ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [542]  Kilesocevasaṅkilesikoca  dhammo kilesassacevasaṅkilesikassaca
dhammassa   hetupaccayena   paccayo:   kilesāceva   saṅkilesikāca   hetū
sampayuttakānaṃ   kilesānaṃ   hetupaccayena   paccayo   .   evaṃ  cattāri
kilesadukasadisaṃ.
     [543]  Kilesocevasaṅkilesikoca  dhammo kilesassacevasaṅkilesikassaca
dhammassa  ārammaṇapaccayena  paccayo:  kilese   ārabbha  kilesā  khandhā
uppajjanti  .  mūlaṃ  kilese  ārabbha  saṅkilesikācevanocakilesā  khandhā
uppajjanti  .  mūlaṃ  kilese  ārabbha  kilesā  ca  sampayuttakā ca khandhā
uppajjanti   .   saṅkilesikocevanocakileso   dhammo  saṅkilesikassaceva-
nocakilesassa  dhammassa  ārammaṇapaccayena  paccayo:  dānaṃ ... Sīlaṃ ...
Uposathakammaṃ  ... Pubbe suciṇṇāni ... Jhānā vuṭṭhahitvā jhānaṃ paccavekkhati
assādeti  abhinandati  taṃ  ārabbha  rāgo  uppajjati  uddhaccaṃ ... Jhāne
Parihīne     vippaṭisārissa    domanassaṃ    uppajjati    ariyā   gotrabhuṃ
paccavekkhanti  vodānaṃ  paccavekkhanti  cakkhuṃ  ... Vatthuṃ ... Saṅkilesike-
cevanocakilese  khandhe  aniccato  .pe.  domanassaṃ  uppajjati  dibbena
cakkhunā .pe. Āvajjanāya ārammaṇapaccayena paccayo.
     Itare dve kilesadukasadisā. Ghaṭanārammaṇāpi kilesadukasadisā.
     [544] Kilesocevasaṅkilesikoca  dhammo  kilesassacevasaṅkilesikassaca
dhammassa   adhipatipaccayena  paccayo: ārammaṇādhipati tīṇi. Saṅkilesikoceva-
nocakileso  dhammo  saṅkilesikassacevanocakilesassa dhammassa adhipatipaccayena
paccayo: ārammaṇādhipati sahajātādhipati. Ārammaṇādhipati: dānaṃ ... Sīlaṃ ...
Uposathakammaṃ  ...  pubbe suciṇṇāni ... Jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā
paccavekkhati  sekkhā  gotrabhuṃ  katvā  paccavekkhanti  vodānaṃ  garuṃ katvā
paccavekkhanti  cakkhuṃ  ... Vatthuṃ ... Saṅkilesikecevanocakilese khandhe garuṃ
katvā  saṅkilesikācevanocakilesā  khandhā  uppajjanti  .  sahajātādhipati:
saṅkilesikācevanocakilesā    adhipati    sampayuttakānaṃ   khandhānaṃ   citta-
samuṭṭhānānañca   rūpānaṃ   adhipatipaccayena   paccayo   .  itare  dvepi
kilesadukasadisā. Ghaṭanādhipatipi.
     [545]  Kilesocevasaṅkilesikoca  dhammo kilesassacevasaṅkilesikassaca
dhammassa    anantarapaccayena    paccayo:    tīṇi    kilesadukasadisā   .
Saṅkilesikocevanocakileso      dhammo     saṅkilesikassacevanocakilesassa
Dhammassa   anantarapaccayena   paccayo:   purimā  purimā  saṅkilesikāceva-
nocakilesā    khandhā   pacchimānaṃ   pacchimānaṃ   saṅkilesikānañcevanoca-
kilesānaṃ   khandhānaṃ   anantarapaccayena   paccayo   anulomaṃ   gotrabhussa
anulomaṃ     vodānassa     āvajjanā    saṅkilesikānañcevanocakilesānaṃ
khandhānaṃ   anantarapaccayena   paccayo  .  itare  dve  anantarakilesaduka-
sadisā   ninnānākaraṇā   .   ghaṭanānantarampi  sabbe  paccayā  kilesa-
dukasadisā   ninnānākaraṇā   .   upanissaye  lokuttaraṃ  natthi  idaṃ  dukaṃ
kilesadukasadisaṃ ninnānākaraṇaṃ.
                 Kilesasaṅkilesikadukaṃ niṭṭhitaṃ.
                    --------------



             The Pali Tipitaka in Roman Character Volume 43 page 324-326. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=542&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=542&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=542&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=542&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=542              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :