ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [486]  Kilesaṃ  dhammaṃ  paccayā  kileso  dhammo  uppajjati  hetu-
paccayā:   tīṇi   paṭiccasadisā  .  nokilesaṃ  dhammaṃ  paccayā  nokileso
dhammo   uppajjati   hetupaccayā:  nokilesaṃ  ekaṃ  khandhaṃ  paccayā  tayo
khandhā    yāva    ajjhattikā    mahābhūtā   vatthuṃ   paccayā  nokilesā
khandhā   .   nokilesaṃ   dhammaṃ   paccayā   kileso   dhammo   uppajjati
Hetupaccayā:   nokilese   khandhe   paccayā   kilesā   vatthuṃ  paccayā
kilesā  .  nokilesaṃ   dhammaṃ   paccayā   kileso   ca   nokileso  ca
dhammā   uppajjanti   hetupaccayā:   nokilesaṃ   ekaṃ   khandhaṃ   paccayā
tayo   khandhā   kilesā   ca  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Vatthuṃ    paccayā    kilesā   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ
vatthuṃ paccayā kilesā ca sampayuttakā ca khandhā.
     {486.1}  Kilesañca  nokilesañca  dhammaṃ  paccayā  kileso  dhammo
uppajjati  hetupaccayā:  lobhañca  sampayuttake  ca  khandhe  paccayā moho
diṭṭhi   thīnaṃ  uddhaccaṃ  ahirikaṃ  anottappaṃ  .  cakkaṃ  .  lobhañca  vatthuñca
paccayā  kilesā  .  kilesañca nokilesañca dhammaṃ paccayā nokileso dhammo
uppajjati  hetupaccayā:  nokilesaṃ  ekaṃ  khandhañca  kilesañca paccayā tayo
khandhā  cittasamuṭṭhānañca  rūpaṃ  dve khandhe ...  kilese  ca  mahābhūte ca
paccayā  cittasamuṭṭhānaṃ   rūpaṃ  kilese   ca   vatthuñca  paccayā nokilesā
khandhā.
     {486.2}  Kilesañca   nokilesañca   dhammaṃ   paccayā  kileso  ca
nokileso  ca  dhammā  uppajjanti  hetupaccayā:  nokilesaṃ  ekaṃ khandhañca
lobhañca   paccayā   tayo   khandhā   moho  diṭṭhi  thīnaṃ  uddhaccaṃ  ahirikaṃ
anottappaṃ  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ... . Cakkaṃ. Lobhañca
vatthuñca   paccayā   moho   diṭṭhi   thīnaṃ   uddhaccaṃ   ahirikaṃ  anottappaṃ
sampayuttakā ca khandhā. Cakkaṃ.
    Ārammaṇapaccaye nokilesamūle pañca viññāṇā kātabbā.
     [487]  Hetuyā  nava  ārammaṇe  nava  adhipatiyā  nava sabbattha nava
vipāke ekaṃ avigate nava.
     [488]  Kilesaṃ  dhammaṃ  paccayā  kileso  dhammo  uppajjati nahetu-
paccayā:    vicikicchaṃ    paccayā    vicikicchāsahagato   moho   uddhaccaṃ
paccayā  uddhaccasahagato  moho  .  nokilesaṃ  dhammaṃ  paccayā  nokileso
dhammo    uppajjati    nahetupaccayā:   yāva   asaññasattā   cakkhāyatanaṃ
paccayā    cakkhuviññāṇaṃ   kāyāyatanaṃ   ...  vatthuṃ   paccayā   ahetukā
nokilesā   khandhā   .   nokilesaṃ   dhammaṃ   paccayā   kileso  dhammo
uppajjati    nahetupaccayā:    vicikicchāsahagate   uddhaccasahagate   khandhe
ca   vatthuñca   paccayā   vicikicchāsahagato   uddhaccasahagato   moho  .
Kilesañca   nokilesañca   dhammaṃ   paccayā   kileso   dhammo   uppajjati
nahetupaccayā:   vicikicchañca   sampayuttake   ca  khandhe  vatthuñca  paccayā
vicikicchāsahagato    moho    uddhaccañca    sampayuttake    ca    khandhe
vatthuñca paccayā uddhaccasahagato moho. Saṅkhittaṃ.
     [489]   Nahetuyā   cattāri   naārammaṇe  tīṇi  naadhipatiyā  nava
.pe. Nakamme tīṇi navipāke nava naāhāre ekaṃ novigate tīṇi.
         Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 294-296. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=486&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=486&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=486&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=486&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=486              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :