ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [463]   Upādāniyocevanocaupādāno  dhammo  upādāniyassaceva-
nocaupādānassa   dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati
sahajātādhipati   .   ārammaṇādhipati:   dānaṃ   .pe.  jhānā  vuṭṭhahitvā
jhānaṃ  garuṃ  katvā  paccavekkhati  assādeti abhinandati taṃ garuṃ  katvā rāgo
...  diṭṭhi  uppajjati .pe. Sekkhā gotrabhuṃ garuṃ katvā ... Vodānaṃ ...
Cakkhuṃ  ...  vatthuṃ  ...  upādāniyecevanocaupādāne  khandhe garuṃ katvā
assādeti   abhinandati   taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi  .pe.
Upādāniyācevanocaupādānā   khandhā   uppajjanti   .   sahajātādhipati:
upādāniyācevanocaupādānā      adhipati     sampayuttakānaṃ     khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ   adhipatipaccayena   paccayo   .   avasesā
dvepi     ārammaṇādhipatipi    sahajātādhipatipi    upādānadukasadisā   .
Ghaṭanā   adhipatipi   tīṇi   upādānadukasadisā   sabbe  paccayā  upādāna-
dukasadisā   upādāniye   lokuttaraṃ   natthi   paccanīyampi   itare  dve
gaṇanāpi upādānadukasadisā.
                Upādānaupādāniyadukaṃ niṭṭhitaṃ.
                             -----------



             The Pali Tipitaka in Roman Character Volume 43 page 283. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=463&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=463&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=463&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=463&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=463              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :