ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
              Upādānavippayuttaupādāniyadukakusalattikaṃ
                                 paṭiccavāro
     [1588]    Upādānavippayuttaṃ   upādāniyaṃ   kusalaṃ   dhammaṃ   paṭicca
upādānavippayutto  upādāniyo  kusalo  dhammo  uppajjati hetupaccayā:.
Upādānavippayuttaṃ   anupādāniyaṃ   kusalaṃ  dhammaṃ  paṭicca  upādānavippayutto
anupādāniyo kusalo dhammo uppajjati hetupaccayā:.
     [1589] Hetuyā dve ārammaṇe dve avigate dve.
                 Lokiyalokuttaradukakusalasadisaṃ.
           Sahajātavāropi pañhāvāropi vitthāretabbā.
                                -----------
                               Paṭiccavāro
     [1590]   Upādānavippayuttaṃ   upādāniyaṃ   akusalaṃ   dhammaṃ   paṭicca
upādānavippayutto  upādāniyo  akusalo  dhammo uppajjati hetupaccayā:.
Sabbattha ekaṃ
                               ----------
                              paṭiccavāro
     [1591]   Upādānavippayuttaṃ   upādāniyaṃ   abyākataṃ  dhammaṃ  paṭicca
upādānavippayutto     upādāniyo    abyākato    dhammo    uppajjati
hetupaccayā:  .  upādānavippayuttaṃ  anupādāniyaṃ  abyākataṃ  dhammaṃ  paṭicca
upādānavippayutto    anupādāniyo    abyākato    dhammo    uppajjati
hetupaccayā:    tīṇi   .   upādānavippayuttaṃ   upādāniyaṃ   abyākatañca
upādānavippayuttaṃ     anupādāniyaṃ     abyākatañca     dhammaṃ     paṭicca
upādānavippayutto     upādāniyo    abyākato    dhammo    uppajjati
hetupaccayā:.
     [1592] Hetuyā pañca ārammaṇe dve avigate pañca.
                Lokiyalokuttaradukaabyākatasadisaṃ.
          Sahajātavāropi pañhāvāropi sabbattha vitthāretabbā.
          Upādānavippayuttaupādāniyadukakusalattikaṃ niṭṭhitaṃ.
              Upādānagocchakadukakusalattikaṃ niṭṭhitaṃ.
                              ----------



             The Pali Tipitaka in Roman Character Volume 44 page 279-280. http://84000.org/tipitaka/pali/roman_item_s.php?book=44&item=1588&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=44&item=1588&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1588&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1588&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=1588              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :