ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [648]   Savitakkaṃ   dhammaṃ   paccayā   savitakko  dhammo  uppajjati
hetupaccayā:    tīṇi   paṭiccavārasadisā   .   avitakkaṃ   dhammaṃ   paccayā
Avitakko    dhammo   uppajjati   hetupaccayā:    avitakkaṃ   ekaṃ  khandhaṃ
paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  vitakkaṃ
paccayā   cittasamuṭṭhānaṃ   rūpaṃ    paṭisandhikkhaṇe    avitakkaṃ   ekaṃ  khandhaṃ
paccayā  tayo  khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe ... Paṭisandhikkhaṇe
vitakkaṃ    paccayā    kaṭattārūpaṃ    khandhe    paccayā    vatthu    vatthuṃ
paccayā   khandhā   vitakkaṃ   paccayā   vatthu   vatthuṃ   paccayā   vitakko
ekaṃ   mahābhūtaṃ   paccayā   tayo   mahābhūtā   .pe.   vatthuṃ   paccayā
avitakkā khandhā vatthuṃ paccayā vitakko.
     {648.1}   Avitakkaṃ   dhammaṃ  paccayā  savitakko  dhammo  uppajjati
hetupaccayā:   vitakkaṃ   paccayā   sampayuttakā   khandhā  vatthuṃ   paccayā
savitakkā   khandhā   paṭisandhiyāpi   dve   .   avitakkaṃ   dhammaṃ  paccayā
savitakko   ca   avitakko   ca  dhammā  uppajjanti  hetupaccayā:  vitakkaṃ
paccayā   sampayuttakā   khandhā   cittasamuṭṭhānañca   rūpaṃ  vitakkaṃ  paccayā
sampayuttakā    khandhā   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  vatthuṃ
paccayā   savitakkā  khandhā  mahābhūte  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  vatthuṃ
paccayā  vitakko  sampayuttakā  ca  khandhā  paṭisandhikkhaṇe ... Paṭisandhiyāpi
pavattisadisāyeva.
     {648.2}   Savitakkañca   avitakkañca   dhammaṃ   paccayā   savitakko
dhammo   uppajjati   hetupaccayā:   savitakkaṃ   ekaṃ   khandhañca  vitakkañca
paccayā   tayo   khandhā   dve   khandhe  ...  savitakkaṃ  ekaṃ  khandhañca
vatthuñca   paccayā   tayo   khandhā   dve   khandhe  ...  paṭisandhikkhaṇe
Dve   kātabbā   .   savitakkañca  avitakkañca  dhammaṃ  paccayā  avitakko
dhammo    uppajjati   hetupaccayā:   savitakke   khandhe   ca   vitakkañca
paccayā   cittasamuṭṭhānaṃ   rūpaṃ  savitakke  khandhe  ca  vitakkañca  mahābhūte
ca   paccayā  cittasamuṭṭhānaṃ  rūpaṃ  savitakke  khandhe  ca  vatthuñca  paccayā
vitakko paṭisandhikkhaṇe ... Tīṇi paṭisandhiyāpi.
     {648.3}   Savitakkañca   avitakkañca  dhammaṃ  paccayā  savitakko  ca
avitakko   ca  dhammā  uppajjanti  hetupaccayā:  savitakkaṃ  ekaṃ  khandhañca
vitakkañca  paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve khandhe ...
Savitakkaṃ   ekaṃ   khandhañca   vitakkañca   vatthuñca   paccayā  tayo  khandhā
dve  khandhe  ...  savitakke  khandhe  ca  vitakkañca  mahābhūte ca paccayā
cittasamuṭṭhānaṃ    rūpaṃ    savitakkaṃ    ekaṃ   khandhañca   vatthuñca   paccayā
tayo khandhā vitakko ca dve khandhe ... Paṭisandhikkhaṇe .pe.
     [649]   Hetuyā   nava  ārammaṇe  nava  adhipatiyā  nava  sabbattha
nava avigate nava.
     [650]  Savitakkaṃ  dhammaṃ   paccayā   savitakko   dhammo   uppajjati
nahetupaccayā:   .   nava   pañhā   kātabbā  ahetukāti  niyāmetabbā
tīṇiyeva   moho   uddharitabbo   yathā  paṭiccavāre  hetupaccayasadisāyeva
pañhā pañca viññāṇā atirekā moho vitakkaṃ.
     [651]   Nahetuyā   nava   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare    tīṇi    .pe.    naupanissaye    tīṇi   napurejāte   nava
Napacchājāte   nava   naāsevane   nava   nakamme   cattāri   navipāke
nava   naāhāre   ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge
nava     nasampayutte    tīṇi    navippayutte    cha    nonatthiyā    tīṇi
novigate tīṇi.
     Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 388-391. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=648&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=648&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=648&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=648&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=648              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :