ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [442]     Upādānasampayutto     dhammo    upādānasampayuttassa
dhammassa  hetupaccayena  paccayo:  upādānasampayuttā  hetū  sampayuttakānaṃ
khandhānaṃ    hetupaccayena    paccayo    .    upādānasampayutto  dhammo
upādānavippayuttassa    dhammassa    hetupaccayena   paccayo:   upādāna-
sampayuttā   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena  paccayo:
diṭṭhigatavippayuttalobhasahagatā     hetū     diṭṭhigatavippayuttassa     lobhassa
cittasamuṭṭhānānañca   rūpānaṃ   hetupaccayena   paccayo   .  mūlaṃ  kātabbaṃ
upādānasampayuttā   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ    hetupaccayena    paccayo    diṭṭhigatavippayuttalobhasahagatā   hetū
Sampayuttakānaṃ    khandhānaṃ    lobhassa    ca   cittasamuṭṭhānānañca   rūpānaṃ
hetupaccayena paccayo.
     {442.1}    Upādānavippayutto    dhammo    upādānavippayuttassa
dhammassa     hetupaccayena     paccayo:     upādānavippayuttā    hetū
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo     diṭṭhigatavippayutto     lobho     cittasamuṭṭhānānaṃ    rūpānaṃ
hetupaccayena   paccayo   paṭisandhi   .   mūlaṃ  kātabbaṃ  diṭṭhigatavippayutto
lobho    sampayuttakānaṃ    khandhānaṃ   hetupaccayena   paccayo   .   mūlaṃ
kātabbaṃ     diṭṭhigatavippayutto     lobho     sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo.
     {442.2}    Upādānasampayutto    ca    upādānavippayutto   ca
dhammā    upādānasampayuttassa     dhammassa    hetupaccayena    paccayo:
diṭṭhigatavippayuttalobhasahagato    moho    ca   lobho   ca   sampayuttakānaṃ
khandhānaṃ   hetupaccayena   paccayo   .   mūlaṃ  kātabbaṃ  diṭṭhigatavippayutta-
lobhasahagato    moho    ca    lobho   ca   cittasamuṭṭhānānaṃ   rūpānaṃ
hetupaccayena    paccayo    .    upādānasampayutto    ca   upādāna-
vippayutto    ca    dhammā    upādānasampayuttassa    ca    upādāna-
vippayuttassa    ca    dhammassa    hetupaccayena    paccayo:   diṭṭhigata-
vippayuttalobhasahagato    moho    ca     lobho    ca    sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ  hetupaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 43 page 263-264. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=442&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=442&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=442&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=442&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=442              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :