ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                     Kilesasaṅkiliṭṭhadukaṃ
                       paṭiccavāro
     [546]    Kilesañcevasaṅkiliṭṭhañca   dhammaṃ   paṭicca   kilesoceva-
saṅkiliṭṭhoca   dhammo   uppajjati   hetupaccayā:   lobhaṃ  paṭicca  moho
diṭṭhi  thīnaṃ  uddhaccaṃ  ahirikaṃ  anottappaṃ   .   cakkaṃ  .    kilesañceva-
saṅkiliṭṭhañca     dhammaṃ    paṭicca    saṅkiliṭṭhocevanocakileso    dhammo
uppajjati   hetupaccayā:   kilese   paṭicca   sampayuttakā   khandhā  .
Kilesañcevasaṅkiliṭṭhañca      dhammaṃ     paṭicca     kilesocevasaṅkiliṭṭhoca
saṅkiliṭṭhocevanocakileso   ca   dhammā   uppajjanti  hetupaccayā:  lobhaṃ
paṭicca   moho  diṭṭhi  thīnaṃ  uddhaccaṃ  ahirikaṃ  anottappaṃ  sampayuttakā  ca

--------------------------------------------------------------------------------------------- page327.

Khandhā . saṅkiliṭṭhañcevanocakilesaṃ dhammaṃ paṭicca saṅkiliṭṭhoceva- nocakileso dhammo uppajjati hetupaccayā: saṅkiliṭṭhañceva- nocakilesaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... {546.1} Saṅkiliṭṭhañcevanocakilesaṃ dhammaṃ paṭicca kilesoceva- saṅkiliṭṭhoca dhammo uppajjati hetupaccayā: saṅkiliṭṭhecevanoca- kilese khandhe paṭicca kilesā . saṅkiliṭṭhañcevanocakilesaṃ dhammaṃ paṭicca kilesocevasaṅkiliṭṭhoca saṅkiliṭṭhocevanocakileso ca dhammā uppajjanti hetupaccayā: saṅkiliṭṭhañcevanocakilesaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kilesā ca . kilesañcevasaṅkiliṭṭhañca saṅkiliṭṭhañceva- nocakilesañca dhammaṃ paṭicca kilesocevasaṅkiliṭṭho ca dhammo uppajjati hetupaccayā: lobhañca sampayuttake ca khandhe paṭicca moho diṭṭhi thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ. Cakkaṃ. {546.2} Kilesañcevasaṅkiliṭṭhañca saṅkiliṭṭhañcevanocakilesañca dhammaṃ paṭicca saṅkiliṭṭhocevanocakileso dhammo uppajjati hetupaccayā: saṅkiliṭṭhañcevanocakilesaṃ ekaṃ khandhañca kilese ca paṭicca tayo khandhā dve khandhe ... . kilesañcevasaṅkiliṭṭhañca saṅkiliṭṭhañcevanocakilesañca dhammaṃ paṭicca kilesocevasaṅkiliṭṭhoca saṅkiliṭṭhocevanocakileso ca dhammā uppajjanti hetupaccayā: saṅkiliṭṭhañcevanocakilesaṃ ekaṃ khandhañca lobhañca paṭicca tayo khandhā moho diṭṭhi thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ dve khandhe .... Cakkaṃ.

--------------------------------------------------------------------------------------------- page328.

[547] Hetuyā nava ārammaṇe nava sabbattha nava kamme nava āhāre nava avigate nava. [548] Kilesañcevasaṅkiliṭṭhañca dhammaṃ paṭicca kilesoceva- saṅkiliṭṭhoca dhammo uppajjati nahetupaccayā: vicikicchaṃ paṭicca vicikicchāsahagato moho uddhaccaṃ paṭicca uddhaccasahagato moho . Saṅkiliṭṭhañcevanocakilesaṃ dhammaṃ paṭicca kilesocevasaṅkiliṭṭhoca dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . Kilesañcevasaṅkiliṭṭhañca saṅkiliṭṭhañcevanocakilesañca dhammaṃ paṭicca kilesocevasaṅkiliṭṭhoca dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe ca vicikicchañca uddhaccañca paṭicca vicikicchāsahagato uddhaccasahagato moho. [549] Nahetuyā tīṇi naadhipatiyā nava napurejāte tīṇi napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava navippayutte nava. Evaṃ itare dve gaṇanāpi sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 326-328. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=546&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=546&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=546&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=546&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=546              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :