ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                     Hetudukamicchattattikaṃ
                        paṭiccavāro
     [666]   Hetuṃ   micchattaniyataṃ   dhammaṃ   paṭicca  hetu  micchattaniyato
dhammo   uppajjati   hetupaccayā:   tīṇi   .  nahetuṃ  micchattaniyataṃ  dhammaṃ
paṭicca   nahetu   micchattaniyato  dhammo  uppajjati  hetupaccayā:  tīṇi .
Hetuṃ   micchattaniyatañca   nahetuṃ   micchattaniyatañca   dhammaṃ   paṭicca   hetu
micchattaniyato dhammo uppajjati hetupaccayā: tīṇi.
     [667]   Hetuṃ   micchattaniyataṃ   dhammaṃ   paṭicca  hetu  micchattaniyato
Dhammo uppajjati ārammaṇapaccayā:.
     [668]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye   nava   purejāte   nava   āsevane
nava kamme nava āhāre nava avigate nava.
     [669]   Hetuṃ   micchattaniyataṃ   dhammaṃ  paṭicca  nahetu  micchattaniyato
dhammo uppajjati naadhipatipaccayā:.
     [670]    Naadhipatiyā   tīṇi   napacchājāte   nava   nakamme   tīṇi
navipāke nava.
     [671] Hetupaccayā naadhipatiyā tīṇi.
     [672] Naadhipatipaccayā hetuyā tīṇi.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [673]   Hetu   micchattaniyato   dhammo   hetussa   micchattaniyatassa
dhammassa hetupaccayena paccayo: tīṇi.
     [674]   Nahetu   micchattaniyato   dhammo  nahetussa  micchattaniyatassa
dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi.
     [675]    Hetuyā    tīṇi    adhipatiyā    tīṇi    sahajāte   nava
aññamaññe    nava    nissaye    nava   upanissaye   nava   kamme   tīṇi
Āhāre    tīṇi    indriye    tīṇi    jhāne    tīṇi    magge   tīṇi
sampayutte nava atthiyā nava avigate nava.
     [676]   Hetu   micchattaniyato   dhammo   hetussa   micchattaniyatassa
dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [677] Nahetuyā nava naārammaṇe nava.
     [678] Hetupaccayā naadhipatiyā tīṇi.
     [679] Nahetupaccayā adhipatiyā tīṇi.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       --------
                       Paṭiccavāro
     [680]   Hetuṃ   sammattaniyataṃ   dhammaṃ   paṭicca  hetu  sammattaniyato
dhammo    uppajjati    hetupaccayā:    tīṇi   .   nahetuṃ   sammattaniyataṃ
dhammaṃ   paṭicca   nahetu   sammattaniyato   dhammo  uppajjati  hetupaccayā:
tīṇi   .   hetuṃ   sammattaniyatañca   nahetuṃ  sammattaniyatañca  dhammaṃ  paṭicca
hetu sammattaniyato dhammo uppajjati hetupaccayā: tīṇi.
     [681]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
purejāte    nava    āsevane   nava   kamme   nava   āhāre   nava
avigate nava.
     [682]   Hetuṃ   sammattaniyataṃ   dhammaṃ   paṭicca  hetu  sammattaniyato
Dhammo uppajjati naadhipatipaccayā:.
     [683]   Naadhipatiyā   cha   napurejāte   nava   napacchājāte  nava
nakamme tīṇi navipāke nava navippayutte nava.
     [684] Hetupaccayā naadhipatiyā cha.
     [685] Naadhipatipaccayā hetuyā cha.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [686]   Hetu   sammattaniyato   dhammo   hetussa   sammattaniyatassa
dhammassa hetupaccayena paccayo: tīṇi.
     [687]   Hetu   sammattaniyato   dhammo   hetussa   sammattaniyatassa
dhammassa   adhipatipaccayena   paccayo:   sahajātādhipati   tīṇi   .   nahetu
sammattaniyato   dhammo  nahetussa  sammattaniyatassa  dhammassa  adhipatipaccayena
paccayo: sahajātādhipati tīṇi.
     [688]   Hetuyā   tīṇi   adhipatiyā  cha  sahajāte  nava  aññamaññe
nava      nissaye     nava     upanissaye     nava     kamme     tīṇi
āhāre    tīṇi    indriye    nava    jhāne    tīṇi    magge   nava
sampayutte nava atthiyā nava avigate nava.
     [689]   Hetu   sammattaniyato   dhammo   hetussa   sammattaniyatassa
dhammassa sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     [690] Nahetuyā nava naārammaṇe nava.
     [691] Hetupaccayā naārammaṇe tīṇi.
     [692] Nahetupaccayā adhipatiyā tīṇi.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                       --------
                       Paṭiccavāro
     [693]   Hetuṃ   aniyataṃ   dhammaṃ   paṭicca   hetu   aniyato  dhammo
uppajjati    hetupaccayā:   tīṇi   .   nahetuṃ   aniyataṃ   dhammaṃ   paṭicca
nahetu   aniyato   dhammo   uppajjati   hetupaccayā:   tīṇi   .   hetuṃ
aniyatañca   nahetuṃ   aniyatañca   dhammaṃ   paṭicca   hetu   aniyato  dhammo
uppajjati hetupaccayā: tīṇi.
     [694]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
kamme nava vipāke nava avigate nava.
     [695]   Nahetuṃ   aniyataṃ   dhammaṃ   paṭicca  nahetu  aniyato  dhammo
uppajjati   nahetupaccayā:   .   nahetuṃ   aniyataṃ   dhammaṃ   paṭicca  hetu
aniyato dhammo uppajjati nahetupaccayā:.
     [696]   Hetuṃ   aniyataṃ   dhammaṃ   paṭicca   nahetu  aniyato  dhammo
uppajjati    naārammaṇapaccayā:    .   nahetuṃ   aniyataṃ   dhammaṃ   paṭicca
nahetu    aniyato   dhammo   uppajjati   naārammaṇapaccayā:   .   hetuṃ
Aniyatañca   nahetuṃ   aniyatañca   dhammaṃ   paṭicca   nahetu  aniyato  dhammo
uppajjati naārammaṇapaccayā:.
     [697]   Nahetuyā   dve   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi     napurejāte     nava     napacchājāte     nava    naāsevane
nava   nakamme   tīṇi   navipāke   nava   naāhāre   ekaṃ   naindriye
ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  tīṇi  navippayutte
nava nonatthiyā tīṇi novigate tīṇi.
     [698] Hetupaccayā naārammaṇe tīṇi.
     [699] Nahetupaccayā ārammaṇe dve.
    Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi
    sampayuttavāropi paṭiccavārasadisā vitthāretabbā.
                       Pañhāvāro
     [700]   Hetu   aniyato   dhammo   hetussa   aniyatassa   dhammassa
hetupaccayena paccayo: tīṇi.
     [701]   Hetu   aniyato   dhammo   hetussa   aniyatassa   dhammassa
ārammaṇapaccayena paccayo: nava.
     [702]   Hetu   aniyato   dhammo   hetussa   aniyatassa   dhammassa
adhipatipaccayena    paccayo:    ārammaṇādhipati   sahajātādhipati   tīṇi  .
Nahetu   aniyato   dhammo   nahetussa  aniyatassa  dhammassa  adhipatipaccayena
Paccayo:   ārammaṇādhipati   sahajātādhipati   tīṇi   .  hetu  aniyato  ca
nahetu   aniyato  ca  dhammā  hetussa  aniyatassa  dhammassa  adhipatipaccayena
paccayo: ārammaṇādhipati sahajātādhipati tīṇi.
     [703]    Hetuyā    tīṇi    ārammaṇe    nava   adhipatiyā   nava
anantare    nava    samanantare    nava    sahajāte    nava   aññamaññe
nava   nissaye   nava   upanissaye   nava   purejāte   tīṇi  pacchājāte
tīṇi    āsevane    nava    kamme    tīṇi   vipāke   nava   āhāre
tīṇi    indriye    nava    jhāne    tīṇi    magge   nava   sampayutte
nava    vippayutte    pañca    atthiyā    nava   natthiyā   nava   vigate
nava avigate nava.
     [704]   Hetu   aniyato   dhammo   hetussa   aniyatassa   dhammassa
ārammaṇapaccayena       paccayo:       sahajātapaccayena      paccayo:
upanissayapaccayena paccayo:.
     [705] Nahetuyā nava naārammaṇe nava.
     [706] Hetupaccayā naārammaṇe tīṇi.
     [707] Nahetupaccayā ārammaṇe nava.
    Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
    anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                  Hetudukamicchattattikaṃ niṭṭhitaṃ.
                             ----------



             The Pali Tipitaka in Roman Character Volume 44 page 111-117. http://84000.org/tipitaka/pali/roman_item_s.php?book=44&item=666&items=42              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=44&item=666&items=42&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=666&items=42              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=666&items=42              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=666              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :