ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                     Vitakkattikahetudukaṃ
     [122]   Savitakkasavicāraṃ   hetuṃ   dhammaṃ   paṭicca  savitakkasavicāro
hetu   dhammo   uppajjati   hetupaccayā:   .   avitakkavicāramattaṃ  hetuṃ
dhammaṃ  paṭicca  avitakkavicāramatto  hetu  dhammo  uppajjati hetupaccayā:.
Avitakkaavicāraṃ      hetuṃ      dhammaṃ      paṭicca      avitakkaavicāro
hetu dhammo uppajjati hetupaccayā:.
     [123] Hetuyā tīṇi ārammaṇe tīṇi avigate tīṇi.
     [124]    Naadhipatiyā    tīṇi   napurejāte   tīṇi   napacchājāte
tīṇi naāsevane tīṇi navipāke tīṇi navippayutte tīṇi.
      Sahajātavāropi sampayuttavāropi evaṃ vitthāretabbā.
     [125]  Savitakkasavicāro  hetu  dhammo  savitakkasavicārassa  hetussa
dhammassa   hetupaccayena   paccayo:  .  avitakkavicāramatto  hetu  dhammo
avitakkavicāramattassa   hetussa   dhammassa   hetupaccayena   paccayo:  .
Avitakkaavicāro   hetu   dhammo   avitakkaavicārassa   hetussa   dhammassa
hetupaccayena paccayo:.
     [126]  Savitakkasavicāro  hetu  dhammo  savitakkasavicārassa  hetussa
dhammassa   ārammaṇapaccayena   paccayo:   savitakkasavicāro   hetu  dhammo
avitakkaavicārassa   hetussa   dhammassa   ārammaṇapaccayena   paccayo: .
Avitakkavicāramatto   hetu   dhammo   savitakkasavicārassa  hetussa  dhammassa
ārammaṇapaccayena     paccayo:    avitakkavicāramatto    hetu    dhammo
avitakkaavicārassa   hetussa   dhammassa   ārammaṇapaccayena   paccayo: .
Avitakkaavicāro   hetu   dhammo   avitakkaavicārassa   hetussa   dhammassa
ārammaṇapaccayena  paccayo:  avitakkaavicāro hetu dhammo savitakkasavicārassa
hetussa dhammassa ārammaṇapaccayena paccayo:.
     [127]  Savitakkasavicāro  hetu  dhammo  savitakkasavicārassa  hetussa
dhammassa    adhipatipaccayena    paccayo:   .   avitakkavicāramatto   hetu
dhammo     avitakkavicāramattassa    hetussa    dhammassa    adhipatipaccayena
paccayo:   avitakkavicāramatto   hetu  dhammo  savitakkasavicārassa  hetussa
dhammassa   adhipatipaccayena   paccayo:   .  avitakkaavicāro  hetu  dhammo
avitakkaavicārassa     hetussa    dhammassa    adhipatipaccayena    paccayo:
avitakkaavicāro   hetu   dhammo   savitakkasavicārassa   hetussa   dhammassa
adhipatipaccayena paccayo:.
     [128]  Savitakkasavicāro  hetu  dhammo  savitakkasavicārassa  hetussa
dhammassa    anantarapaccayena    paccayo:   tīṇi   .   avitakkavicāramatto
hetu   dhammo   avitakkavicāramattassa   hetussa  dhammassa  anantarapaccayena
Paccayo:   tīṇi   .   avitakkaavicāro   hetu  dhammo  avitakkaavicārassa
hetussa dhammassa anantarapaccayena paccayo: tīṇi.
     [129]  Savitakkasavicāro  hetu  dhammo  savitakkasavicārassa  hetussa
dhammassa upanissayapaccayena paccayo: nava.
     [130]    Hetuyā    tīṇi    ārammaṇe   cha   adhipatiyā   pañca
anantare   nava   samanantare   nava   sahajāte   tīṇi   aññamaññe   tīṇi
nissaye    tīṇi   upanissaye   nava   āsevane   pañca   vipāke   tīṇi
avigate tīṇi.
     [131] Nahetuyā nava naārammaṇe nava.
     [132] Hetupaccayā naārammaṇe tīṇi.
     [133] Nahetupaccayā ārammaṇe cha.
       Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
     [134]   Savitakkasavicāraṃ   nahetuṃ   dhammaṃ  paṭicca  savitakkasavicāro
nahetu   dhammo   uppajjati   hetupaccayā:   ekaṃ   .   savitakkasavicāraṃ
nahetuṃ   dhammaṃ   paṭicca   avitakkavicāramatto   nahetu   dhammo  uppajjati
hetupaccayā:  dve  .  savitakkasavicāraṃ nahetuṃ dhammaṃ paṭicca avitakkaavicāro
nahetu dhammo uppajjati hetupaccayā: tīṇi.
     {134.1}   Savitakkasavicāraṃ  nahetuṃ  dhammaṃ  paṭicca  savitakkasavicāro
nahetu  ca  avitakkaavicāro  nahetu  ca  dhammā  uppajjanti  hetupaccayā:
cattāri   .   savitakkasavicāraṃ   nahetuṃ  dhammaṃ  paṭicca  avitakkavicāramatto
nahetu ca avitakkaavicāro
Nahetu   ca   dhammā  uppajjanti  hetupaccayā:  pañca  .  savitakkasavicāraṃ
nahetuṃ   dhammaṃ   paṭicca   savitakkasavicāro  nahetu  ca  avitakkavicāramatto
nahetu   ca   dhammā   uppajjanti   hetupaccayā:  cha  .  savitakkasavicāraṃ
nahetuṃ   dhammaṃ   paṭicca   savitakkasavicāro  nahetu  ca  avitakkavicāramatto
nahetu    ca    avitakkaavicāro    nahetu    ca    dhammā   uppajjanti
hetupaccayā: satta.
     {134.2}     Avitakkavicāramattaṃ     nahetuṃ     dhammaṃ     paṭicca
avitakkavicāramatto   nahetu   dhammo   uppajjati  hetupaccayā:  ekaṃ .
Avitakkavicāramattaṃ   nahetuṃ  dhammaṃ  paṭicca  savitakkasavicāro  nahetu  dhammo
uppajjati   hetupaccayā:   dve   .   avitakkavicāramattaṃ   nahetuṃ  dhammaṃ
paṭicca  avitakkaavicāro  nahetu  dhammo  uppajjati  hetupaccayā:  tīṇi .
Avitakkavicāramattaṃ   nahetuṃ   dhammaṃ   paṭicca   savitakkasavicāro  nahetu  ca
avitakkaavicāro  nahetu  ca  dhammā  uppajjanti  hetupaccayā:  cattāri.
Avitakkavicāramattaṃ   nahetuṃ   dhammaṃ  paṭicca  avitakkavicāramatto  nahetu  ca
avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: pañca.
     {134.3}   Avitakkaavicāraṃ  nahetuṃ  dhammaṃ  paṭicca  avitakkaavicāro
nahetu  dhammo  uppajjati  hetupaccayā:  ekaṃ  .  avitakkaavicāraṃ  nahetuṃ
dhammaṃ  paṭicca  savitakkasavicāro nahetu dhammo uppajjati hetupaccayā: dve.
Avitakkaavicāraṃ   nahetuṃ  dhammaṃ  paṭicca  avitakkavicāramatto  nahetu  dhammo
uppajjati   hetupaccayā:   tīṇi  .  avitakkaavicāraṃ  nahetuṃ  dhammaṃ  paṭicca
savitakkasavicāro    nahetu   ca   avitakkaavicāro   nahetu   ca   dhammā
Uppajjanti   hetupaccayā:   cattāri   .   avitakkaavicāraṃ  nahetuṃ  dhammaṃ
paṭicca   avitakkavicāramatto   nahetu   ca   avitakkaavicāro   nahetu  ca
dhammā   uppajjanti   hetupaccayā:   pañca   .   avitakkaavicāraṃ  nahetuṃ
dhammaṃ  paṭicca  savitakkasavicāro  nahetu  ca  avitakkavicāramatto  nahetu  ca
dhammā   uppajjanti   hetupaccayā:  cha  .  avitakkaavicāraṃ  nahetuṃ  dhammaṃ
paṭicca   savitakkasavicāro   nahetu   ca   avitakkavicāramatto   nahetu  ca
avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: satta.
     {134.4}   Savitakkasavicāraṃ   nahetuñca   avitakkaavicāraṃ  nahetuñca
dhammaṃ   paṭicca   savitakkasavicāro  nahetu  dhammo  uppajjati  hetupaccayā:
ekaṃ  .  savitakkasavicāraṃ  nahetuñca  avitakkaavicāraṃ  nahetuñca dhammaṃ paṭicca
avitakkavicāramatto   nahetu   dhammo   uppajjati  hetupaccayā:  dve .
Savitakkasavicāraṃ    nahetuñca   avitakkaavicāraṃ   nahetuñca   dhammaṃ   paṭicca
avitakkaavicāro   nahetu   dhammo   uppajjati   hetupaccayā:   tīṇi  .
Savitakkasavicāraṃ    nahetuñca   avitakkaavicāraṃ   nahetuñca   dhammaṃ   paṭicca
savitakkasavicāro    nahetu   ca   avitakkaavicāro   nahetu   ca   dhammā
uppajjanti hetupaccayā: cattāri.
     {134.5}   Savitakkasavicāraṃ   nahetuñca   avitakkaavicāraṃ  nahetuñca
dhammaṃ  paṭicca  avitakkavicāramatto  nahetu  ca  avitakkaavicāro  nahetu  ca
dhammā   uppajjanti   hetupaccayā:   pañca  .  savitakkasavicāraṃ  nahetuñca
avitakkavicāraṃ   nahetuñca   dhammaṃ   paṭicca   savitakkasavicāro   nahetu  ca
avitakkavicāramatto           nahetu           ca           dhammā
Uppajjanti  hetupaccayā:  cha  .  savitakkasavicāraṃ  nahetuñca avitakkaavicāraṃ
nahetuñca   dhammaṃ  paṭicca  savitakkasavicāro  nahetu  ca  avitakkavicāramatto
nahetu    ca    avitakkaavicāro    nahetu    ca    dhammā   uppajjanti
hetupaccayā: satta.
     {134.6}     Avitakkavicāramattaṃ     nahetuñca     avitakkaavicāraṃ
nahetuñca   dhammaṃ   paṭicca   savitakkasavicāro   nahetu   dhammo  uppajjati
hetupaccayā:   ekaṃ   .   avitakkavicāramattaṃ   nahetuñca  avitakkaavicāraṃ
nahetuñca   dhammaṃ   paṭicca   avitakkavicāramatto  nahetu  dhammo  uppajjati
hetupaccayā:   dve   .   avitakkavicāramattaṃ   nahetuñca  avitakkaavicāraṃ
nahetuñca   dhammaṃ   paṭicca   avitakkaavicāro   nahetu   dhammo  uppajjati
hetupaccayā:   tīṇi   .   avitakkavicāramattaṃ   nahetuñca   avitakkaavicāraṃ
nahetuñca   dhammaṃ   paṭicca   savitakkasavicāro  nahetu  ca  avitakkaavicāro
nahetu  ca  dhammā  uppajjanti  hetupaccayā:  cattāri. Avitakkavicāramattaṃ
nahetuñca   avitakkaavicāraṃ   nahetuñca   dhammaṃ  paṭicca  avitakkavicāramatto
nahetu  ca  avitakkaavicāro  nahetu  ca  dhammā  uppajjanti  hetupaccayā:
pañca.
     {134.7}   Savitakkasavicāraṃ  nahetuñca  avitakkavicāramattaṃ  nahetuñca
dhammaṃ   paṭicca   savitakkasavicāro  nahetu  dhammo  uppajjati  hetupaccayā:
ekaṃ    .    savitakkasavicāraṃ   nahetuñca   avitakkavicāramattaṃ   nahetuñca
dhammaṃ   paṭicca   avitakkaavicāro  nahetu  dhammo  uppajjati  hetupaccayā:
dve   .   savitakkasavicāraṃ  nahetuñca  avitakkavicāramattaṃ  nahetuñca  dhammaṃ
paṭicca   savitakkasavicāro  nahetu  ca  avitakkaavicāro  nahetu  ca  dhammā
Uppajjanti hetupaccayā: tīṇi.
     {134.8}   Savitakkasavicāraṃ  nahetuñca  avitakkavicāramattaṃ  nahetuñca
avitakkaavicāraṃ   nahetuñca  dhammaṃ  paṭicca  savitakkasavicāro  nahetu  dhammo
uppajjati   hetupaccayā:   ekaṃ  .  savitakkasavicāraṃ  nahetuñca  avitakka-
vicāramattaṃ    nahetuñca    avitakkaavicāraṃ    nahetuñca   dhammaṃ   paṭicca
avitakkaavicāro   nahetu   dhammo   uppajjati   hetupaccayā:   dve .
Savitakkasavicāraṃ       nahetuñca       avitakkavicāramattaṃ       nahetuñca
avitakkaavicāraṃ   nahetuñca   dhammaṃ   paṭicca   savitakkasavicāro  nahetu  ca
avitakkaavicāro nahetu ca dhammā uppajjanti hetupaccayā: tīṇi.
     [135]   Savitakkasavicāraṃ   nahetuṃ   dhammaṃ  paṭicca  savitakkasavicāro
nahetu   dhammo   uppajjati   ārammaṇapaccayā:   savitakkasavicāraṃ   nahetuṃ
dhammaṃ     paṭicca    avitakkavicāramatto    nahetu    dhammo    uppajjati
ārammaṇapaccayā:   tīṇi   .   avitakkavicāramattaṃ   nahetuṃ   dhammaṃ  paṭicca
avitakkavicāramatto    nahetu    dhammo    uppajjati    ārammaṇapaccayā:
cattāri   .   avitakkaavicāraṃ   nahetuṃ   dhammaṃ   paṭicca  avitakkaavicāro
nahetu dhammo uppajjati ārammaṇapaccayā: pañca.
     {135.1}   Savitakkasavicāraṃ   nahetuñca   avitakkaavicāraṃ  nahetuñca
dhammaṃ  paṭicca  avitakkaavicāro  nahetu  dhammo  uppajjati ārammaṇapaccayā:
tīṇi    .    avitakkavicāramattaṃ    nahetuñca   avitakkaavicāraṃ   nahetuñca
dhammaṃ  paṭicca  savitakkasavicāro  nahetu  dhammo  uppajjati ārammaṇapaccayā:
cattāri.
Savitakkasavicāraṃ   nahetuñca   avitakkavicāramattaṃ   nahetuñca   dhammaṃ  paṭicca
savitakkasavicāro   nahetu   dhammo  uppajjati  ārammaṇapaccayā:  ekaṃ .
Savitakkasavicāraṃ   nahetuñca   avitakkavicāramattaṃ   nahetuñca  avitakkaavicāraṃ
nahetuñca   dhammaṃ   paṭicca   savitakkasavicāro   nahetu   dhammo  uppajjati
ārammaṇapaccayā: ekaṃ.
     [136]    Hetuyā   sattattiṃsa   ārammaṇe   ekavīsa   adhipatiyā
tevīsa     anantare    ekavīsa    sahajāte    sattattiṃsa    aññamaññe
aṭṭhavīsa    nissaye    sattattiṃsa    upanissaye    ekavīsa    purejāte
ekādasa   āsevane   ekādasa   kamme  sattattiṃsa  vipāke  āhāre
indriye     jhāne     magge     sattattiṃsa    sampayutte    ekavīsa
vippayutte sattattiṃsa avigate sattattiṃsa.
     [137] Nahetuyā tettiṃsa naārammaṇe satta.
     [138] Hetupaccayā naārammaṇe satta.
     [139] Nahetupaccayā ārammaṇe cuddasa.
       Sahajātavāropi sampayuttavāropi vitthāretabbā.
     [140]  Savitakkasavicāro  nahetu  dhammo savitakkasavicārassa nahetussa
dhammassa       ārammaṇapaccayena       paccayo:       savitakkasavicāro
nahetu  dhammo  avitakkavicāramattassa  nahetussa  dhammassa  ārammaṇapaccayena
paccayo:     savitakkasavicāro     nahetu    dhammo    avitakkaavicārassa
nahetussa         dhammassa         ārammaṇapaccayena        paccayo:
Cattāri.
     {140.1}  Avitakkavicāramatto  nahetu  dhammo  avitakkavicāramattassa
nahetussa    dhammassa   ārammaṇapaccayena   paccayo:   avitakkavicāramatto
nahetu      dhammo      savitakkasavicārassa      nahetussa      dhammassa
ārammaṇapaccayena    paccayo:    avitakkavicāramatto    nahetu    dhammo
avitakkaavicārassa    nahetussa    dhammassa   ārammaṇapaccayena   paccayo:
cattāri  .  avitakkaavicāro  nahetu  dhammo  avitakkaavicārassa  nahetussa
dhammassa       ārammaṇapaccayena       paccayo:       avitakkaavicāro
nahetu   dhammo   savitakkasavicārassa  nahetussa  dhammassa  ārammaṇapaccayena
paccayo:    avitakkaavicāro    nahetu    dhammo    avitakkavicāramattassa
nahetussa dhammassa ārammaṇapaccayena paccayo: pañca.
     {140.2}  Avitakkavicāramatto  nahetu  ca avitakkaavicāro nahetu ca
dhammā    savitakkasavicārassa    nahetussa    dhammassa    ārammaṇapaccayena
paccayo:  avitakkavicāramatto  nahetu  ca  avitakkaavicāro nahetu ca dhammā
avitakkavicāramattassa      nahetussa      dhammassa      ārammaṇapaccayena
paccayo:   avitakkavicāramatto   nahetu   ca  avitakkaavicāro  nahetu  ca
dhammā    avitakkaavicārassa    nahetussa    dhammassa    ārammaṇapaccayena
paccayo: cattāri.
     {140.3}  Savitakkasavicāro  nahetu  ca  avitakkavicāramatto  nahetu
ca   dhammā   savitakkasavicārassa   nahetussa   dhammassa   ārammaṇapaccayena
paccayo:   savitakkasavicāro   nahetu   ca  avitakkavicāramatto  nahetu  ca
dhammā    avitakkavicāramattassa    nahetussa   dhammassa   ārammaṇapaccayena
Paccayo:     savitakkasavicāro     nahetu     ca     avitakkavicāramatto
nahetu     ca     dhammā     avitakkaavicārassa    nahetussa    dhammassa
ārammaṇapaccayena paccayo: cattāri.
     [141]  Savitakkasavicāro  nahetu  dhammo  savitakkasavicārassa nahetussa
dhammassa    adhipatipaccayena    paccayo:   satta   .   avitakkavicāramatto
nahetu      dhammo      avitakkavicāramattassa     nahetussa     dhammassa
adhipatipaccayena   paccayo:   pañca   .   avitakkaavicāro  nahetu  dhammo
avitakkaavicārassa    nahetussa    dhammassa    adhipatipaccayena    paccayo:
pañca.
     [142]  Savitakkasavicāro  nahetu  dhammo savitakkasavicārassa nahetussa
dhammassa     anantarapaccayena     paccayo:    ...    samanantarapaccayena
paccayo:.
     [143]  Savitakkasavicāro  nahetu  dhammo savitakkasavicārassa nahetussa
dhammassa upanissayapaccayena paccayo:.
     [144]    Ārammaṇe    ekavīsa   adhipatiyā   tevīsa   anantare
pañcavīsa     samanantare     pañcavīsa     sahajāte    tiṃsa    aññamaññe
aṭṭhavīsa    nissaye    tiṃsa    upanissaye   pañcavīsa   purejāte   pañca
pacchājāte   pañca   āsevane   ekavīsa   kamme   ekādasa  vipāke
ekavīsa āhāre ekādasa avigate tiṃsa.
     [145]     Nahetuyā     pañcattiṃsa     naārammaṇe    pañcattiṃsa
Naadhipatiyā pañcattiṃsa.
     [146] Ārammaṇapaccayā nahetuyā ekavīsa.
     [147] Nahetupaccayā ārammaṇe ekavīsa.
     Yathā kusalattike pañhāvārampi evaṃ vitthāretabbaṃ.
                  Vitakkattikahetudukaṃ niṭṭhitaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 44 page 364-374. http://84000.org/tipitaka/pali/roman_item_s.php?book=44&item=2033&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=44&item=2033&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=2033&items=26              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=2033&items=26              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=2033              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :