ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [407]   Upādāno   dhammo  upādānassa  dhammassa  hetupaccayena
paccayo:   upādānā   hetū   sampayuttakānaṃ  upādānānaṃ  hetupaccayena
paccayo  .   mūlaṃ   kātabbaṃ   upādānā   hetū  sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena   paccayo   .  mūlaṃ  kātabbaṃ
upādānā    hetū    sampayuttakānaṃ   khandhānaṃ   upādānānañca   citta-
samuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo.
     {407.1}    Noupādāno    dhammo    noupādānassa   dhammassa
hetupaccayena     paccayo:     noupādānā     hetū    sampayuttakānaṃ
khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ     hetupaccayena    paccayo
paṭisandhikkhaṇe      .pe.     noupādāno     dhammo     upādānassa
Dhammassa      hetupaccayena      paccayo:      noupādānā     hetū
sampayuttakānaṃ     upādānānaṃ    hetupaccayena    paccayo    .    mūlaṃ
kātabbaṃ      noupādānā      hetū      sampayuttakānaṃ      khandhānaṃ
upādānānañca       cittasamuṭṭhānānaṃ       rūpānaṃ       hetupaccayena
paccayo.
     {407.2}   Upādāno  ca  noupādāno  ca  dhammā  upādānassa
dhammassa    hetupaccayena    paccayo:    upādānā   ca   noupādānā
ca    hetū    sampayuttakānaṃ    upādānānaṃ   hetupaccayena  paccayo .
Mūlaṃ   kātabbaṃ   upādānā   ca   noupādānā  ca  hetū  sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena   paccayo  .
Mūlaṃ   kātabbaṃ   upādānā   ca   noupādānā  ca  hetū  sampayuttakānaṃ
khandhānaṃ    upādānānañca    cittasamuṭṭhānānaṃ    rūpānaṃ    hetupaccayena
paccayo.



             The Pali Tipitaka in Roman Character Volume 43 page 240-241. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=407&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=407&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=407&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=407&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=407              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :