ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                     Vipākattikahetudukaṃ
     [58]  Vipākaṃ  hetuṃ  dhammaṃ  paṭicca  vipāko  hetu dhammo uppajjati
hetupaccayā:   .   vipākadhammadhammaṃ  hetuṃ  dhammaṃ  paṭicca  vipākadhammadhammo
hetu   dhammo   uppajjati   hetupaccayā:   .  nevavipākanavipākadhammadhammaṃ
hetuṃ    dhammaṃ    paṭicca    nevavipākanavipākadhammadhammo    hetu   dhammo
uppajjati hetupaccayā:.
     [59]    Hetuyā    tīṇi   ārammaṇe   tīṇi   āsevane   dve
kamme tīṇi vipāke ekaṃ avigate tīṇi.
     [60]    Naadhipatiyā    tīṇi    napurejāte   tīṇi   napacchājāte
tīṇi    naāsevane    tīṇi   navipāke   dve   navippayutte   tīṇi  .
Sahajātavāropi sampayuttavāro paṭiccavārasadisā vitthāretabbā.
     [61]  Vipāko  hetu dhammo vipākassa hetussa dhammassa hetupaccayena
paccayo:    .    vipākadhammadhammo    hetu   dhammo   vipākadhammadhammassa
hetussa  dhammassa  hetupaccayena  paccayo:  .  nevavipākanavipākadhammadhammo
hetu        dhammo        nevavipākanavipākadhammadhammassa       hetussa
dhammassa hetupaccayena paccayo:.
     [62]    Vipāko   hetu   dhammo   vipākassa   hetussa   dhammassa
ārammaṇapaccayena   paccayo:   vipāko   hetu  dhammo  vipākadhammadhammassa
hetussa   dhammassa   ārammaṇapaccayena   paccayo:  vipāko  hetu  dhammo
nevavipākanavipākadhammadhammassa     hetussa    dhammassa    ārammaṇapaccayena
paccayo:    .    vipākadhammadhammo    hetu   dhammo   vipākadhammadhammassa
hetussa    dhammassa    ārammaṇapaccayena    paccayo:    vipākadhammadhammo
hetu   dhammo   vipākassa  hetussa  dhammassa  ārammaṇapaccayena  paccayo:
vipākadhammadhammo   hetu   dhammo   nevavipākanavipākadhammadhammassa   hetussa
dhammassa   ārammaṇapaccayena   paccayo:   .   nevavipākanavipākadhammadhammo
hetu     dhammo     nevavipākanavipākadhammadhammassa    hetussa    dhammassa
ārammaṇapaccayena paccayo: tīṇi.
     [63]  Vipāko  hetu dhammo vipākassa hetussa dhammassa adhipatipaccayena
paccayo:    vipāko    hetu    dhammo    vipākadhammadhammassa    hetussa
dhammassa      adhipatipaccayena    paccayo:    vipāko    hetu    dhammo
nevavipākanavipākadhammadhammassa     hetussa     dhammassa     adhipatipaccayena
Paccayo:   .  vipākadhammadhammo  hetu  dhammo  vipākadhammadhammassa  hetussa
dhammassa   adhipatipaccayena  paccayo:  dve  .  nevavipākanavipākadhammadhammo
hetu     dhammo     nevavipākanavipākadhammadhammassa    hetussa    dhammassa
adhipatipaccayena paccayo:.
     [64]   Hetuyā   tīṇi   ārammaṇe  nava  adhipatiyā  cha  anantare
pañca     samanantare    pañca    sahajāte    tīṇi    aññamaññe    tīṇi
nissaye   tīṇi   upanissaye   nava   āsevane   dve   vipāke   ekaṃ
avigate tīṇi.
     [65] Nahetuyā nava naārammaṇe nava.
     [66] Hetupaccayā naārammaṇe tīṇi.
     [67] Nahetupaccayā ārammaṇe nava.
       Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
     [68]   Vipākaṃ   nahetuṃ   dhammaṃ   paṭicca  vipāko  nahetu  dhammo
uppajjati     hetupaccayā:     vipākaṃ     nahetuṃ     dhammaṃ     paṭicca
nevavipākanavipākadhammadhammo  nahetu  dhammo  uppajjati  hetupaccayā: vipākaṃ
nahetuṃ   dhammaṃ   paṭicca   vipāko  nahetu  ca  nevavipākanavipākadhammadhammo
nahetu    ca   dhammā   uppajjanti   hetupaccayā:   .   vipākadhammadhammaṃ
nahetuṃ    dhammaṃ   paṭicca   vipākadhammadhammo   nahetu   dhammo   uppajjati
hetupaccayā:       vipākadhammadhammaṃ      nahetuṃ      dhammaṃ      paṭicca
nevavipākanavipākadhammadhammo    nahetu   dhammo   uppajjati   hetupaccayā:
Vipākadhammadhammaṃ   nahetuṃ   dhammaṃ   paṭicca   vipākadhammadhammo   nahetu   ca
nevavipākanavipākadhammadhammo  nahetu  ca  dhammā  uppajjanti hetupaccayā:.
Nevavipākanavipākadhammadhammaṃ     nahetuṃ     dhammaṃ    paṭicca    nevavipāka-
navipākadhammadhammo  nahetu  dhammo  uppajjati  hetupaccayā:  tīṇi. Vipākaṃ
nahetuñca     nevavipākanavipākadhammadhammaṃ     nahetuñca    dhammaṃ    paṭicca
nevavipākanavipākadhammadhammo    nahetu   dhammo   uppajjati   hetupaccayā:
tīṇi     .     vipākadhammadhammaṃ    nahetuñca    nevavipākanavipākadhammadhammaṃ
nahetuñca   dhammaṃ   paṭicca   nevavipākanavipākadhammadhammo   nahetu   dhammo
uppajjati hetupaccayā:.
     [69]    Hetuyā   terasa   ārammaṇe   pañca   adhipatiyā   nava
anantare      pañca     samanantare     pañca     sahajāte     terasa
aññamaññe    satta   nissaye   terasa   upanissaye   pañca   purejāte
tīṇi    āsevane   dve   kamme   terasa   vipāke   nava   āhāre
terasa .pe. Sampayutte pañca avigate terasa.
     [70]   Vipākaṃ   nahetuṃ   dhammaṃ   paṭicca  vipāko  nahetu  dhammo
uppajjati nahetupaccayā: nava.
     [71]   Vipākaṃ   nahetuṃ  dhammaṃ  paṭicca  nevavipākanavipākadhammadhammo
nahetu dhammo uppajjati naārammaṇapaccayā:.
     [72]   Nahetuyā   nava   naārammaṇe   pañca  naadhipatiyā  terasa
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
Naupanissaye    pañca    napurejāte    dvādasa   napacchājāte   terasa
naāsevane   terasa   nakamme   dve   navipāke   pañca   navippayutte
tīṇi.
Sahajātavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
     [73]   Vipāko   nahetu   dhammo   vipākassa  nahetussa  dhammassa
ārammaṇapaccayena   paccayo:   vipāko  nahetu  dhammo  vipākadhammadhammassa
nahetussa      dhammassa     ārammaṇapaccayena     paccayo:     vipāko
nahetu    dhammo    nevavipākanavipākadhammadhammassa    nahetussa    dhammassa
ārammaṇapaccayena    paccayo:    .   vipākadhammadhammo   nahetu   dhammo
vipākadhammadhammassa    nahetussa    dhammassa   ārammaṇapaccayena   paccayo:
tīṇi    .    nevavipākanavipākadhammadhammo   nahetu   dhammo   nevavipāka-
navipākadhammadhammassa      nahetussa      dhammassa      ārammaṇapaccayena
paccayo: tīṇi.
     [74]   Vipāko   nahetu   dhammo   vipākassa  nahetussa  dhammassa
adhipatipaccayena    paccayo:    cattāri    .   vipākadhammadhammo   nahetu
dhammo   vipākadhammadhammassa   nahetussa  dhammassa  adhipatipaccayena  paccayo:
tīṇi    .    nevavipākanavipākadhammadhammo   nahetu   dhammo   nevavipāka-
navipākadhammadhammassa    nahetussa    dhammassa   adhipatipaccayena   paccayo:
nevavipākanavipākadhammadhammo    nahetu    dhammo    vipākassa    nahetussa
dhammassa adhipatipaccayena paccayo: tīṇi.
     [75]   Vipāko   nahetu   dhammo   vipākassa  nahetussa  dhammassa
anantarapaccayena   paccayo:   dve   .  vipākadhammadhammo  nahetu  dhammo
vipākadhammadhammassa    nahetussa    dhammassa    anantarapaccayena   paccayo:
dve   .  nevavipākanavipākadhammadhammo  nahetu  dhammo  nevavipākanavipāka-
dhammadhammassa nahetussa dhammassa anantarapaccayena paccayo: tīṇi.
     [76]    Ārammaṇe    nava   adhipatiyā   dasa   anantare   satta
samanantare   satta   sahajāte   ekādasa   aññamaññe   satta   nissaye
terasa   upanissaye   nava   āsevane   dve   kamme   nava   vipāke
tīṇi    āhāre    satta    indriye    nava   jhāne   satta   magge
satta    sampayutte    tīṇi    vippayutte    pañca    atthiyā    terasa
avigate terasa.
     [77] Nahetuyā soḷasa naārammaṇe soḷasa.
     [78] Hetupaccayā naārammaṇe nava.
     [79] Nahetupaccayā ārammaṇe nava.
        Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
                  Vipākattikahetudukaṃ niṭṭhitaṃ.
                            ----------



             The Pali Tipitaka in Roman Character Volume 44 page 349-354. http://84000.org/tipitaka/pali/roman_item_s.php?book=44&item=1969&items=22              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=44&item=1969&items=22&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1969&items=22              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1969&items=22              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=1969              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :