  ca  anupādinno kabaḷiṃkāro
āhāro ca imassa anupādinnassa kāyassa atthipaccayena paccayo.
     {384.6}  Upādinno  ca  anupādinno  ca  dhammā  upādinnassa ca
anupādinnassa  ca  dhammassa  atthipaccayena  paccayo:  āhāraṃ:  upādinno
ca  anupādinno   ca   kabaḷiṃkāro   āhāro   imassa   upādinnassa  ca
anupādinnassa  ca  kāyassa  atthipaccayena  paccayo  .  ... Natthipaccayena
paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:.
     [385]   Hetuyā   cattāri  ārammaṇe  cattāri  adhipatiyā  dve
anantare     cattāri     samanantare     cattāri     sahajāte   pañca
aññamaññe   dve   nissaye   pañca   upanissaye   cattāri   purejāte
cha    pacchājāte    cha   āsevane   ekaṃ   kamme   pañca   vipāke
cattāri    āhāre    nava    indriye    cattāri   jhāne   cattāri
magge   cattāri   sampayutte   dve   vippayutte   cha   atthiyā   nava
Natthiyā cattāri vigate cattāri avigate nava.
     [386]   Upādinno   dhammo   upādinnassa   dhammassa  ārammaṇa-
paccayena    paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena
paccayo:   purejātapaccayena   paccayo:   pacchājātapaccayena   paccayo:
āhārapaccayena   paccayo:   indriyapaccayena   paccayo:  .  upādinno
dhammo   anupādinnassa   dhammassa   ārammaṇapaccayena  paccayo:  sahajāta-
paccayena   paccayo:   upanissayapaccayena   paccayo:   purejātapaccayena
paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo:.
     {386.1}   Upādinno  dhammo  upādinnassa  ca  anupādinnassa  ca
dhammassa    sahajātapaccayena    paccayo:   pacchājātapaccayena   paccayo:
āhārapaccayena    paccayo:   .   anupādinno   dhammo   anupādinnassa
dhammassa    ārammaṇapaccayena   paccayo:    sahajātapaccayena    paccayo:
upanissayapaccayena   paccayo:    purejātapaccayena  paccayo:  pacchājāta-
paccayena paccayo: āhārapaccayena paccayo:.
     {386.2}  Anupādinno   dhammo  upādinnassa  dhammassa  ārammaṇa-
paccayena  paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:
pacchājātapaccayena   paccayo:   kammapaccayena  paccayo:  āhārapaccayena
paccayo:  .  anupādinno  dhammo  upādinnassa ca anupādinnassa ca dhammassa
pacchājātapaccayena  paccayo:   āhārapaccayena  paccayo:  .  upādinno
ca   anupādinno   ca   dhammā   upādinnassa  dhammassa  purejātapaccayena
Paccayo:    pacchājātapaccayena   paccayo:   āhārapaccayena   paccayo:
indriyapaccayena  paccayo:  .  upādinno   ca   anupādinno  ca  dhammā
anupādinnassa   dhammassa   sahajātapaccayena   paccayo:   purejātapaccayena
paccayo:   pacchājātapaccayena   paccayo:  āhārapaccayena  paccayo: .
Upādinno   ca   anupādinno  ca  dhammā  upādinnassa  ca  anupādinnassa
ca dhammassa āhārapaccayena paccayo:.
     [387]  Nahetuyā  nava  naārammaṇe  nava  sabbattha  nava naāhāre
aṭṭha  nasampayutte  nava  navippayutte  nava  noatthiyā cattāri  nonatthiyā
nava novigate nava noavigate cattāri.
     [388]  Hetupaccayā  naārammaṇe  cattāri  ...  naaññamaññe tīṇi
naupanissaye   cattāri   .pe.   nasampayutte   tīṇi   navippayutte  dve
nonatthiyā cattāri novigate cattāri.
     [389] Nahetupaccayā  ārammaṇe  cattāri  ...  adhipatiyā dve.
Anulomamātikā kātabbā. ... Avigate nava.
                    Upādinnadukaṃ niṭṭhitaṃ.
                        ----------------



             The Pali Tipitaka in Roman Character Volume 43 page 217-233. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=370&items=20              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=370&items=20&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=370&items=20              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=370&items=20              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=370              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :