ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                      chaṭṭhamo bhāgo
                      paccanīyapaṭṭhānaṃ
                          ------------
            namo tassa bhagavato arahato sammāsambuddhassa
                     paccanīyatikapaṭṭhānaṃ
                       nakusalattikaṃ
     [1]  Nakusalaṃ  dhammaṃ  paṭicca  nakusalo  dhammo uppajjati hetupaccayā:
akusalaṃ  abyākataṃ   ekaṃ   khandhaṃ   paṭicca   akusalo   abyākato   tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   paṭicca  dve   khandhā
cittasamuṭṭhānañca   rūpaṃ   .    nakusalaṃ   dhammaṃ   paṭicca  naakusalo  dhammo
uppajjati   hetupaccayā:   nakusalaṃ   dhammaṃ   paṭicca   naabyākato  dhammo
uppajjati   hetupaccayā:  nakusalaṃ  dhammaṃ  paṭicca  nakusalo  ca  naabyākato
ca   dhammā   uppajjanti   hetupaccayā:   nakusalaṃ  dhammaṃ  paṭicca  nakusalo
ca naakusalo ca dhammā uppajjanti hetupaccayā:. Pañca.
     [2]   Naakusalaṃ    dhammaṃ   paṭicca   naakusalo   dhammo   uppajjati
hetupaccayā:    naakusalaṃ    dhammaṃ   paṭicca   nakusalo   dhammo  uppajjati
hetupaccayā:   naakusalaṃ   dhammaṃ   paṭicca   naabyākato  dhammo  uppajjati
Hetupaccayā:   naakusalaṃ   dhammaṃ   paṭicca   naakusalo  ca  naabyākato  ca
dhammā   uppajjanti   hetupaccayā:   naakusalaṃ   dhammaṃ   paṭicca   nakusalo
ca naakusalo ca dhammā uppajjanti hetupaccayā: pañca.
     [3]  Naabyākataṃ   dhammaṃ  paṭicca   naabyākato   dhammo uppajjati
hetupaccayā:   naabyākataṃ    dhammaṃ    paṭicca  nakusalo  dhammo  uppajjati
hetupaccayā:   naabyākataṃ   dhammaṃ   paṭicca   naakusalo  dhammo  uppajjati
hetupaccayā:   naabyākataṃ   dhammaṃ   paṭicca   nakusalo   ca   naabyākato
ca    dhammā    uppajjanti    hetupaccayā:    naabyākataṃ  dhammaṃ  paṭicca
naakusalo   ca    naabyākato   ca   dhammā   uppajjanti   hetupaccayā:
naabyākataṃ    dhammaṃ    paṭicca    nakusalo   ca   naakusalo   ca   dhammā
uppajjanti hetupaccayā: cha.
     [4]  Nakusalañca   naabyākatañca   dhammaṃ   paṭicca   nakusalo dhammo
uppajjati    hetupaccayā:    nakusalañca    naabyākatañca    dhammaṃ  paṭicca
naakusalo   dhammo   uppajjati   hetupaccayā:   nakusalañca   naabyākatañca
dhammaṃ   paṭicca   naabyākato   dhammo  uppajjati  hetupaccayā:  nakusalañca
naabyākatañca   dhammaṃ   paṭicca   nakusalo   ca   naabyākato   ca  dhammā
uppajjanti    hetupaccayā:    nakusalañca   naabyākatañca    dhammaṃ  paṭicca
nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā: pañca.
     [5]  Naakusalañca   naabyākatañca   dhammaṃ   paṭicca  nakusalo dhammo
Uppajjati    hetupaccayā:    naakusalañca   naabyākatañca   dhammaṃ   paṭicca
naakusalo   dhammo   uppajjati   hetupaccayā:   naakusalañca  naabyākatañca
dhammaṃ   paṭicca   naabyākato  dhammo  uppajjati  hetupaccayā:  naakusalañca
naabyākatañca   dhammaṃ   paṭicca   naakusalo   ca   naabyākato  ca  dhammā
uppajjanti    hetupaccayā:   naakusalañca   naabyākatañca   dhammaṃ   paṭicca
nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā: pañca.
     [6]  Nakusalañca   naakusalañca   dhammaṃ   paṭicca   nakusalo   dhammo
uppajjati    hetupaccayā:    nakusalañca    naakusalañca    dhammaṃ    paṭicca
naakusalo    dhammo    uppajjati   hetupaccayā:   nakusalañca   naakusalañca
dhammaṃ    paṭicca    nakusalo    ca   naakusalo   ca   dhammā   uppajjanti
hetupaccayā:  tīṇi.
     [7]  Naakusalaṃ  1-  dhammaṃ  paṭicca  naakusalo  2- dhammo uppajjati
ārammaṇapaccayā:. [3]-
     [8] Hetuyā ekūnattiṃsa ārammaṇe catuvīsa avigate ekūnattiṃsa.
            Sahajātavārampi paccayavārampi nissayavārampi
            saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [9] Nakusalo dhammo nakusalassa dhammassa hetupaccayena paccayo: .
@Footnote: 1 Ma. nakusalaṃ. 2 Ma. nakusalo. 3 Ma. (saṅkhittaṃ) evamīdisesu ṭhānesu.
     [10]  Nakusalo   dhammo   nakusalassa   dhammassa  ārammaṇapaccayena
paccayo:   nakusalo    dhammo   naakusalassa   dhammassa   ārammaṇapaccayena
paccayo:   nakusalo   dhammo   naabyākatassa   dhammassa  ārammaṇapaccayena
paccayo:   nakusalo   dhammo   nakusalassa   ca  naabyākatassa  ca  dhammassa
ārammaṇapaccayena  paccayo:  nakusalo  dhammo  naakusalassa  ca naabyākatassa
ca   dhammassa   ārammaṇapaccayena   paccayo:   nakusalo  dhammo  nakusalassa
ca  naakusalassa  ca  dhammassa  ārammaṇapaccayena  paccayo:  cha . Naakusalo
dhammo   naakusalassa   dhammassa   ārammaṇapaccayena   paccayo:   cha   .
Naabyākato     dhammo    naabyākatassa    dhammassa    ārammaṇapaccayena
paccayo:  cha  .  nakusalo  ca  naabyākato  ca  dhammā  nakusalassa dhammassa
ārammaṇapaccayena  paccayo:  cha  .  naakusalo  ca  naabyākato  ca dhammā
nakusalassa  dhammassa   ārammaṇapaccayena  paccayo:   cha   .   nakusalo  ca
naakusalo   ca   dhammā   nakusalassa  dhammassa  ārammaṇapaccayena  paccayo:
cha.
     [11]   Nakusalo    dhammo   nakusalassa   dhammassa   adhipatipaccayena
paccayo:    anantarapaccayena   paccayo:  samanantara  ...  sahajāta  ...
Aññamañña ... Nissaya ... Upanissaya ....
     [12]  ...  Purejātapaccayena  paccayo: nakusalo dhammo naakusalassa
dhammassa      purejātapaccayena      paccayo:      nakusalo     dhammo
Nakusalassa  ca  naakusalassa  ca  dhammassa purejātapaccayena paccayo: [1]-.
Naakusalo   dhammo   naakusalassa   dhammassa   purejātapaccayena   paccayo:
naakusalo    dhammo   nakusalassa   dhammassa   purejātapaccayena   paccayo:
naakusalo  dhammo  nakusalassa  ca  naakusalassa  ca  dhammassa purejātapaccayena
paccayo:  [1]-  .  nakusalo ca naakusalo  ca  dhammā  nakusalassa  dhammassa
purejātapaccayena  paccayo:  nakusalo  ca  naakusalo  ca  dhammā naakusalassa
dhammassa  purejātapaccayena   paccayo:   nakusalo ca  naakusalo  ca  dhammā
nakusalassa ca naakusalassa ca dhammassa purejātapaccayena paccayo: [1]-.
     [13]  Hetuyā  ekūnattiṃsa  ārammaṇe  chattiṃsa  adhipatiyā pañcattiṃsa
anantare    catuttiṃsa    samanantare    catuttiṃsa    sahajāte   ekūnattiṃsa
aññamaññe   catuvīsa   nissaye   catuttiṃsa   upanissaye  chattiṃsa  purejāte
aṭṭhārasa   pacchājāte  aṭṭhārasa  āsevane  catuvīsa  kamme  ekūnattiṃsa
vipāke nava āhāre ekūnattiṃsa avigate catuttiṃsa.
      Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
      anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                     Navedanāttikaṃ 2-
     [14]   Nasukhāyavedanāyasampayuttaṃ   dhammaṃ  paṭicca  nasukhāyavedanāya-
sampayutto   dhammo   uppajjati   hetupaccayā:  nasukhāyavedanāyasampayuttaṃ
@Footnote: 1 Ma. chasaddo dissati .  2 Ma. nasaddo natthi. evamīdisesu ṭhānesu.
Dhammaṃ     paṭicca     nadukkhāyavedanāyasampayutto     dhammo    uppajjati
hetupaccayā:    nasukhāyavedanāyasampayuttaṃ    dhammaṃ    paṭicca   naadukkhama-
sukhāyavedanāyasampayutto      dhammo      uppajjati      hetupaccayā:
nasukhāyavedanāyasampayuttaṃ     dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto
ca     naadukkhamasukhāyavedanāyasampayutto     ca     dhammā    uppajjanti
hetupaccayā:    nasukhāyavedanāyasampayuttaṃ   dhammaṃ    paṭicca    nadukkhāya-
vedanāyasampayutto      ca     naadukkhamasukhāyavedanāyasampayutto     ca
dhammā    uppajjanti    hetupaccayā:    nasukhāyavedanāyasampayuttaṃ   dhammaṃ
paṭicca     nasukhāyavedanāyasampayutto    ca    nadukkhāyavedanāyasampayutto
ca     dhammā    uppajjanti    hetupaccayā:    nasukhāyavedanāyasampayuttaṃ
dhammaṃ    paṭicca    nasukhāyavedanāyasampayutto    ca    nadukkhāyavedanāya-
sampayutto     ca     naadukkhamasukhāyavedanāyasampayutto    ca    dhammā
uppajjanti     hetupaccayā:    .    nadukkhāyavedanāyasampayuttaṃ    dhammaṃ
paṭicca    nadukkhāyavedanāyasampayutto   dhammo   uppajjati   hetupaccayā:
satta   .   naadukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca   naadukkhama-
sukhāyavedanāyasampayutto dhammo uppajjati hetupaccayā: satta. [1]-
                       Navipākattikaṃ
     [15]   Navipākaṃ   dhammaṃ   paṭicca   navipāko   dhammo   uppajjati
hetupaccayā:     .     navipākadhammadhammaṃ    paṭicca    navipākadhammadhammo
uppajjati    hetupaccayā:    .    nanevavipākanavipākadhammadhammaṃ    paṭicca
@Footnote: 1 Ma. hetuyā ekūnapaññāsa .pe. avigate ekūnapaññāsa. sabbattha īdisameva.
Nanevavipākanavipākadhammadhammo uppajjati hetupaccayā:. [1]-
                  Naupādinnupādāniyattikaṃ 2-
     [16]   Naupādinnupādāniyaṃ   dhammaṃ   paṭicca   naupādinnupādāniyo
dhammo    uppajjati    hetupaccayā:    .    naanupādinnupādāniyaṃ  dhammaṃ
paṭicca    naanupādinnupādāniyo   dhammo   uppajjati   hetupaccayā:  .
Naanupādinnaanupādāniyaṃ     dhammaṃ     paṭicca     naanupādinnaanupādāniyo
dhammo  uppajjati hetupaccayā:.
                 Nasaṅkiliṭṭhasaṅkilesikattikaṃ 3-
     [17]   Nasaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ  paṭicca  nasaṅkiliṭṭhasaṅkilesiko
dhammo    uppajjati    hetupaccayā:   .   naasaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ
paṭicca   naasaṅkiliṭṭhasaṅkilesiko   dhammo   uppajjati   hetupaccayā:  .
Naasaṅkiliṭṭhaasaṅkilesikaṃ     dhammaṃ     paṭicca     naasaṅkiliṭṭhaasaṅkilesiko
dhammo uppajjati hetupaccayā:.
                      Navitakkattikaṃ
     [18]   Nasavitakkasavicāraṃ   dhammaṃ  paṭicca  nasavitakkasavicāro  dhammo
uppajjati    hetupaccayā:    .    naavitakkavicāramattaṃ    dhammaṃ   paṭicca
naavitakkavicāramatto     dhammo     uppajjati     hetupaccayā:     .
Naavitakkaavicāraṃ      dhammaṃ     paṭicca     naavitakkaavicāro     dhammo
uppajjati hetupaccayā:.
@Footnote: 1 Ma. sabbapabbantesu hetuyā ... avigate ... iti pāṭhā dissanti.
@2 Ma. upādinnattika. 3 Ma. saṅkiliṭṭhattika.
                        Napītittikaṃ
     [19]   Napītisahagataṃ   dhammaṃ  paṭicca  napītisahagato  dhammo  uppajjati
hetupaccayā:    nasukhasahagataṃ    dhammaṃ    paṭicca   ...   naupekkhāsahagataṃ
dhammaṃ paṭicca ....
                       Nadassanattikaṃ
     [20]  Nadassanenapahātabbaṃ  dhammaṃ  paṭicca  ...  nabhāvanāyapahātabbaṃ
dhammaṃ paṭicca ... Nanevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca ....
                 Nadassanenapahātabbahetukattikaṃ 1-
     [21]   Nadassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  ...  nabhāvanāya-
pahātabbahetukaṃ    dhammaṃ    paṭicca    ...    nanevadassanenanabhāvanāya-
pahātabbahetukaṃ dhammaṃ paṭicca ....
                     Naācayagāmittikaṃ
     [22]  Naācayagāmiṃ  dhammaṃ paṭicca ... Naapacayagāmiṃ dhammaṃ paṭicca ...
Nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca ....
                       Nasekkhattikaṃ
     [23] Nasekkhaṃ  dhammaṃ  paṭicca  ...  naasekkhaṃ  dhammaṃ  paṭicca  ...
Nanevasekkhānāsekkhaṃ dhammaṃ paṭicca ....
                       Naparittattikaṃ
     [24]  Naparittaṃ   dhammaṃ  paṭicca  ... Namahaggataṃ  dhammaṃ  paṭicca ...
@Footnote: 1 Ma. dassanahetuttika.
Naappamāṇaṃ dhammaṃ paṭicca ....
                     Naparittārammaṇattikaṃ
     [25]   Naparittārammaṇaṃ   dhammaṃ   paṭicca   ...   namahaggatārammaṇaṃ
dhammaṃ paṭicca ... Naappamāṇārammaṇaṃ dhammaṃ paṭicca ....
                        Nahīnattikaṃ
     [26]  Nahīnaṃ   dhammaṃ  paṭicca  ...   namajjhimaṃ  dhammaṃ  paṭicca  ...
Napaṇītaṃ  dhammaṃ  paṭicca ....
                       Namicchattattikaṃ
     [27]   Namicchattaniyataṃ   dhammaṃ   paṭicca  ...  nasammattaniyataṃ  dhammaṃ
paṭicca ... Naaniyataṃ dhammaṃ paṭicca ....
                     Namaggārammaṇattikaṃ
     [28]   Namaggārammaṇaṃ   dhammaṃ   paṭicca  ...  namaggahetukaṃ   dhammaṃ
paṭicca ... Namaggādhipatiṃ dhammaṃ paṭicca ....
                       Nauppannattikaṃ
     [29]    Naanuppannaṃ    dhammaṃ    paṭicca    naanuppanno    dhammo
uppajjati    hetupaccayā:    naanuppannaṃ    dhammaṃ    paṭicca    nauppādī
dhammo     uppajjati     hetupaccayā:    naanuppannaṃ    dhammaṃ    paṭicca
naanuppanno   ca   nauppādī   ca   dhammā  uppajjanti  hetupaccayā: .
Nauppādiṃ   dhammaṃ   paṭicca   nauppādī   dhammo   uppajjati  hetupaccayā:
nauppādiṃ   dhammaṃ   paṭicca   naanuppanno  dhammo  uppajjati  hetupaccayā:
Nauppādiṃ    dhammaṃ   paṭicca   naanuppanno   ca   nauppādī   ca   dhammā
uppajjanti    hetupaccayā:    .    naanuppannañca   nauppādiñca   dhammaṃ
paṭicca   naanuppanno   dhammo   uppajjati   hetupaccayā:   naanuppannañca
nauppādiñca   dhammaṃ   paṭicca   nauppādī  dhammo  uppajjati  hetupaccayā:
naanuppannañca     nauppādiñca     dhammaṃ    paṭicca    naanuppanno    ca
nauppādī ca dhammā uppajjanti hetupaccayā:.
                        Naatītattikaṃ
     [30]    Naatītaṃ    dhammaṃ   paṭicca   naatīto   dhammo   uppajjati
hetupaccayā:.
     [31]   Naatīto    dhammo    naatītassa   dhammassa   hetupaccayena
paccayo:    naatīto    dhammo    naanāgatassa   dhammassa   hetupaccayena
paccayo:   naatīto   dhammo   naatītassa   ca   naanāgatassa  ca  dhammassa
hetupaccayena    paccayo:    .    naanāgato    dhammo    naanāgatassa
dhammassa    hetupaccayena    paccayo:    naanāgato   dhammo   naatītassa
dhammassa   hetupaccayena   paccayo:   naanāgato   dhammo   naatītassa  ca
naanāgatassa   ca   dhammassa   hetupaccayena   paccayo:   .  naatīto  ca
naanāgato   ca   dhammā   naatītassa   dhammassa   hetupaccayena  paccayo:
naatīto    ca    naanāgato    ca    dhammā    naanāgatassa    dhammassa
hetupaccayena    paccayo:    naatīto    ca    naanāgato   ca   dhammā
naatītassa ca naanāgatassa ca dhammassa hetupaccayena paccayo:.
                     Naatītārammaṇattikaṃ
     [32]    Naatītārammaṇaṃ   dhammaṃ   paṭicca   ...   naanāgatārammaṇaṃ
dhammaṃ paṭicca ... Napaccuppannārammaṇaṃ dhammaṃ paṭicca ....
                       Naajjhattattikaṃ
     [33]   Naajjhattaṃ   dhammaṃ   paṭicca   naajjhatto  dhammo  uppajjati
hetupaccayā:    .    nabahiddhā    dhammaṃ    paṭicca   nabahiddhā   dhammo
uppajjati hetupaccayā:.
                     Naajjhattārammaṇattikaṃ
     [34]    Naajjhattārammaṇaṃ    dhammaṃ    paṭicca    naajjhattārammaṇo
dhammo     uppajjati    hetupaccayā:   naajjhattārammaṇaṃ   dhammaṃ   paṭicca
nabahiddhārammaṇo   dhammo   uppajjati   hetupaccayā:   .  nabahiddhārammaṇaṃ
dhammaṃ    paṭicca    nabahiddhārammaṇo    dhammo   uppajjati   hetupaccayā:
nabahiddhārammaṇaṃ    dhammaṃ   paṭicca   naajjhattārammaṇo   dhammo   uppajjati
hetupaccayā:.
                      Nasanidassanattikaṃ
     [35]    Nasanidassanasappaṭighaṃ    dhammaṃ   paṭicca   nasanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca
naanidassanasappaṭigho    dhammo    uppajjati    hetupaccayā:   nasanidassana-
sappaṭighaṃ   dhammaṃ    paṭicca    naanidassanaappaṭigho    dhammo    uppajjati
hetupaccayā:    nasanidassanasappaṭighaṃ    dhammaṃ   paṭicca   nasanidassanasappaṭigho
Ca    naanidassanaappaṭigho    ca    dhammā    uppajjanti    hetupaccayā:
nasanidassanasappaṭighaṃ      dhammaṃ      paṭicca     naanidassanasappaṭigho     ca
naanidassanaappaṭigho      ca     dhammā     uppajjanti     hetupaccayā:
nasanidassanasappaṭighaṃ      dhammaṃ      paṭicca      nasanidassanasappaṭigho    ca
naanidassanasappaṭigho  ca  dhammā  uppajjanti hetupaccayā: .
     [36]    Naanidassanasappaṭighaṃ    dhammaṃ   paṭicca   naanidassanasappaṭigho
dhammo    uppajjati   hetupaccayā:    naanidassanasappaṭighaṃ    dhammaṃ  paṭicca
nasanidassanasappaṭigho    dhammo    uppajjati    hetupaccayā:   naanidassana-
sappaṭighaṃ    dhammaṃ     paṭicca    naanidassanaappaṭigho   dhammo   uppajjati
hetupaccayā:     naanidassanasappaṭighaṃ     dhammaṃ     paṭicca    nasanidassana-
sappaṭigho    ca     naanidassanaappaṭigho     ca    dhammā    uppajjanti
hetupaccayā:    naanidassanasappaṭighaṃ     dhammaṃ     paṭicca     naanidassana-
sappaṭigho     ca    naanidassanaappaṭigho     ca     dhammā   uppajjanti
hetupaccayā:     naanidassanasappaṭighaṃ     dhammaṃ     paṭicca    nasanidassana-
sappaṭigho     ca     naanidassanaappaṭigho    ca    dhammā    uppajjanti
hetupaccayā:.
     [37]    Naanidassanaappaṭighaṃ    dhammaṃ   paṭicca   naanidassanaappaṭigho
dhammo   uppajjati   hetupaccayā:    naanidassanaappaṭighaṃ    dhammaṃ   paṭicca
nasanidassanasappaṭigho    dhammo    uppajjati    hetupaccayā:   naanidassana-
appaṭighaṃ    dhammaṃ   paṭicca    naanidassanasappaṭigho    dhammo    uppajjati
hetupaccayā: cha.
     [38]     Nasanidassanasappaṭighañca     naanidassanaappaṭighañca     dhammaṃ
paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: cha.
     [39]     Nasanidassanasappaṭighañca     naanidassanasappaṭighañca     dhammaṃ
paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā: cha.
     [40]       Hetuyā      tiṃsa      avigate      tiṃsa     .
Yathā     kusalattike    sahajātavārampi    paccayavārampi    nissayavārampi
saṃsaṭṭhavārampi sampayuttavārampi pañhāvārampi gaṇitaṃ evaṃ gaṇetabbaṃ.
                 Paccanīya tikapaṭṭhānaṃ niṭṭhitaṃ.
                        ----------------
                     Paccanīya dukapaṭṭhānaṃ
                           nahetudukaṃ
     [41]  Nahetuṃ  dhammaṃ  paṭicca  nahetu  dhammo uppajjati hetupaccayā:
nahetuṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve
khandhe  paṭicca  ...  paṭisandhikkhaṇe  ...  yāva mahābhūtā. Nahetuṃ  dhammaṃ
paṭicca    nanahetu   dhammo   uppajjati   hetupaccayā:   nahetū   khandhe
paṭicca   ...   hetupaṭisandhi  1-  .  nahetuṃ  dhammaṃ   paṭicca  nahetu  ca
nanahetu    ca   dhammā   uppajjanti   hetupaccayā:  .  nanahetuṃ   dhammaṃ
paṭicca   nanahetu   dhammo   uppajjati   hetupaccayā:    nanahetuṃ   dhammaṃ
paṭicca    nahetu    dhammo    uppajjati   hetupaccayā:  nanahetuṃ   dhammaṃ
@Footnote: 1 Ma. paṭisandhikkhaṇe.
Paṭicca   nahetu   ca   nanahetu  ca  dhammā  uppajjanti  hetupaccayā: .
Nahetuñca    nanahetuñca    dhammaṃ    paṭicca   nahetu   dhammo   uppajjati
hetupaccayā:     nahetuñca    nanahetuñca    dhammaṃ    paṭicca    nanahetu
dhammo    uppajjati     hetupaccayā:    nahetuñca    nanahetuñca   dhammaṃ
paṭicca nahetu ca nanahetu ca dhammā uppajjanti hetupaccayā:.
     [42] Hetuyā nava ārammaṇe nava avigate nava.
           Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ
                    evaṃ vitthāretabbaṃ.
     [43]   Nanahetu    dhammo   nanahetussa   dhammassa   hetupaccayena
paccayo:    nanahetu    dhammo    nahetussa    dhammassa    hetupaccayena
paccayo:   nanahetu   dhammo   nahetussa   ca   nanahetussa   ca  dhammassa
hetupaccayena paccayo:.
     [44]   Nahetu   dhammo   nahetussa   dhammassa   ārammaṇapaccayena
paccayo:   nahetu   dhammo    nanahetussa    dhammassa   ārammaṇapaccayena
paccayo:   nahetu   dhammo   nahetussa   ca   nanahetussa   ca   dhammassa
ārammaṇapaccayena   paccayo:   .   nanahetu  dhammo  nanahetussa  dhammassa
ārammaṇapaccayena    paccayo:    nanahetu   dhammo   nahetussa   dhammassa
ārammaṇapaccayena     paccayo:    nanahetu    dhammo    nahetussa    ca
nanahetussa   ca   dhammassa   ārammaṇapaccayena   paccayo:  .  nahetu  ca
nanahetu   ca   dhammā   nahetussa   dhammassa  ārammaṇapaccayena  paccayo:
Nahetu   ca   nanahetu  ca  dhammā  nanahetussa  dhammassa  ārammaṇapaccayena
paccayo:  nahetu   ca   nanahetu   ca  dhammā  nahetussa  ca nanahetussa ca
dhammassa ārammaṇapaccayena paccayo:.
     [45] Hetuyā tīṇi *- ārammaṇe nava avigate nava.
          Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
                       Nasahetukadukaṃ
     [46]   Nasahetukaṃ   dhammaṃ   paṭicca   nasahetuko  dhammo  uppajjati
hetupaccayā:     vicikicchāsahagataṃ     uddhaccasahagataṃ     mohaṃ     paṭicca
cittasamuṭṭhānaṃ   rūpaṃ    ekaṃ    mahābhūtaṃ  paṭicca  tayo   mahābhūtā  dve
mahābhūte   paṭicca   dve   mahābhūtā   mahābhūte   paṭicca  cittasamuṭṭhānaṃ
rūpaṃ    [1]-     .   nasahetukaṃ   dhammaṃ   paṭicca   naahetuko   dhammo
uppajjati     hetupaccayā:     vicikicchāsahagataṃ    uddhaccasahagataṃ    mohaṃ
paṭicca   sampayuttakā   khandhā   paṭisandhikkhaṇe   vatthuṃ   paṭicca  sahetukā
khandhā  .   nasahetukaṃ   dhammaṃ   paṭicca  nasahetuko   ca   naahetuko  ca
dhammā    uppajjanti    hetupaccayā:    .   naahetukaṃ   dhammaṃ   paṭicca
naahetuko   dhammo   uppajjati   hetupaccayā:   tīṇi   .   nasahetukañca
naahetukañca   dhammaṃ   paṭicca  nasahetuko  dhammo  uppajjati  hetupaccayā:
nasahetukañca     naahetukañca    dhammaṃ    paṭicca    naahetuko    dhammo
uppajjati   hetupaccayā   ;   nasahetukañca   naahetukañca   dhammaṃ  paṭicca
nasahetuko  ca  naahetuko ca  dhammā uppajjanti hetupaccayā:.
@Footnote: 1 Ma. kaṭattārūpaṃ upādānarūpaṃ.
@* mīkār—kṛ´์ khagœ tī ṇi peḌna tīṇi
     [47] Hetuyā nava ārammaṇe cha avigate nava.
           Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ
                    evaṃ vitthāretabbaṃ.
     [48]   Nasahetuko   dhammo   nasahetukassa  dhammassa  hetupaccayena
paccayo:    nasahetuko    dhammo   naahetukassa   dhammassa  hetupaccayena
paccayo:    nasahetuko   dhammo    nasahetukassa   ca   naahetukassa   ca
dhammassa   hetupaccayena   paccayo:   .  naahetuko  dhammo  naahetukassa
dhammassa hetupaccayena paccayo: tīṇi.
     [49]  Nasahetuko  dhammo  nasahetukassa  dhammassa  ārammaṇapaccayena
paccayo:.
     [50] Hetuyā cha ārammaṇe nava avigate nava.
          Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
                     Nahetusampayuttadukaṃ
     [51]   Nahetusampayuttaṃ    dhammaṃ   paṭicca  nahetusampayutto  dhammo
uppajjati    hetupaccayā:    nahetusampayuttaṃ    dhammaṃ    paṭicca  nahetu-
vippayutto   dhammo   uppajjati   hetupaccayā:   nahetusampayuttaṃ   dhammaṃ
paṭicca   nahetusampayutto   ca   nahetuvippayutto   ca  dhammā  uppajjanti
hetupaccayā:    .    nahetuvippayuttaṃ    dhammaṃ   paṭicca  nahetuvippayutto
dhammo    uppajjati    hetupaccayā:    nahetuvippayuttaṃ    dhammaṃ   paṭicca
nahetusampayutto    dhammo    uppajjati    hetupaccayā:   nahetuvippayuttaṃ
Dhammaṃ    paṭicca    nahetusampayutto   ca   nahetuvippayutto   ca   dhammā
uppajjanti hetupaccayā:.
     [52] Hetuyā nava ārammaṇe cha avigate nava.
        Sahajātavārepi pañhāvārepi sabbattha vitthāretabbaṃ.
                      Nahetusahetukadukaṃ
     [53]   Nahetuñcevanaahetukañca    dhammaṃ    paṭicca    nahetuceva-
naahetukoca     dhammo     uppajjati    hetupaccayā:    nahetuñceva-
naahetukañca     dhammaṃ    paṭicca     naahetukocevananahetuca     dhammo
uppajjati     hetupaccayā:    nahetuñcevanaahetukañca    dhammaṃ    paṭicca
nahetucevanaahetukoca     naahetukocevananahetuca    dhammā    uppajjanti
hetupaccayā   .   naahetukañcevananahetuñca   dhammaṃ   paṭicca  naahetuko-
cevananahetuca    dhammo    uppajjati    hetupaccayā:   naahetukañceva-
nanahetuñca   dhammaṃ   paṭicca   nahetucevanaahetukoca   dhammo   uppajjati
hetupaccayā:    naahetukañcevananahetuñca    dhammaṃ   paṭicca   nahetuceva-
naahetukoca       naahetukocevananahetuca      dhammā      uppajjanti
hetupaccayā:    .    nahetuñcevanaahetukañca    naahetukañcevananahetuñca
dhammaṃ   paṭicca   nahetucevanaahetukoca   dhammo   uppajjati  hetupaccayā:
tīṇi.
     [54] Hetuyā nava ārammaṇe nava avigate nava.
          Sahajātavārepi pañhāvārepi sabbattha vitthāro.
                    Nahetuhetusampayuttadukaṃ
     [55]   Nahetuñcevanahetuvippayuttañca   dhammaṃ   paṭicca  nahetuceva-
nahetuvippayuttoca    dhammo    uppajjati   hetupaccayā:   nahetuñceva-
nahetuvippayuttañca     dhammaṃ     paṭicca     nahetuvippayuttocevananahetuca
dhammo    uppajjati   hetupaccayā:   nahetuñcevanahetuvippayuttañca   dhammaṃ
paṭicca      nahetucevanahetuvippayuttoca      nahetuvippayuttocevananahetuca
dhammā    uppajjanti   hetupaccayā:   .   nahetuvippayuttañcevananahetuñca
dhammaṃ     paṭicca     nahetuvippayuttocevananahetuca    dhammo    uppajjati
hetupaccayā:    nahetuvippayuttañcevananahetuñca   dhammaṃ   paṭicca   nahetu-
cevanahetuvippayutto    dhammo    uppajjati    hetupaccayā:    nahetu-
vippayuttañcevananahetuñca    dhammaṃ    paṭicca   nahetucevanahetuvippayuttoca
nahetuvippayuttocevananahetuca  dhammā  uppajjanti  hetupaccayā: .
                         [1]-
     [56] Hetuyā nava avigate nava sabbattha vitthāro.
                     Nahetunasahetukadukaṃ
     [57]  Nahetuṃ  nasahetukaṃ  dhammaṃ  paṭicca  nahetu  nasahetuko  dhammo
uppajjati   hetupaccayā:   ekaṃ   mahābhūtaṃ   paṭicca   tayo  mahābhūtā.
Nahetuṃ   nasahetukaṃ   dhammaṃ   paṭicca  nahetu  naahetuko  dhammo  uppajjati
hetupaccayā:    paṭisandhikkhaṇe   vatthuṃ    paṭicca    nahetu    nasahetukā
khandhā   .  nahetuṃ   nasahetukaṃ   dhammaṃ   paṭicca   nahetu   nasahetuko ca
nahetu   naahetuko   ca   dhammā   uppajjanti  hetupaccayā:  .  nahetuṃ
@Footnote: 1 Ma. nahetuñceva nahetuvippayuttañca nahetuvippayuttañceva na nahetuñca
@dhammaṃ paṭicca nahetu ceva nahetuvippayutto ca dhammo uppajjati hetupaccayā.
@tīṇi. (saṅkhittaṃ).
Naahetukaṃ    dhammaṃ    paṭicca    nahetu   naahetuko   dhammo   uppajjati
hetupaccayā:   nahetuṃ    naahetukaṃ    dhammaṃ  paṭicca   nahetu  nasahetuko
dhammo   uppajjati    hetupaccayā:   nahetuṃ   naahetukaṃ   dhammaṃ   paṭicca
nahetunasahetuko   ca    nahetu    naahetuko    ca   dhammā  uppajjanti
hetupaccayā:   .   nahetuṃ   nasahetukañca   nahetuṃ   naahetukañca   dhammaṃ
paṭicca    nahetunasahetuko    dhammo   uppajjati   hetupaccayā:   nahetuṃ
nasahetukañca   nahetuṃ   naahetukañca   dhammaṃ   paṭicca   nahetu  naahetuko
dhammo    uppajjati     hetupaccayā:    nahetuṃ    nasahetukañca   nahetuṃ
naahetukañca   dhammaṃ   paṭicca   nahetu  nasahetuko  ca  nahetu  naahetuko
ca dhammā uppajjanti hetupaccayā:.
     [58] Hetuyā nava ārammaṇe nava 1- avigate nava.
          Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [59]  Nahetu  nasahetuko  dhammo  nahetussa  nasahetukassa  dhammassa
ārammaṇapaccayena    paccayo:    nahetu   nasahetuko   dhammo  nahetussa
naahetukassa  dhammassa  ārammaṇapaccayena  paccayo:  dve  2-  .  nahetu
naahetuko   dhammo   nahetussa   naahetukassa  dhammassa  ārammaṇapaccayena
paccayo:   nahetu  naahetuko  dhammo  nahetussa   nasahetukassa   dhammassa
ārammaṇapaccayena paccayo: dve 3-.
     [60] Ārammaṇe cattāri avigate cattāri 4-.
               Pañhāvārampi evaṃ vitthāretabbaṃ.
                         [5]-
@Footnote: 1 Ma. cattāri. 2-3 Ma. idaṃ pāṭhadvayaṃ natthi. 4 Ma. satta.
@5 hetugocchakaṃ niṭṭhitaṃ.
                       Nasappaccayadukaṃ
     [61]  Naappaccayaṃ   dhammaṃ   paṭicca   naappaccayo  dhammo uppajjati
hetupaccayā: .
     [62] Hetuyā ekaṃ sabbattha vitthāro.
     [63]   Naappaccayo  dhammo  naappaccayassa  dhammassa  hetupaccayena
paccayo:.
     [64]   Nasappaccayo   dhammo   naappaccayassa  dhammassa  ārammaṇa-
paccayena paccayo:.
     [65] Hetuyā ekaṃ ārammaṇe dve sabbattha vitthāro.
                        Nasaṅkhatadukaṃ
     [66]   Naasaṅkhataṃ   dhammaṃ   paṭicca   naasaṅkhato  dhammo  uppajjati
hetupaccayā:.
     [67] Hetuyā ekaṃ sappaccayadukasadisaṃ.
                       Nasanidassanadukaṃ
     [68]   Nasanidassanaṃ   dhammaṃ  paṭicca  nasanidassano  dhammo  uppajjati
hetupaccayā:    nasanidassanaṃ    dhammaṃ    paṭicca    naanidassano    dhammo
uppajjati   hetupaccayā:   nasanidassanaṃ   dhammaṃ   paṭicca   nasanidassano  ca
naanidassano ca dhammā uppajjanti hetupaccayā: tīṇi 1-.
                       Nasappaṭighadukaṃ
     [69]   Nasappaṭighaṃ   dhammaṃ   paṭicca   nasappaṭigho  dhammo  uppajjati
@Footnote: 1 Ma. hetuyā tīṇi ārammaṇe ekaṃ. pe. avigate tīṇi.
Hetupaccayā:     nasappaṭighaṃ     dhammaṃ    paṭicca    naappaṭigho    dhammo
uppajjati    hetupaccayā:    nasappaṭighaṃ    dhammaṃ    paṭicca    nasappaṭigho
ca naappaṭigho ca dhammā appajjanti hetupaccayā:.
                         [1]-
     [70] Hetuyā nava ārammaṇe ekaṃ.
          Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
     [71]   Nasappaṭigho   dhammo   nasappaṭighassa  dhammassa  hetupaccayena
paccayo:    nasappaṭigho   dhammo   naappaṭighassa   dhammassa   hetupaccayena
paccayo:    nasappaṭigho    dhammo    nasappaṭighassa   ca   naappaṭighassa  ca
dhammassa hetupaccayena paccayo:.
     [72]   Nasappaṭigho   dhammo   nasappaṭighassa   dhammassa   ārammaṇa-
paccayena   paccayo:   .   naappaṭigho   dhammo   naappaṭighassa  dhammassa
ārammaṇapaccayena paccayo:.
     [73] Hetuyā tīṇi ārammaṇe dve adhipatiyā cattāri avigate nava.
                Pañhāvārampi vitthāretabbaṃ 2-.
                         Narūpīdukaṃ
     [74]  Narūpiṃ  dhammaṃ  paṭicca  narūpī  dhammo  uppajjati  hetupaccayā:
narūpiṃ    dhammaṃ    paṭicca    naarūpī    dhammo   uppajjati   hetupaccayā:
narūpiṃ    dhammaṃ   paṭicca   narūpī   ca   naarūpī   ca   dhammā   uppajjanti
hetupaccayā:   .    naarūpiṃ   dhammaṃ   paṭicca   naarūpī  dhammo  uppajjati
@Footnote: 1 Ma. naappaṭighaṃ dhammaṃ paṭicca naappaṭigho dhammo uppajjati hetupaccayā. tīṇi.
@nasappaṭighañca naappaṭighañca dhammaṃ paṭicca nasappaṭigho dhammo uppajjati hetupaccayā.
@tīṇi. (saṅkhittaṃ ) 2 Ma. idaṃ pāṭhadvayaṃ na dissati.
Hetupaccayā:    naarūpiṃ    dhammaṃ    paṭicca    narūpī   dhammo   uppajjati
hetupaccayā:    naarūpiṃ   dhammaṃ   paṭicca   narūpī   ca  naarūpī  ca  dhammā
uppajjanti    hetupaccayā:    .   narūpiñca   naarūpiñca   dhammaṃ   paṭicca
narūpī    dhammo   uppajjati   hetupaccayā:   narūpiñca   naarūpiñca   dhammaṃ
paṭicca   naarūpī   dhammo   uppajjati   hetupaccayā:   narūpiñca  naarūpiñca
dhammaṃ paṭicca narūpī ca naarūpī ca dhammā uppajjanti hetupaccayā:.
     [75] Hetuyā nava ārammaṇe tīṇi avigate nava.
          Sahajātavārepi pañhāvārepi sabbattha vitthāro.
                       Nalokiyadukaṃ
     [76]   Nalokiyaṃ   dhammaṃ   paṭicca   nalokiyo   dhammo   uppajjati
hetupaccayā:   nalokiyaṃ   dhammaṃ   paṭicca   nalokuttaro  dhammo  uppajjati
hetupaccayā:   nalokiyaṃ   dhammaṃ  paṭicca   nalokiyo  ca   nalokuttaro  ca
dhammā    uppajjanti    hetupaccayā:   .   nalokuttaraṃ   dhammaṃ   paṭicca
nalokuttaro    dhammo    uppajjati    hetupaccayā:    .    nalokiyañca
nalokuttarañca     dhammaṃ     paṭicca    nalokuttaro    dhammo   uppajjati
hetupaccayā:.
     [77]    Hetuyā    pañca   ārammaṇe   dve   avigate   pañca
sabbattha vitthāro.
                     Nakenaciviññeyyadukaṃ
     [78]  Nakenaciviññeyyaṃ   dhammaṃ   paṭicca  nakenaciviññeyyo  dhammo
uppajjati  hetupaccayā: nakenaciviññeyyaṃ dhammaṃ paṭicca nakenacinaviññeyyo 1-
@Footnote: 1 Ma. nanakenaciviññeyyo. evamuparipi.
Dhammo    uppajjati    hetupaccayā:   nakenaciviññeyyaṃ    dhammaṃ   paṭicca
nakenaciviññeyyo    ca    nakenacinaviññeyyo   ca   dhammā   uppajjanti
hetupaccayā:.    nakenacinaviññeyyaṃ   dhammaṃ   paṭicca   nakenacinaviññeyyo
dhammo    uppajjati    hetupaccayā:    tīṇi    .    nakenaciviññeyyañca
nakenacinaviññeyyañca      dhammaṃ    paṭicca    nakenaciviññeyyo    dhammo
uppajjati hetupaccayā: tīṇi.
     [79] Hetuyā nava avigate nava sabbattha vitthāro.
                       Noāsavadukaṃ
     [80]   Noāsavaṃ   dhammaṃ   paṭicca   noāsavo  dhammo  uppajjati
hetupaccayā:   noāsavaṃ   dhammaṃ   paṭicca  nanoāsavo  dhammo  uppajjati
hetupaccayā:  noāsavaṃ  dhammaṃ  paṭicca   noāsavo   ca  nanoāsavo  ca
dhammā    uppajjanti    hetupaccayā:   .   nanoāsavaṃ   dhammaṃ   paṭicca
nanoāsavo   dhammo   uppajjati   hetupaccayā:   .   saṅkhittaṃ  1- .
Noāsavañca    nanoāsavañca    dhammaṃ    paṭicca    noāsavo    dhammo
uppajjati    hetupaccayā:   noāsavañca   nanoāsavañca   dhammaṃ   paṭicca
noāsavo ca nanoāsavo ca dhammā uppajjanti hetupaccayā:.
     [81]  Hetuyā   nava   ārammaṇe   nava   avigate  nava  sabbattha
vitthāro.
                        Nasāsavadukaṃ
     [82]   Nasāsavaṃ   dhammaṃ   paṭicca   nasāsavo   dhammo   uppajjati
@Footnote: 1 Ma. tīṇi.
Hetupaccayā:   nasāsavaṃ   dhammaṃ   paṭicca   naanāsavo   dhammo  uppajjati
hetupaccayā:   nasāsavaṃ   dhammaṃ   paṭicca   nasāsavo   ca   naanāsavo ca
dhammā  uppajjanti  hetupaccayā:  .  naanāsavaṃ  dhammaṃ  paṭicca  naanāsavo
dhammo   uppajjati   hetupaccayā:   .   nasāsavañca  naanāsavañca   dhammaṃ
paṭicca naanāsavo dhammo uppajjati hetupaccayā:.
     [83]  Hetuyā   pañca   ārammaṇe  dve  avigate  pañca sabbattha
vitthāro.
                     Naāsavasampayuttadukaṃ
     [84]   Naāsavasampayuttaṃ   dhammaṃ  paṭicca  naāsavasampayutto  dhammo
uppajjati   hetupaccayā:    naāsavasampayuttaṃ   dhammaṃ   paṭicca   naāsava-
vippayutto     dhammo    uppajjati    hetupaccayā:    naāsavasampayuttaṃ
dhammaṃ   paṭicca    naāsavasampayutto   ca   naāsavavippayutto  ca   dhammā
uppajjanti   hetupaccayā:   .  naāsavavippayuttaṃ  dhammaṃ  paṭicca  naāsava-
vippayutto   dhammo   uppajjati   hetupaccayā:   naāsavavippayuttaṃ  dhammaṃ
paṭicca   naāsavasampayutto   dhammo   uppajjati   hetupaccayā:  naāsava-
vippayuttaṃ    dhammaṃ   paṭicca   naāsavasampayutto   ca   naāsavavippayutto
ca    dhammā    uppajjanti    hetupaccayā:    .    naāsavasampayuttañca
naāsavavippayuttañca     dhammaṃ     paṭicca     naāsavasampayutto    dhammo
uppajjati     hetupaccayā:     naāsavasampayuttañca    naāsavavippayuttañca
dhammaṃ   paṭicca    naāsavavippayutto    dhammo   uppajjati   hetupaccayā:
Naāsavasampayuttañca        naāsavavippayuttañca       dhammaṃ       paṭicca
naāsavasampayutto    ca    naāsavavippayutto    ca   dhammā   uppajjanti
hetupaccayā:.
     [85] Hetuyā nava ārammaṇe cha avigate nava sabbattha vitthāro.
                      Naāsavasāsavadukaṃ
     [86]   Naāsavañcevanaanāsavañca    dhammaṃ   paṭicca  naāsavoceva-
naanāsavoca     dhammo    uppajjati    hetupaccayā:    naāsavañceva-
naanāsavañca    dhammaṃ    paṭicca    naanāsavocevananocaāsavo    dhammo
uppajjati    hetupaccayā:    naāsavañcevanaanāsavañca    dhammaṃ    paṭicca
naanāsavocevanaanāsavoca     naanāsavocevananocaāsavo    ca    dhammā
uppajjanti     hetupaccayā:    .    naanāsavañcevananocaāsavaṃ    dhammaṃ
paṭicca    naanāsavocevananocaāsavo   dhammo   uppajjati   hetupaccayā:
naanāsavañcevananocaāsavaṃ     dhammaṃ    paṭicca    naāsavocevanaanāsavoca
dhammo    uppajjati    hetupaccayā:    naanāsavañcevananocaāsavaṃ   dhammaṃ
paṭicca       naāsavocevanaanāsavoca       naanāsavocevananocaāsavoca
dhammā     uppajjanti    hetupaccayā:    .    naāsavañcevanaanāsavañca
naanāsavañcevananocaāsavañca    dhammaṃ    paṭicca   naāsavocevanaanāsavoca
dhammo   uppajjati   hetupaccayā:   naāsavañcevanaanāsavañca  naanāsavañ-
cevananocaāsavañca     dhammaṃ     paṭicca     naanāsavocevananocaāsavo
Dhammo       uppajjati      hetupaccayā:      naāsavañcevanaanāsavañca
naanāsavañcevananocaāsavañca      dhammaṃ      paṭicca      naāsavoceva-
naanāsavoca    naanāsavocevananocaāsavo    ca    dhammā   uppajjanti
hetupaccayā:.
     [87] Hetuyā nava ārammaṇe nava avigate nava sabbattha vitthāro.
                   Naāsavaāsavasampayuttadukaṃ
     [88]   Naāsavañcevanaāsavavippayuttañca   dhammaṃ  paṭicca  naāsavo-
cevanaāsavavippayuttoca   dhammo   uppajjati   hetupaccayā:   naāsavañ-
cevanaāsavavippayuttañca     dhammaṃ     paṭicca     naāsavavippayuttoceva-
nanocaāsavo     dhammo    uppajjati    hetupaccayā:   naāsavañceva-
naāsavavippayuttañca    dhammaṃ    paṭicca    naāsavocevanaāsavavippayuttoca
naāsavavippayuttocevananocaāsavo       ca      dhammā      uppajjanti
hetupaccayā:    .    naāsavavippayuttañcevananocaāsavaṃ    dhammaṃ   paṭicca
naāsavavippayuttocevananocaāsavo    dhammo    uppajjati    hetupaccayā:
naāsavavippayuttañcevananocaāsavaṃ      dhammaṃ    paṭicca     naāsavoceva-
naāsavavippayuttoca    dhammo    uppajjati    hetupaccayā:    naāsava-
vippayuttañcevananocaāsavaṃ     dhammaṃ     paṭicca    naāsavocevanaāsava-
vippayuttoca      naāsavavippayuttocevananocaāsavo      ca     dhammā
uppajjanti      hetupaccayā:     .     naāsavañcevanaāsavavippayuttañca
Naāsavavippayuttañcevananocaāsavañca     dhammaṃ    paṭicca    naāsavoceva-
naāsavavippayuttoca    dhammo    uppajjati    hetupaccayā:   naāsavañ-
cevanaāsavavippayuttañca naāsavavippayuttañcevananocaāsavañca
dhammaṃ    paṭicca    naāsavavippayuttocevananocaāsavo   dhammo   uppajjati
hetupaccayā:      naāsavañcevanaāsavavippayuttañca     naāsavavippayuttañ-
cevananocaāsavañca    dhammaṃ    paṭicca    naāsavocevanaāsavavippayuttoca
naāsavavippayuttocevananocaāsavo ca dhammā uppajjanti hetupaccayā:.
     [89] Hetuyā nava ārammaṇe nava avigate nava sabbattha vitthāro.
                   Āsavavippayuttanasāsavadukaṃ
     [90]  Āsavavippayuttaṃ   nasāsavaṃ   dhammaṃ   paṭicca  āsavavippayutto
nasāsavo   dhammo   uppajjati   hetupaccayā:   āsavavippayuttaṃ   nasāsavaṃ
dhammaṃ    paṭicca    āsavavippayutto    naanāsavo    dhammo    uppajjati
hetupaccayā:   āsavavippayuttaṃ   nasāsavaṃ   dhammaṃ  paṭicca  āsavavippayutto
nasāsavo   ca   āsavavippayutto   naanāsavo   ca   dhammā   uppajjanti
hetupaccayā:  .   āsavavippayuttaṃ   naanāsavaṃ   dhammaṃ   paṭicca   āsava-
vippayutto   naanāsavo   dhammo  uppajjati  hetupaccayā:  .   āsava-
vippayuttaṃ    nasāsavañca   āsavavippayuttaṃ   naanāsavañca   dhammaṃ   paṭicca
āsavavippayutto naanāsavo dhammo uppajjati hetupaccayā:.
     [91]    Hetuyā    pañca   ārammaṇe   dve   avigate   pañca
Sabbattha vitthāro.
                      Nosaññojanadukaṃ
     [92]  Nosaññojanaṃ  dhammaṃ  paṭicca  nosaññojano  dhammo  uppajjati
hetupaccayā:   nosaññojanaṃ    dhammaṃ    paṭicca   nanosaññojano   dhammo
uppajjati    hetupaccayā:   nosaññojanaṃ   dhammaṃ   paṭicca   nosaññojano
ca    nanosaññojano    ca    dhammā   uppajjanti   hetupaccayā:  .
Nanosaññojanaṃ    dhammaṃ    paṭicca    nanosaññojano    dhammo   uppajjati
hetupaccayā:    nanosaññojanaṃ    dhammaṃ   paṭicca   nosaññojano   dhammo
uppajjati   hetupaccayā:   nanosaññojanaṃ   dhammaṃ   paṭicca   nosaññojano
ca    nanosaññojano    ca    dhammā    uppajjanti   hetupaccayā:  .
Nosaññojanañca      nanosaññojanañca    dhammaṃ    paṭicca    nosaññojano
dhammo    uppajjati    hetupaccayā:    nosaññojanañca   nanosaññojanañca
dhammaṃ    paṭicca    nanosaññojano    dhammo    uppajjati   hetupaccayā:
nosaññojanañca     nanosaññojanañca     dhammaṃ    paṭicca    nosaññojano
ca  nanosaññojano  ca  dhammā  uppajjanti hetupaccayā: .
     [93]   Hetuyā   nava   ārammaṇe   nava  avigate  nava  sabbattha
vitthāro.
                      Nasaññojaniyadukaṃ
     [94]   Nasaññojaniyaṃ    dhammaṃ    paṭicca    nasaññojaniyo   dhammo
Uppajjati   hetupaccayā:   nasaññojaniyaṃ   dhammaṃ   paṭicca   naasaññojaniyo
dhammo     uppajjati    hetupaccayā:    nasaññojaniyaṃ    dhammaṃ    paṭicca
nasaññojaniyo     ca     naasaññojaniyo     ca    dhammā    uppajjanti
hetupaccayā:    .    naasaññojaniyaṃ    dhammaṃ    paṭicca   naasaññojaniyo
dhammo   uppajjati   hetupaccayā:   .   nasaññojaniyañca  naasaññojaniyañca
dhammaṃ paṭicca naasaññojaniyo dhammo uppajjati hetupaccayā:.
     [95]    Hetuyā    pañca   ārammaṇe   dve   avigate   pañca
sabbattha vitthāro.
                    Nasaññojanasampayuttadukaṃ
     [96]   Nasaññojanasampayuttaṃ   dhammaṃ   paṭicca   nasaññojanasampayutto
dhammo     uppajjati     hetupaccayā:     nasaññojanasampayuttaṃ     dhammaṃ
paṭicca    nasaññojanavippayutto     dhammo     uppajjati    hetupaccayā:
nasaññojanasampayuttaṃ      dhammaṃ      paṭicca    nasaññojanasampayutto    ca
nasaññojanavippayutto    ca    dhammā    uppajjanti    hetupaccayā:  .
Nasaññojanavippayuttaṃ     dhammaṃ    paṭicca    nasaññojanavippayutto    dhammo
uppajjati     hetupaccayā:     nasaññojanavippayuttaṃ     dhammaṃ     paṭicca
nasaññojanasampayutto   dhammo  uppajjati  hetupaccayā:  nasaññojanavippayuttaṃ
dhammaṃ     paṭicca     nasaññojanasampayutto     ca    nasaññojanavippayutto
ca   dhammā   uppajjanti    hetupaccayā:    .    nasaññojanasampayuttañca
nasaññojanavippayuttañca       dhammaṃ       paṭicca     nasaññojanasampayutto
Dhammo       uppajjati       hetupaccayā:       nasaññojanasampayuttañca
nasaññojanavippayuttañca       dhammaṃ      paṭicca      nasaññojanavippayutto
dhammo       uppajjati       hetupaccayā:       nasaññojanasampayuttañca
nasaññojanavippayuttañca     dhammaṃ     paṭicca    nasaññojanasampayutto    ca
nasaññojanavippayutto ca dhammā uppajjanti hetupaccayā:.
     [97]   Hetuyā   nava   ārammaṇe   cha   avigate  nava  sabbattha
vitthāro.
                   Nasaññojanasaññojaniyadukaṃ
     [98]     Nasaññojanañcevanaasaññojaniyañca      dhammaṃ      paṭicca
nasaññojanocevanaasaññojaniyoca     dhammo     uppajjati    hetupaccayā:
nasaññojanañcevanaasaññojaniyañca dhammaṃ paṭicca
naasaññojaniyocevananocasaññojano           dhammo          uppajjati
hetupaccayā:           nasaññojanañcevanaasaññojaniyañca          dhammaṃ
paṭicca         nasaññojanocevanaasaññojaniyoca         naasaññojaniyo-
cevananocasaññojano    ca    dhammā    uppajjanti   hetupaccayā:  .
Naasaññojaniyañcevananocasaññojanaṃ             dhammaṃ            paṭicca
naasaññojaniyocevananocasaññojano           dhammo          uppajjati
hetupaccayā:       tīṇi       .       nasaññojanañcevanaasaññojaniyañca
naasaññojaniyañcevananocasaññojanañca            dhammaṃ           paṭicca
nasaññojanocevanaasaññojaniyoca            dhammo           uppajjati
hetupaccayā:tīṇi.
     [99]   Hetuyā   nava   ārammaṇe   nava  avigate  nava  sabbattha
Vitthāro
                 nasaññojanasaññojanasampayuttadukaṃ
     [100]    Nasaññojanañcevanasaññojanavippayuttañca    dhammaṃ    paṭicca
nasaññojanocevanasaññojanavippayuttoca          dhammo         uppajjati
hetupaccayā:         nasaññojanañcevanasaññojanavippayuttañca        dhammaṃ
paṭicca          nasaññojanavippayuttocevananocasaññojano         dhammo
uppajjati       hetupaccayā:       nasaññojanañcevanasaññojanavippayuttañca
dhammaṃ     paṭicca     nasaññojanocevanasaññojanavippayuttoca    nasaññojana-
vippayuttoceva nanocasaññojano ca dhammā uppajjanti hetupaccayā:.
     {100.1}       Nasaññojanavippayuttañcevananocasaññojanaṃ      dhammaṃ
paṭicca          nasaññojanavippayuttocevananocasaññojano         dhammo
uppajjati         hetupaccayā:         nasaññojanavippayuttañcevananoca-
saññojanaṃ     dhammaṃ     paṭicca     nasaññojanocevanasaññojanavippayuttoca
dhammo     uppajjati     hetupaccayā:    nasaññojanavippayuttañcevananoca-
saññojanaṃ     dhammaṃ     paṭicca     nasaññojanocevanasaññojanavippayuttoca
nasaññojanavippayuttocevananocasaññojano     ca     dhammā     uppajjanti
hetupaccayā:.
     [101] Hetuyā nava avigate nava sabbattha vitthāro.
                Saññojanavippayuttanasaññojaniyadukaṃ
     [102]    Saññojanavippayuttaṃ     nasaññojaniyaṃ     dhammaṃ    paṭicca
saññojanavippayutto    nasaññojaniyo    dhammo   uppajjati   hetupaccayā:
Saññojanavippayuttaṃ    nasaññojaniyaṃ    dhammaṃ    paṭicca   saññojanavippayutto
naasaññojaniyo    dhammo    uppajjati   hetupaccayā:   saññojanavippayuttaṃ
nasaññojaniyaṃ     dhammaṃ     paṭicca    saññojanavippayutto    nasaññojaniyo
ca    saññojanavippayutto    naasaññojaniyo   ca    dhammā    uppajjanti
hetupaccayā:     .      saññojanavippayuttaṃ     naasaññojaniyaṃ     dhammaṃ
paṭicca     saññojanavippayutto     naasaññojaniyo    dhammo    uppajjati
hetupaccayā:    .    saññojanavippayuttaṃ    nasaññojaniyañca    saññojana-
vippayuttaṃ     naasaññojaniyañca    dhammaṃ    paṭicca    saññojanavippayutto
naasaññojaniyo dhammo uppajjati hetupaccayā:.
     [103] Hetuyā pañca avigate pañca sabbattha vitthāro.
                        Noganthadukaṃ
     [104]  Noganthaṃ   dhammaṃ   paṭicca   nogantho   dhammo   uppajjati
hetupaccayā:   noganthaṃ   dhammaṃ   paṭicca   nanogantho   dhammo  uppajjati
hetupaccayā:   noganthaṃ  dhammaṃ  paṭicca   nogantho   ca   nanogantho   ca
dhammā    uppajjanti    hetupaccayā:    .   nanoganthaṃ   dhammaṃ   paṭicca
nanogantho   dhammo   uppajjati   hetupaccayā:   nanoganthaṃ  dhammaṃ  paṭicca
nogantho   dhammo   uppajjati   hetupaccayā:   nanoganthaṃ   dhammaṃ  paṭicca
nogantho   ca   nanogantho   ca   dhammā   uppajjanti  hetupaccayā: .
Noganthañca   nanoganthañca   dhammaṃ   paṭicca   nogantho   dhammo  uppajjati
hetupaccayā:    noganthañca    nanoganthañca   dhammaṃ   paṭicca   nanogantho
Dhammo    uppajjati    hetupaccayā:   noganthañca    nanoganthañca   dhammaṃ
paṭicca nogantho ca nanogantho ca dhammā uppajjanti hetupaccayā:.
     [105] Hetuyā nava avigate nava sabbattha nava.
                       Naganthaniyadukaṃ
     [106]   Naganthaniyaṃ   dhammaṃ   paṭicca  naganthaniyo  dhammo  uppajjati
hetupaccayā:     naganthaniyaṃ    dhammaṃ    paṭicca    naaganthaniyo    dhammo
uppajjati    hetupaccayā:   naganthaniyaṃ   dhammaṃ   paṭicca   naganthaniyo   ca
naaganthaniyo   ca   dhammā   uppajjanti   hetupaccayā:   .   naaganthaniyaṃ
dhammaṃ    paṭicca    naaganthaniyo    dhammo   uppajjati   hetupaccayā: .
Naganthaniyañca    naaganthaniyañca    dhammaṃ    paṭicca    naganthaniyo    dhammo
uppajjati hetupaccayā:.
     [107] Hetuyā pañca avigate pañca sabbattha pañca.
                     Naganthasampayuttadukaṃ
     [108]   Naganthasampayuttaṃ   dhammaṃ   paṭicca  naganthasampayutto  dhammo
uppajjati    hetupaccayā:    naganthasampayuttaṃ    dhammaṃ    paṭicca  nagantha-
vippayutto     dhammo     uppajjati    hetupaccayā:    naganthasampayuttaṃ
dhammaṃ    paṭicca   naganthasampayutto    ca   naganthavippayutto   ca   dhammā
uppajjanti   hetupaccayā:   .   naganthavippayuttaṃ   dhammaṃ  paṭicca  nagantha-
vippayutto   dhammo   uppajjati   hetupaccayā:   naganthavippayuttaṃ   dhammaṃ
paṭicca   naganthasampayutto  dhammo  uppajjati  hetupaccayā:  naganthavippayuttaṃ
Dhammaṃ    paṭicca    naganthasampayutto   ca   naganthavippayutto   ca   dhammā
uppajjanti      hetupaccayā:     .     naganthasampayuttañca     nagantha-
vippayuttañca    dhammaṃ    paṭicca    naganthasampayutto   dhammo   uppajjati
hetupaccayā:      naganthasampayuttañca       naganthavippayuttañca      dhammaṃ
paṭicca      naganthavippayutto     dhammo     uppajjati     hetupaccayā:
naganthasampayuttañca        naganthavippayuttañca        dhammaṃ        paṭicca
naganthasampayutto    ca    naganthavippayutto    ca    dhammā    uppajjanti
hetupaccayā:.
     [109]  Hetuyā  nava  ārammaṇe  cha  adhipatiyā  nava  avigate nava
sabbattha vitthāro.
                      Naganthaganthaniyadukaṃ
     [110]   Naganthañcevanaaganthaniyañca   dhammaṃ   paṭicca   naganthoceva-
naaganthaniyoca     dhammo    uppajjati    hetupaccayā:    naganthañceva-
naaganthaniyañca    dhammaṃ    paṭicca    naaganthaniyocevananocagantho   dhammo
uppajjati    hetupaccayā:    naganthañcevanaaganthaniyañca    dhammaṃ    paṭicca
naganthocevanaaganthaniyoca     naaganthaniyocevananocagantho     ca    dhammā
uppajjanti    hetupaccayā:    .     naaganthaniyañcevananocaganthaṃ    dhammaṃ
paṭicca    naaganthaniyocevananocagantho   dhammo   uppajjati   hetupaccayā:
naaganthaniyañcevananocaganthaṃ     dhammaṃ    paṭicca    naganthocevanaaganthaniyoca
dhammo    uppajjati    hetupaccayā:    naaganthaniyañcevananocaganthaṃ   dhammaṃ
paṭicca     naganthocevanaaganthaniyoca     naaganthaniyocevananocagantho    ca
Dhammā     uppajjanti    hetupaccayā:    .    naganthañcevanaaganthaniyañca
naaganthaniyañcevananocaganthañca       dhammaṃ      paṭicca      naganthoceva-
naaganthaniyoca dhammo uppajjati hetupaccayā: tīṇi.
     [111] Hetuyā nava avigate nava sabbattha vitthāro.
                    Naganthaganthasampayuttadukaṃ
     [112]   Naganthañcevanaganthavippayuttañca   dhammaṃ   paṭicca   nagantho-
cevanaganthavippayuttoca    dhammo    uppajjati   hetupaccayā:   naganthañ-
cevanaganthavippayuttañca     dhammaṃ    paṭicca    naganthavippayuttocevananoca-
gantho   dhammo   uppajjati   hetupaccayā:  naganthañcevanaganthavippayuttañca
dhammaṃ     paṭicca    naganthocevanaganthavippayuttoca    naganthavippayuttoceva-
nanocagantho   ca    dhammā   uppajjanti   hetupaccayā:   .   nagantha-
vippayuttañcevananocaganthaṃ     dhammaṃ     paṭicca     naganthavippayuttoceva-
nanocagantho    dhammo    uppajjati   hetupaccayā:   naganthavippayuttañca-
cevananocaganthaṃ      dhammaṃ      paṭicca     naganthocevanaganthavippayuttoca
dhammo     uppajjati     hetupaccayā:     naganthavippayuttañcevananocaganthaṃ
dhammaṃ     paṭicca    naganthocevanaganthavippayuttoca    naganthavippayuttoceva-
nanocagantho   ca  dhammā  uppajjanti   hetupaccayā:  .   naganthañceva-
naganthavippayuttañca        naganthavippayuttañcevananocaganthañca        dhammaṃ
paṭicca   naganthocevanaganthavippayuttoca   dhammo   uppajjati   hetupaccayā:
naganthañcevanaganthavippayuttañca  naganthavippayuttañceva
Nanocaganthañca      dhammaṃ      paṭicca     naganthavippayuttocevananocagantho
dhammo      uppajjati     hetupaccayā:     naganthañcevanaganthavippayuttañca
naganthavippayuttañcevananoca    ganthañca    dhammaṃ    paṭicca    naganthoceva-
naganthavippayuttoca     naganthavippayuttocevananocagantho     ca     dhammā
uppajjanti hetupaccayā:.
     [113] Hetuyā nava avigate nava sabbattha vitthāro.
                   Ganthavippayuttanaganthaniyadukaṃ
     [114]   Ganthavippayuttaṃ   naganthaniyaṃ  dhammaṃ  paṭicca  ganthavippayutto-
naganthaniyo   dhammo   uppajjati   hetupaccayā:  ganthavippayuttaṃ  naganthaniyaṃ
dhammaṃ  paṭicca  ganthavippayutto  naaganthaniyo  dhammo  uppajjati hetupaccayā:
ganthavippayuttaṃ    naganthaniyaṃ   dhammaṃ   paṭicca   ganthavippayutto   naganthaniyo
ca  ganthavippayutto  naaganthaniyo  ca  dhammā  uppajjanti  hetupaccayā: .
Ganthavippayuttaṃ   naaganthaniyaṃ   dhammaṃ   paṭicca   ganthavippayutto  naaganthaniyo
dhammo   uppajjati   hetupaccayā:  .  ganthavippayuttaṃ  naganthaniyañca  gantha-
vippayuttaṃ   naaganthaniyañca   dhammaṃ   paṭicca   ganthavippayutto  naaganthaniyo
dhammo uppajjati hetupaccayā:.
     [115]  Hetuyā  pañca  ārammaṇe  dve  avigate  pañca  sabbattha
vitthāro.
                 Noogha yoga nīvaraṇagocchakadukaṃ
     [116]   Nooghaṃ  dhammaṃ  paṭicca  ..  noyogaṃ  dhammaṃ  paṭicca  ..
Oghagocchakayogagocchakesu    āmasanaṃ   āsavagocchake   āmasanasadisaṃ  .
Nonīvaraṇaṃ  dhammaṃ  paṭicca  ...  nīvaraṇagocchake  āmasanaṃ  saññojanagocchake
āmasanasadisaṃ.
                    Noparāmāsagocchakadukaṃ
     [117]   Noparāmāsaṃ    dhammaṃ    paṭicca   noparāmāso   dhammo
uppajjati    hetupaccayā:   .   saṅkhittaṃ   .  naparāmāsasampayuttaṃ  dhammaṃ
paṭicca    naparāmāsasampayutto    dhammo   uppajjati   hetupaccayā:  .
Naparāmāsañcevanaaparāmaṭṭhañca     dhammaṃ     paṭicca     naparāmāsoceva-
naaparāmaṭṭhoca     dhammo     ...    naaparāmaṭṭhocevananocaparāmāso
dhammo     ...     naparāmāsocevanaaparāmaṭṭhoca    naaparāmaṭṭhoceva-
nanocaparāmāso     ca    dhammā    uppajjanti    hetupaccayā:   .
Naaparāmaṭṭhañcevananocaparāmāsaṃ     dhammaṃ     paṭicca    naparāmāsoceva-
naaparāmaṭṭhoca   dhammo   uppajjati  hetupaccayā:  .  naparāmāsañceva-
naaparāmaṭṭhañca     naaparāmaṭṭhañcevananocaparāmāsañca     dhammaṃ   paṭicca
naparāmāsocevanaaparāmaṭṭhoca dhammo uppajjati hetupaccayā:.
                       Nasārammaṇadukaṃ
     [118]   Nasārammaṇaṃ  dhammaṃ  paṭicca  nasārammaṇo  dhammo  uppajjati
hetupaccayā:    nasārammaṇaṃ    dhammaṃ    paṭicca    naanārammaṇo   dhammo
uppajjati   hetupaccayā:   nasārammaṇaṃ   dhammaṃ   paṭicca   nasārammaṇo  ca
naanārammaṇo   ca   dhammā   uppajjanti   hetupaccayā:  .  naanārammaṇaṃ
Dhammaṃ     paṭicca    naanārammaṇo    dhammo    uppajjati   hetupaccayā:
naanārammaṇaṃ     dhammaṃ     paṭicca     nasārammaṇo    dhammo   uppajjati
hetupaccayā:     naanārammaṇaṃ     dhammaṃ    paṭicca    nasārammaṇo    ca
naanārammaṇo     ca     dhammā     uppajjanti     hetupaccayā:   .
Nasārammaṇañca      naanārammaṇañca     dhammaṃ     paṭicca     nasārammaṇo
dhammo     uppajjati    hetupaccayā:    nasārammaṇañca    naanārammaṇañca
dhammaṃ    paṭicca    naanārammaṇo    dhammo    uppajjati    hetupaccayā:
nasārammaṇañca      naanārammaṇañca     dhammaṃ     paṭicca     nasārammaṇo
ca naanārammaṇo ca dhammā uppajjanti hetupaccayā:.
     [119] Hetuyā nava avigate nava sabbattha vitthāro.
                        Nacittadukaṃ
     [120]   Nacittaṃ    dhammaṃ   paṭicca   nacitto   dhammo   uppajjati
hetupaccayā:   nacittaṃ   dhammaṃ   paṭicca   nanocitto   dhammo   uppajjati
hetupaccayā:     nacittaṃ   dhammaṃ   paṭicca   nacitto   ca  nanocitto  ca
dhammā uppajjanti hetupaccayā:.
     [121] Hetuyā pañca sabbattha pañca.
                       Nacetasikadukaṃ
     [122]  Nacetasikaṃ   dhammaṃ  paṭicca   nacetasiko  dhammo   uppajjati
hetupaccayā:   nacetasikaṃ   dhammaṃ   paṭicca  naacetasiko  dhammo  uppajjati
hetupaccayā:   nacetasikaṃ  dhammaṃ  paṭicca  nacetasiko   ca  naacetasiko  ca
Dhammā    uppajjanti    hetupaccayā:   .   naacetasikaṃ   dhammaṃ   paṭicca
naacetasiko    dhammo    uppajjati    hetupaccayā:    naacetasikaṃ  dhammaṃ
paṭicca    nacetasiko    dhammo   uppajjati    hetupaccayā:   naacetasikaṃ
dhammaṃ   paṭicca    nacetasiko    ca   naacetasiko  ca  dhammā  uppajjanti
hetupaccayā:   .   nacetasikañca  naacetasikañca  dhammaṃ  paṭicca  nacetasiko
dhammo    uppajjati   hetupaccayā:   nacetasikañca   naacetasikañca   dhammaṃ
paṭicca    naacetasiko   dhammo   uppajjati   hetupaccayā:   nacetasikañca
naacetasikañca   dhammaṃ   paṭicca   nacetasiko   ca  naacetasiko  ca  dhammā
uppajjanti hetupaccayā:.
     [123] Hetuyā nava avigate nava sabbattha vitthāro.
                     Nacittasampayuttadukaṃ
     [124]   Nacittasampayuttaṃ   dhammaṃ   paṭicca  nacittasampayutto  dhammo
uppajjati  hetupaccayā:  cittaṃ   dhammaṃ   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ .
Nacittasampayuttaṃ    dhammaṃ    paṭicca   nacittavippayutto   dhammo   uppajjati
hetupaccayā: cittaṃ dhammaṃ paṭicca cittasampayuttakā khandhā.
                Paccanīyadukamattāni navattabbaṃ dhammaṃ
                 pūretuṃ navanavapañhāni karotu.
                      Nacittasaṃsaṭṭhadukaṃ
     [125]   Nacittasaṃsaṭṭhaṃ    dhammaṃ    paṭicca   nacittasaṃsaṭṭho   dhammo
uppajjati hetupaccayā: nava.
                      Nacittasamuṭṭhānadukaṃ
     [126]   Nacittasamuṭṭhānaṃ   dhammaṃ   paṭicca  nacittasamuṭṭhāno  dhammo
uppajjati hetupaccayā: nava.
                       Nacittasahabhudukaṃ
     [127]   Nacittasahabhuṃ   dhammaṃ  paṭicca  nacittasahabhū  dhammo  uppajjati
hetupaccayā: nava.
                     Nacittānuparivattidukaṃ
     [128]   Nacittānuparivattiṃ   dhammaṃ  paṭicca  nacittānuparivattī  dhammo
uppajjati hetupaccayā: nava.
                   Nacittasaṃsaṭṭhasamuṭṭhānadukaṃ
     [129]   Nacittasaṃsaṭṭhasamuṭṭhānaṃ  dhammaṃ  paṭicca  nacittasaṃsaṭṭhasamuṭṭhāno
dhammo uppajjati hetupaccayā: nava.
                  Nacittasaṃsaṭṭhasamuṭṭhānasahabhudukaṃ
     [130]   Nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ   dhammaṃ   paṭicca   nacittasaṃsaṭṭha-
samuṭṭhānasahabhū dhammo uppajjati hetupaccayā: nava.
                Nacittasaṃsaṭṭhasamuṭṭhānānuparivattidukaṃ
     [131]   Nacittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ   dhammaṃ  paṭicca  na  citta-
saṃsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā: nava.
     [132] Hetuyā nava avigate nava sabbattha vitthāro.
                       Naajjhattikadukaṃ
     [133]   Naajjhattikaṃ  dhammaṃ  paṭicca  naajjhattiko  dhammo  uppajjati
hetupaccayā:  tīṇi  .  nabāhiraṃ  dhammaṃ  paṭicca  nabāhiro  dhammo uppajjati
hetupaccayā: paṭisandhikkhaṇe cittaṃ paṭicca ajjhattikaṃ kaṭattārūpaṃ.
     [134] Hetuyā nava avigate nava sabbattha vitthāro.
                       Naupādādukaṃ
     [135]  Naupādā   dhammaṃ   paṭicca   naupādā   dhammo  uppajjati
hetupaccayā:   naupādā   dhammaṃ   paṭicca  nanoupādā  dhammo  uppajjati
hetupaccayā:   naupādā   dhammaṃ   paṭicca  naupādā   ca  nanoupādā ca
dhammā uppajjanti hetupaccayā:. Pe.
     [136] Hetuyā pañca.
                       Naupādinnadukaṃ
     [137]   Naupādinnaṃ  dhammaṃ  paṭicca  naupādinno  dhammo  uppajjati
hetupaccayā:   .    naanupādinnaṃ   dhammaṃ   paṭicca  naanupādinno  dhammo
uppajjati    hetupaccayā:    naanupādinnaṃ    dhammaṃ   paṭicca  naupādinno
dhammo     uppajjati    hetupaccayā:    naanupādinnaṃ    dhammaṃ    paṭicca
naupādinno   ca  naanupādinno  ca  dhammā  uppajjanti  hetupaccayā: .
Naupādinnañca    naanupādinnañca    dhammaṃ   paṭicca   naupādinno   dhammo
uppajjati hetupaccayā:.
     [138] Hetuyā pañca sabbattha vitthāro.
                       Naupādānadukaṃ
     [139]   Naupādānaṃ  dhammaṃ  paṭicca  naupādāno  dhammo  uppajjati
hetupaccayā:. Saṅkhittaṃ.
                       Nokilesadukaṃ
     [140]  Nokilesaṃ   dhammaṃ   paṭicca   nokileso  dhammo  uppajjati
hetupaccayā:   nokilesaṃ   dhammaṃ   paṭicca  nanokileso  dhammo  uppajjati
hetupaccayā:   nokilesaṃ   dhammaṃ  paṭicca  nokileso  ca  nanokileso  ca
dhammā    uppajjanti    hetupaccayā:   .   nanokilesaṃ   dhammaṃ   paṭicca
nanokileso   dhammo   uppajjati   hetupaccayā:   tīṇi   .  nokilesañca
nanokilesañca     dhammaṃ     paṭicca    nokileso    dhammo    uppajjati
hetupaccayā: tīṇi.
     [141] Hetuyā nava sabbattha nava.
                      Nasaṅkilesikadukaṃ
     [142]  Nasaṅkilesikaṃ  dhammaṃ  paṭicca  nasaṅkilesiko  dhammo uppajjati
hetupaccayā:    nasaṅkilesikaṃ    dhammaṃ   paṭicca   naasaṅkilesiko   dhammo
uppajjati    hetupaccayā:   nasaṅkilesikaṃ   dhammaṃ   paṭicca   nasaṅkilesiko
ca  naasaṅkilesiko  ca  dhammā  uppajjanti  hetupaccayā: . Naasaṅkilesikaṃ
dhammaṃ   paṭicca   naasaṅkilesiko   dhammo   uppajjati   hetupaccayā:  .
Nasaṅkilesikañca     naasaṅkilesikañca    dhammaṃ    paṭicca    naasaṅkilesiko
Dhammo uppajjati hetupaccayā:.
     [143] Hetuyā pañca avigate pañca sabbattha vitthāro.
                       Nasaṅkiliṭṭhadukaṃ
     [144]   Nasaṅkiliṭṭhaṃ  dhammaṃ  paṭicca  nasaṅkiliṭṭho  dhammo  uppajjati
hetupaccayā:   .   naasaṅkiliṭṭhaṃ   dhammaṃ   paṭicca   naasaṅkiliṭṭho  dhammo
uppajjati    hetupaccayā:    naasaṅkiliṭṭhaṃ   dhammaṃ   paṭicca   nasaṅkiliṭṭho
dhammo     uppajjati    hetupaccayā:    naasaṅkiliṭṭhaṃ    dhammaṃ    paṭicca
nasaṅkiliṭṭho   ca  naasaṅkiliṭṭho  ca  dhammā  uppajjanti  hetupaccayā: .
Nasaṅkiliṭṭhañca    naasaṅkiliṭṭhañca    dhammaṃ   paṭicca   nasaṅkiliṭṭho   dhammo
uppajjati hetupaccayā:.
     [145] Hetuyā pañca avigate pañca sabbattha vitthāro.
                     Nakilesasampayuttadukaṃ
     [146]   Nakilesasampayuttaṃ  dhammaṃ  paṭicca  nakilesasampayutto  dhammo
uppajjati  hetupaccayā:  .  nakilesavippayuttaṃ dhammaṃ paṭicca nakilesavippayutto
dhammo   uppajjati   hetupaccayā:  tīṇi  .  nakilesasampayuttañca  nakilesa-
vippayuttañca    dhammaṃ    paṭicca   nakilesasampayutto   dhammo   uppajjati
hetupaccayā:.
     [147] Hetuyā pañca avigate pañca sabbattha vitthāro.
                    Nakilesasaṅkilesikadukaṃ
     [148]      Nakilesañcevanaasaṅkilesikañca      dhammaṃ      paṭicca
Nakilesocevanaasaṅkilesikoca   dhammo   uppajjati   hetupaccayā:  tīṇi .
Naasaṅkilesikañcevananocakilesaṃ     dhammaṃ    paṭicca    naasaṅkilesikoceva-
nanocakileso   dhammo  uppajjati  hetupaccayā:  tīṇi  .  nakilesañceva-
naasaṅkilesikañca     naasaṅkilesikañcevananocakilesañca    dhammaṃ    paṭicca
nakilesocevanaasaṅkilesikoca dhammo uppajjati hetupaccayā: tīṇi.
     [149] Hetuyā nava.
                     Nakilesasaṅkiliṭṭhadukaṃ
     [150]  Nakilesañceva  naasaṅkiliṭṭhañca  dhammaṃ  paṭicca nakilesoceva-
naasaṅkiliṭṭhoca  dhammo  uppajjati  hetupaccayā:  tīṇi  .  naasaṅkiliṭṭhañ-
cevananocakilesaṃ   dhammaṃ   paṭicca   naasaṅkiliṭṭhocevananocakileso  dhammo
uppajjati    hetupaccayā   :    tīṇi    .   nakilesañcevanaasaṅkiliṭṭhañca
naasaṅkiliṭṭhañcevananocakilesañca     dhammaṃ    paṭicca    naasaṅkiliṭṭhoceva-
nanocakileso dhammo uppajjati hetupaccayā: tīṇi.
     [151] Hetuyā nava.
                   Nakilesakilesavippayuttadukaṃ
     [152]     Nakilesañcevanakilesavippayuttañca      dhammaṃ     paṭicca
nakilesocevanakilesavippayuttoca   dhammo  uppajjati  hetupaccayā:  tīṇi .
Nakilesavippayuttañcevananocakilesaṃ   dhammaṃ   paṭicca   nakilesavippayuttoceva-
nanocakileso   dhammo  uppajjati  hetupaccayā:  tīṇi  .  nakilesañceva-
nakilesavippayuttañca       nakilesavippayutatañcevananocakilesañca      dhammaṃ
Paṭicca   nakilesocevanakilesavippayuttoca   dhammo  uppajjati  hetupaccayā:
tīṇi.
     [153] Hetuyā nava.
                 Kilesavippayuttanasaṅkilesikadukaṃ
     [154]  Kilesavippayuttaṃ  nasaṅkilesikaṃ  dhammaṃ  paṭicca kilesavippayutto
nasaṅkilesiko     dhammo    uppajjati    hetupaccayā:    kilesavippayuttaṃ
nasaṅkilesikaṃ   dhammaṃ   paṭicca   kilesavippayutto   naasaṅkilesiko   dhammo
uppajjati   hetupaccayā:   kilesavippayuttaṃ   nasaṅkilesikaṃ   dhammaṃ   paṭicca
kilesavippayutto    nasaṅkilesiko   ca   kilesavippayutto   naasaṅkilesiko
ca   dhammā   uppajjanti  hetupaccayā:  .  kilesavippayuttaṃ  naasaṅkilesikaṃ
dhammaṃ    paṭicca    kilesavippayutto   naasaṅkilesiko   dhammo   uppajjati
hetupaccayā:    .    kilesavippayuttaṃ    nasaṅkilesikañca   kilesavippayuttaṃ
naasaṅkilesikañca    dhammaṃ    paṭicca    kilesavippayutto    naasaṅkilesiko
dhammo uppajjati hetupaccayā:.
     [155] Hetuyā pañca sabbattha vitthāro.
                    Nadassanenapahātabbadukaṃ
[156]    Nadassanenapahātabbaṃ    dhammaṃ    paṭicca   nadassanenapahātabbo
dhammo    uppajjati    hetupaccayā:    .   nanadassanenapahātabbaṃ   dhammaṃ
paṭicca     nanadassanenapahātabbo    dhammo    uppajjati    hetupaccayā:
tīṇi     .     nadassanenapahātabbañca    nanadassanenapahātabbañca    dhammaṃ
Paṭicca nadassanenapahātabbo dhammo uppajjati hetupaccayā:.
     [157] Hetuyā pañca ārammaṇe dve.
                    Nabhāvanāyapahātabbadukaṃ
     [158]   Nabhāvanāyapahātabbaṃ   dhammaṃ   paṭicca  nabhāvanāyapahātabbo
dhammo   uppajjati   hetupaccayā:  .  nanabhāvanāyapahātabbaṃ  dhammaṃ  paṭicca
nanabhāvanāyapahātabbo    dhammo    uppajjati    hetupaccayā:   tīṇi  .
Nabhāvanāyapahātabbañca      nanabhāvanāyapahātabbañca      dhammaṃ     paṭicca
nabhāvanāyapahātabbo dhammo uppajjati hetupaccayā:.
     [159] Hetuyā pañca.
                  Nadassanenapahātabbahetukadukaṃ
     [160]    Nadassanenapahātabbahetukaṃ   dhammaṃ   paṭicca   nadassanena-
pahātabbahetuko  dhammo  uppajjati  hetupaccayā:  tīṇi  .  nanadassanena-
pahātabbahetukaṃ      dhammaṃ      paṭicca      nanadassanenapahātabbahetuko
dhammo   uppajjati   hetupaccayā:   tīṇi   .  nadassanenapahātabbahetukañca
nanadassanenapahātabbahetukañca     dhammaṃ     paṭicca    nadassanenapahātabba-
hetuko dhammo uppajjati hetupaccayā: tīṇi.
     [161] Hetuyā nava.
                  Nabhāvanāyapahātabbahetukaduka
     [162]    Nabhāvanāyapahātabbahetukaṃ   dhammaṃ   paṭicca   nabhāvanāya-
pahātabbahetuko     dhammo    uppajjati    hetupaccayā:    tīṇi   .
Nanabhāvanāyapahātabbahetukaṃ       dhammaṃ       paṭicca       nanabhāvanāya-
pahātabbahetuko     dhammo     uppajjati    hetupaccayā:    tīṇi  .
Nabhāvanāyapahātabbahetukañca  nanabhāvanāyapahātabba-
hetukañca     dhammaṃ     paṭicca     nabhāvanāyapahātabbahetuko    dhammo
uppajjati hetupaccayā: tīṇi.
     [163] Hetuyā nava.
                       Nasavitakkadukaṃ
     [164]   Nasavitakkaṃ   dhammaṃ   paṭicca  nasavitakko  dhammo  uppajjati
hetupaccayā:    tīṇi   .   naavitakkaṃ   dhammaṃ  paṭicca  naavitakko  dhammo
uppajjati     hetupaccayā:     tīṇi    .    nasavitakkañca   naavitakkañca
dhammaṃ paṭicca nasavitakko dhammo uppajjati hetupaccayā: tīṇi.
     [165] Hetuyā nava.
                       Nasavicāradukaṃ
     [166]   Nasavicāraṃ   dhammaṃ   paṭicca  nasavicāro  dhammo  uppajjati
hetupaccayā:    tīṇi  .   naavicāraṃ   dhammaṃ  paṭicca  naavicāro   dhammo
uppajjati   hetupaccayā:   tīṇi   .   nasavicārañca   naavicārañca   dhammaṃ
paṭicca nasavicāro dhammo uppajjati hetupaccayā: tīṇi.
     [167] Hetuyā nava.
                        Nasappītidukaṃ
     [168]   Nasappītikaṃ   dhammaṃ   paṭicca  nasappītiko  dhammo  uppajjati
hetupaccayā:   tīṇi   .   naappītikaṃ   dhammaṃ   paṭicca  naappītiko  dhammo
Uppajjati     hetupaccayā:     tīṇi   .    nasappītikañca    naappītikañca
dhammaṃ paṭicca nasappītiko dhammo uppajjati hetupaccayā: tīṇi.
     [169] Hetuyā nava.
                       Napītisahagatadukaṃ
     [170]   Napītisahagataṃ  dhammaṃ  paṭicca  napītisahagato  dhammo  uppajjati
hetupaccayā:   tīṇi   .    nanapītisahagataṃ   dhammaṃ   paṭicca   nanapītisahagato
dhammo   uppajjati   hetupaccayā:   tīṇi   .    napītisahagatañca   nanapīti-
sahagatañca     dhammaṃ     paṭicca     napītisahagato    dhammo    uppajjati
hetupaccayā: tīṇi.
     [171] Hetuyā nava.
                       Nasukhasahagatadukaṃ
     [172]   Nasukhasahagataṃ  dhammaṃ  paṭicca  nasukhasahagato  dhammo  uppajjati
hetupaccayā:   tīṇi  .  nanasukhasahagataṃ  dhammaṃ  paṭicca  nanasukhasahagato  dhammo
uppajjati    hetupaccayā:    tīṇi    .   nasukhasahagatañca   nanasukhasahagatañca
dhammaṃ paṭicca nasukhasahagato dhammo uppajjati hetupaccayā: tīṇi.
     [173] Hetuyā nava.
                     Naupekkhāsahagatadukaṃ
     [174]   Naupekkhāsahagataṃ  dhammaṃ  paṭicca  naupekkhāsahagato  dhammo
uppajjati    hetupaccayā:   tīṇi  .   nanaupekkhāsahagataṃ   dhammaṃ   paṭicca
Nanaupekkhāsahagato     dhammo     uppajjati   hetupaccayā:   tīṇi   .
Naupekkhāsahagatañca       nanaupekkhāsahagatañca        dhammaṃ      paṭicca
naupekkhāsahagato dhammo uppajjati hetupaccayā: tīṇi.
     [175] Hetuyā nava.
                      Nakāmāvacaradukaṃ
     [176]  Nakāmāvacaraṃ  dhammaṃ  paṭicca  nakāmāvacaro  dhammo uppajjati
hetupaccayā:   tīṇi   .   nanakāmāvacaraṃ   dhammaṃ   paṭicca  nanakāmāvacaro
dhammo  uppajjati  hetupaccayā:  tīṇi  .  nakāmāvacarañca  nanakāmāvacarañca
dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā: tīṇi.
     [177] Hetuyā nava.
                       Narūpāvacaradukaṃ
     [178]   Narūpāvacaraṃ  dhammaṃ  paṭicca  narūpāvacaro  dhammo  uppajjati
hetupaccayā:   tīṇi  .  nanarūpāvacaraṃ  dhammaṃ  paṭicca  nanarūpāvacaro  dhammo
uppajjati    hetupaccayā:    tīṇi   .    narūpāvacarañca   nanarūpāvacarañca
dhammaṃ paṭicca narūpāvacaro dhammo uppajjati hetupaccayā: tīṇi.
     [179] Hetuyā nava.
                      Naarūpāvacaradukaṃ
     [180]    Naarūpāvacaraṃ    dhammaṃ   paṭicca   naarūpāvacaro   dhammo
Uppajjati    hetupaccayā:    ekaṃ   .   nanaarūpāvacaraṃ   dhammaṃ   paṭicca
nanaarūpāvacaro     dhammo     uppajjati     hetupaccayā:    tīṇi   .
Naarūpāvacarañca     nanaarūpāvacarañca    dhammaṃ    paṭicca    nanaarūpāvacaro
dhammo uppajjati hetupaccayā: ekaṃ.
     [181] Hetuyā pañca.
                      Napariyāpannadukaṃ
     [182]    Napariyāpannaṃ    dhammaṃ   paṭicca   napariyāpanno   dhammo
uppajjati    hetupaccayā:     tīṇi   .   naapariyāpannaṃ   dhammaṃ   paṭicca
naapariyāpanno     dhammo     uppajjati    hetupaccayā:    ekaṃ   .
Napariyāpannañca         naapariyāpannañca         dhammaṃ         paṭicca
naapariyāpanno dhammo uppajjati hetupaccayā: ekaṃ.
     [183] Hetuyā pañca.
                       Naniyyānikadukaṃ
     [184]   Naniyyānikaṃ  dhammaṃ  paṭicca  naniyyāniko  dhammo  uppajjati
hetupaccayā:  ekaṃ  .  naaniyyānikaṃ  dhammaṃ  paṭicca  naaniyyāniko  dhammo
uppajjati   hetupaccayā:   tīṇi   .  naniyyānikañca  naaniyyānikañca  dhammaṃ
paṭicca naniyyāniko dhammo uppajjati hetupaccayā: ekaṃ.
     [185] Hetuyā pañca.
                        Naniyatadukaṃ
     [186]   Naniyataṃ   dhammaṃ   paṭicca   naniyato   dhammo   uppajjati
hetupaccayā:   ekaṃ   .   naaniyataṃ   dhammaṃ   paṭicca   naaniyato  dhammo
uppajjati     hetupaccayā:     tīṇi    .     naniyatañca     naaniyatañca
dhammaṃ paṭicca naaniyato dhammo uppajjati hetupaccayā: ekaṃ.
     [187] Hetuyā pañca.
                       Nasauttaradukaṃ
     [188]   Nasauttaraṃ   dhammaṃ   paṭicca  nasauttaro  dhammo  uppajjati
hetupaccayā:   tīṇi   .   naanuttaraṃ   dhammaṃ   paṭicca  naanuttaro  dhammo
uppajjati    hetupaccayā:    ekaṃ    .    nasauttarañca    naanuttarañca
dhammaṃ paṭicca nasauttaro dhammo uppajjati hetupaccayā: ekaṃ.
     [189] Hetuyā pañca.
                        Nasaraṇadukaṃ
     [190]    Nasaraṇaṃ   dhammaṃ   paṭicca   nasaraṇo   dhammo   uppajjati
hetupaccayā:   ekaṃ    .    naaraṇaṃ    dhammaṃ  paṭicca  naaraṇo   dhammo
uppajjati    hetupaccayā:    tīṇi    .    nasaraṇañca   naaraṇañca   dhammaṃ
paṭicca nasaraṇo dhammo uppajjati hetupaccayā: ekaṃ.
     [191] Hetuyā pañca.
                  Paccanīyadukapaṭṭhānaṃ niṭṭhitaṃ.
                    Paccanīyadukattikapaṭṭhānaṃ
                     nahetudukanakusalattikaṃ
     [192]   Nahetuṃ   nakusalaṃ   dhammaṃ  paṭicca  nahetu  nakusalo  dhammo
uppajjati    hetupaccayā:   nahetuṃ    akusalaṃ    abyākataṃ   ekaṃ  khandhaṃ
paṭicca   tayo    khandhā   cittasamuṭṭhānañca   rūpaṃ   .   nahetuṃ   nakusalaṃ
dhammaṃ    paṭicca   nanahetu   nakusalo   dhammo   uppajjati   hetupaccayā:
nahetū   akusale   abyākate   khandhe  paṭicca  hetu  .  nahetuṃ  nakusalaṃ
dhammaṃ   paṭicca   nahetu   nakusalo   ca   nanahetu   nakusalo   ca  dhammā
uppajjanti hetupaccayā:.
     [193]   Nanahetuṃ    nakusalaṃ   dhammaṃ   paṭicca   nanahetu   nakusalo
dhammo    uppajjati   hetupaccayā:   nanahetuṃ   nakusalaṃ   dhammaṃ    paṭicca
nahetu   nakusalo   dhammo   uppajjati   hetupaccayā:   nanahetuṃ   nakusalaṃ
dhammaṃ   paṭicca    nahetu    nakusalo   ca   nanahetu  nakusalo  ca  dhammā
uppajjanti hetupaccayā:.
     [194]   Nahetuṃ   nakusalañca   nanahetuṃ   nakusalañca   dhammaṃ  paṭicca
nahetu   nakusalo   dhammo   uppajjati   hetupaccayā:  nanahetuṃ  nakusalañca
nanahetuṃ    nakusalañca    dhammaṃ    paṭicca    nanahetu    nakusalo   dhammo
uppajjati    hetupaccayā:    nahetuṃ     nakusalañca   nahetuṃ    nakusalañca
dhammaṃ    paṭicca   nahetu   nakusalo   ca   nanahetu  nakusalo  ca   dhammā
uppajjanti hetupaccayā:.
     [195] Hetuyā nava avigate nava nahetuyā dve.
         Sahajātavārepi sampayuttavārepi sabbattha vitthāro.
     [196]   Nanahetu  nakusalo  dhammo  nanahetussa  nakusalassa  dhammassa
hetupaccayena   paccayo:   nanahetu  nakusalo  dhammo  nahetussa  nakusalassa
dhammassa   hetupaccayena   paccayo:   nanahetu  nakusalo  dhammo  nahetussa
nakusalassa ca nanahetussa nakusalassa ca dhammassa hetupaccayena paccayo:.
     [197]   Nahetu   nakusalo   dhammo  nahetussa  nakusalassa  dhammassa
ārammaṇapaccayena paccayo:.
     [198] Hetuyā tīṇi ārammaṇe nava avigate nava.
                Pañhāvāraṃ evaṃ vitthāretabbaṃ.
     [199]   Nahetuṃ  naakusalaṃ  dhammaṃ  paṭicca  nahetu  naakusalo  dhammo
uppajjati   hetupaccayā:   nahetuṃ   kusalaṃ  abyākataṃ  ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  .  nahetuṃ  naakusalaṃ  dhammaṃ  paṭicca
nanahetu   naakusalo   dhammo   uppajjati    hetupaccayā:  nahetū  kusale
abyākate   khandhe  paṭicca   hetu   .  nahetuṃ  naakusalaṃ   dhammaṃ  paṭicca
nahetu   naakusalo    ca   nanahetu   naakusalo   ca   dhammā  uppajjanti
hetupaccayā:.
     [200]   Nanahetuṃ   naakusalaṃ   dhammaṃ  paṭicca   nanahetu   naakusalo
dhammo    uppajjati    hetupaccayā:   nanahetuṃ   naakusalaṃ   dhammaṃ  paṭicca
Nahetu   naakusalo   dhammo   uppajjati   hetupaccayā:  nanahetuṃ  naakusalaṃ
dhammaṃ  paṭicca   nahetu   naakusalo   ca   nanahetu   naakusalo  ca  dhammā
uppajjanti hetupaccayā:.
     [201]   Nahetuṃ   naakusalañca   nanahetuṃ  naakusalañca  dhammaṃ  paṭicca
nahetu   naakusalo   dhammo   uppajjati  hetupaccayā:  nahetuṃ  naakusalañca
nanahetuṃ    naakusalañca    dhammaṃ    paṭicca   nanahetu   naakusalo   dhammo
uppajjati    hetupaccayā:   nahetuṃ   naakusalañca   nanahetuṃ    naakusalañca
dhammaṃ  paṭicca   nahetu    naakusalo  ca   nanahetu   naakusalo  ca  dhammā
uppajjanti  hetupaccayā:.
     [202] Hetuyā nava avigate nava sabbattha nava.
     [203]   Nahetuṃ    naabyākataṃ  dhammaṃ  paṭicca  nahetu  naabyākato
dhammo    uppajjati    hetupaccayā:    kusalākusalaṃ  nahetuṃ  ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  tayo  khandhe  paṭicca  .  nahetuṃ  naabyākataṃ  dhammaṃ
paṭicca    nanahetu    naabyākato    dhammo    uppajjati   hetupaccayā:
nahetuṃ   naabyākataṃ    dhammaṃ   paṭicca  nahetu  naabyākato   ca  nanahetu
naabyākato ca dhammā uppajjanti hetupaccayā:.
     [204]   Nanahetuṃ  naabyākataṃ  dhammaṃ  paṭicca  nanahetu  naabyākato
dhammo uppajjati hetupaccayā: tīṇi.
     [205]   Nahetuṃ   naabyākatañca   nanahetuṃ   naabyākatañca   dhammaṃ
paṭicca   nahetu   naabyākato   dhammo   uppajjati  hetupaccayā:  nahetuṃ
Naabyākatañca    nanahetuṃ    naabyākatañca    dhammaṃ    paṭicca    nanahetu
naabyākato   dhammo   uppajjati   hetupaccayā:   nahetuṃ   naabyākatañca
nanahetuṃ   naabyākatañca   dhammaṃ  paṭicca  nahetu  naabyākato  ca  nanahetu
naabyākato ca dhammā uppajjanti hetupaccayā:.
     [206] Hetuyā nava avigate nava sabbattha nava.
                    Nahetudukanavedanāttikaṃ
     [207]   Nahetuṃnasukhāyavedanāyasampayuttaṃ    dhammaṃ   paṭicca   nahetu
nasukhāyavedanāyasampayutto    dhammo    uppajjati   hetupaccayā:   nahetuṃ
nasukhāyavedanāyasampayuttaṃ    dhammaṃ    paṭicca   nanahetu   nasukhāyavedanāya-
sampayutto dhammo uppajjati hetupaccayā:.
     [208] Hetuyā nava sabbattha nava.
     [209]   Nahetuṃ   nadukkhāyavedanāyasampayuttaṃ  dhammaṃ  paṭicca  nahetu
nadukkhāyavedanāyasampayutto dhammo uppajjati hetupaccayā:.
     [210] Hetuyā nava sabbattha nava.
     [211]   Nahetuṃ   naadukkhamasukhāyavedanāyasampayuttaṃ   dhammaṃ   paṭicca
nahetu      naadukkhamasukhāyavedanāyasampayutto      dhammo      uppajjati
hetupaccayā:.
     [212] Hetuyā nava sabbattha nava.
                    Nahetudukanavipākattikaṃ
     [213]  Nahetuṃ  navipākaṃ  dhammaṃ  paṭicca ... Nahetuṃ navipākadhammadhammaṃ
Paṭicca ... Nahetuṃ nanevavipākanavipākadhammadhammaṃ paṭicca ....
                Nahetudukanaupādinnupādāniyattikaṃ
     [214]   Nahetuṃ   naupādinnupādāniyaṃ  dhammaṃ  paṭicca  ...  nahetuṃ
naanupādinnupādāniyaṃ    dhammaṃ    paṭicca    ...   nahetuṃ   naanupādinna-
anupādāniyaṃ dhammaṃ paṭicca ....
                Nahetudukanasaṅkiliṭṭhasaṅkilesikattikaṃ
     [215]  Nahetuṃ  nasaṅkiliṭṭhasaṅkilesikaṃ   dhammaṃ   paṭicca  ... Nahetuṃ
naasaṅkiliṭṭhasaṅkilesikaṃ     dhammaṃ   paṭicca   ...   nahetuṃ   naasaṅkiliṭṭha-
asaṅkilesikaṃ dhammaṃ paṭicca ....
                    Nahetudukanavitakkattikaṃ
     [216]   Nahetuṃ  nasavitakkasavicāraṃ   dhammaṃ   paṭicca   ...  nahetuṃ
naavitakkavicāramattaṃ    dhammaṃ    paṭicca   ...   nahetuṃ   naavitakkaavicāraṃ
dhammaṃ paṭicca ....
                     Nahetudukanapītittikaṃ
     [217]  Nahetuṃ  napītisahagataṃ  dhammaṃ  paṭicca  ...  nahetuṃ nasukhasahagataṃ
dhammaṃ paṭicca ... Nahetuṃ naupekkhāsahagataṃ dhammaṃ paṭicca ....
                    Nahetuduka nadassanattikaṃ
     [218]   Nahetuṃ   nadassanenapahātabbaṃ  dhammaṃ  paṭicca  ...  nahetuṃ
nabhāvanāya   pahātabbaṃ   dhammaṃ   paṭicca   ...   nahetuṃ  nanevadassanena-
nabhāvanāyapahātabbaṃ dhammaṃ paṭicca ....
              Nahetudukanadassanenapahātabbahetukattikaṃ
     [219]    Nahetuṃ    nadassanenapahātabbahetukaṃ     dhammaṃ    paṭicca
...   nahetuṃ   nabhāvanāyapahātabbahetukaṃ   dhammaṃ   paṭicca   ...  nahetuṃ
nanevadassanenanabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca ....
                   Nahetudukanaācayagāmittikaṃ
     [220]  Nahetuṃ  naācayagāmiṃ  dhammaṃ  paṭicca ... Nahetuṃ naapacayagāmiṃ
dhammaṃ paṭicca ... Nahetuṃ nanevācayagāmināpacayagāmiṃ dhammaṃ paṭicca ....
                    Nahetudukanasekkhattikaṃ
     [221]  Nahetuṃ  nasekkhaṃ  dhammaṃ  paṭicca  ... Nahetuṃ naasekkhaṃ dhammaṃ
paṭicca ... Nahetuṃ nanevasekkhānāsekkhaṃ dhammaṃ paṭicca ....
                    Nahetudukanaparittattikaṃ
     [222]  Nahetuṃ   naparittaṃ   dhammaṃ   paṭicca  ...  nahetuṃ namahaggataṃ
dhammaṃ paṭicca ... Nahetuṃ naappamāṇaṃ dhammaṃ paṭicca ....
                  Nahetudukanaparittārammaṇattikaṃ
     [223]   Nahetuṃ   naparittārammaṇaṃ   dhammaṃ   paṭicca   ...  nahetuṃ
namahaggatārammaṇaṃ    dhammaṃ    paṭicca    ...   nahetuṃ   naappamāṇārammaṇaṃ
dhammaṃ paṭicca ....
                     Nahetudukanahīnattikaṃ
     [224]  Nahetuṃ  nahīnaṃ  dhammaṃ  paṭicca  ...  nahetuṃ  namajjhimaṃ  dhammaṃ
Paṭicca ... Nahetuṃ napaṇītaṃ dhammaṃ paṭicca ....
                    Nahetudukanamicchattattikaṃ
     [225]   Nahetuṃ    namicchattaniyataṃ    dhammaṃ   paṭicca  ...  nahetuṃ
nasammattaniyataṃ dhammaṃ paṭicca ... Nahetuṃ naaniyataṃ dhammaṃ paṭicca ....
                   Nahetudukanamaggārammaṇattikaṃ
     [226]   Nahetuṃ   namaggārammaṇaṃ   dhammaṃ   paṭicca   ...   nahetuṃ
namaggahetukaṃ dhammaṃ paṭicca ... Nahetuṃ namaggādhipatiṃ dhammaṃ paṭicca ....
                    Nahetudukanauppannattikaṃ
     [227]  Nahetuṃ  naanuppannaṃ  dhammaṃ  paṭicca  ...  nahetuṃ  nauppādiṃ
dhammaṃ paṭicca ....
                     Nahetudukanaatītattikaṃ
     [228]  Nahetuṃ  naatītaṃ  dhammaṃ  paṭicca  ...  nahetuṃ naanāgataṃ dhammaṃ
paṭicca ....
                  Nahetudukanaatītārammaṇattikaṃ
     [229]   Nahetuṃ   naatītārammaṇaṃ    dhammaṃ   paṭicca   ...  nahetuṃ
naanāgatārammaṇaṃ    dhammaṃ    paṭicca   ...   nahetuṃ   napaccuppannārammaṇaṃ
dhammaṃ paṭicca ....
                    Nahetudukanaajjhattattikaṃ
     [230]  Nahetuṃ  naajjhattaṃ   dhammaṃ   paṭicca  ... Nahetuṃ  nabahiddhā
dhammaṃ paṭicca ....
                 Nahetudukanaajjhattārammaṇattikaṃ
     [231]   Nahetuṃ   naajjhattārammaṇaṃ   dhammaṃ   paṭicca  ...  nahetuṃ
nabahiddhārammaṇaṃ dhammaṃ paṭicca ....
                   Nahetudukanasanidassanattikaṃ
     [232]   Nahetuṃ    nasanidassanasappaṭighaṃ    dhammaṃ     paṭicca  nahetu
nasanidassanasappaṭigho     dhammo     uppajjati     hetupaccayā:    nahetuṃ
nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca    nanahetu    nasanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   nahetuṃ   nasanidassanasappaṭighaṃ   dhammaṃ
paṭicca   nahetu   nasanidassanasappaṭigho   ca   nanahetu   nasanidassanasappaṭigho
ca dhammā uppajjanti hetupaccayā:.
     [233]    Nanahetuṃ   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca   nanahetu
nasanidassanasappaṭigho    dhammo     uppajjati     hetupaccayā:    nanahetuṃ
nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca     nahetu    nasanidassanasappaṭigho
dhammo    uppajjati   hetupaccayā:   nanahetuṃ   nasanidassanasappaṭighaṃ   dhammaṃ
paṭicca   nahetu   nasanidassanasappaṭigho   ca   nanahetu   nasanidassanasappaṭigho
ca dhammā uppajjanti hetupaccayā:.
     [234]        Nahetuṃ       nasanidassanasappaṭighañca       nanahetuṃ
nasanidassanasappaṭighañca     dhammaṃ    paṭicca    nahetu    nasanidassanasappaṭigho
dhammo   uppajjati   hetupaccayā:   nahetuṃ  nasanidassanasappaṭighañca  nanahetuṃ
nasanidassanasappaṭighañca    dhammaṃ    paṭicca    nanahetu    nasanidassanasappaṭigho
Dhammo     uppajjati     hetupaccayā:    nahetuṃ    nasanidassanasappaṭighañca
nanahetuṃ    nasanidassanasappaṭighañca    dhammaṃ   paṭicca   nahetu   nasanidassana-
sappaṭigho   ca   nanahetu   nasanidassanasappaṭigho   ca   dhammā  uppajjanti
hetupaccayā:.
     [235] Hetuyā nava avigate nava sabbattha nava.
     [236]   Nahetuṃ    naanidassanasappaṭighaṃ    dhammaṃ    paṭicca   nahetu
naanidassanasappaṭigho     dhammo     uppajjati     hetupaccayā:    nahetuṃ
naanidassanasappaṭighaṃ     dhammaṃ     paṭicca    nanahetu    naanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   nahetuṃ   naanidassanasappaṭighaṃ   dhammaṃ
paṭicca     nahetu     naadidassanasappaṭigho    ca   nanahetu   naanidassana-
sappaṭigho ca dhammā uppajjanti hetupaccayā:.
     [237]    Nanahetuṃ   naanidassanasappaṭighaṃ   dhammaṃ   paṭicca   nanahetu
naanidassanasappaṭigho    dhammo     uppajjati     hetupaccayā:    nanahetuṃ
naanidassanasappaṭighaṃ     dhammaṃ     paṭicca     nahetu    naanidassanasappaṭigho
dhammo     uppajjati     hetupaccayā:    nanahetuṃ     naanidassanasappaṭighaṃ
dhammaṃ   paṭicca   nahetu   naanidassanasappaṭigho   ca   nanahetu  naanidassana-
sappaṭigho ca dhammā uppajjanti hetupaccayā:.
     [238]    Nahetuṃ    naanidassanasappaṭighañca   nanahetuṃ   naanidassana-
sappaṭighañca    dhammaṃ    paṭicca   nahetu    naanidassanasappaṭigho    dhammo
uppajjati     hetupaccayā:    nahetuṃ    naanidassanasappaṭighañca    nanahetuṃ
Naanidassanasappaṭighañca    dhammaṃ    paṭicca    nanahetu    naanidassanasappaṭigho
dhammo     uppajjati     hetupaccayā:    nahetuṃ    naanidassanasappaṭighañca
nanahetuṃ    naanidassanasappaṭighañca    dhammaṃ   paṭicca   nahetu   naanidassana-
sappaṭigho   ca   nanahetu   naanidassanasappaṭigho   ca   dhammā  uppajjanti
hetupaccayā:.
     [239] Hetuyā nava avigate nava.
         Sahajātavārepi sampayuttavārepi sabbattha vitthāro.
     [240]    Nanahetu    naanidassanasappaṭigho    dhammo    nanahetussa
naanidassanasappaṭighassa    dhammassa    hetupaccayena    paccayo:    nanahetu
naanidassanasappaṭigho      dhammo      nahetussa      naanidassanasappaṭighassa
dhammassa     hetupaccayena    paccayo:    nanahetu    naanidassanasappaṭigho
dhammo   nahetussa   naanidassanasappaṭighassa   ca   nanahetussa   naanidassana-
sappaṭighassa ca dhammassa hetupaccayena paccayo:.
     [241]    Nahetu     naanidassanasappaṭigho     dhammo    nahetussa
naanidassanasappaṭighassa dhammassa ārammaṇapaccayena paccayo:.
     [242] Hetuyā tīṇi ārammaṇe nava avigate nava.
                Pañhāvāraṃ evaṃ vitthāretabbaṃ.
     [243]   Nahetuṃ    naanidassanasappaṭighaṃ    dhammaṃ    paṭicca   nahetu
naanidassanaappaṭigho  dhammo  uppajjati  hetupaccayā:.
     [244] Hetuyā ekaṃ sabbattha vitthāro.
                    Nasahetukadukanakusalattikaṃ
     [245]   Nasahetukaṃ   nakusalaṃ   dhammaṃ   paṭicca  nasahetuko  nakusalo
dhammo     upapajjati    hetupaccayā:    vicikicchāsahagataṃ    uddhaccasahagataṃ
mohaṃ    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   ekaṃ   mahābhūtaṃ   paṭicca   tayo
mahābhūtā   .   nasahetukaṃ   nakusalaṃ   dhammaṃ   paṭicca  naahetuko  nakusalo
dhammo     uppajjati    hetupaccayā:    vicikicchāsahagataṃ    uddhaccasahagataṃ
mohaṃ   paṭicca    sampayuttakā   khandhā    paṭisandhikkhaṇe   vatthuṃ   paṭicca
sahetukā   khandhā  .   nasahetukaṃ   nakusalaṃ   dhammaṃ   paṭicca   nasahetuko
nakusalo   ca   naahetuko  nakusalo  ca  dhammā  uppajjanti  hetupaccayā:
tīṇi   .   naahetukaṃ   nakusalaṃ  dhammaṃ  paṭicca  naahetuko  nakusalo  dhammo
uppajjati    hetupaccayā:   tīṇi   .    nasahetukaṃ   nakusalañca  naahetukaṃ
nakusalañca    dhammaṃ    paṭicca    nasahetuko   nakusalo   dhammo  uppajjati
hetupaccayā: tīṇi.
     [246] Hetuyā nava.
     [247]   Nasahetukaṃ   naakusalaṃ  dhammaṃ  paṭicca  nasahetuko  naakusalo
dhammo    uppajjati    hetupaccayā:  tīṇi  .   naahetukaṃ  naakusalaṃ  dhammaṃ
paṭicca    naahetuko    naakusalo    dhammo    uppajjati   hetupaccayā:
tīṇi   .   nasahetukaṃ   naakusalañca   naahetukaṃ   naakusalañca  dhammaṃ  paṭicca
nasahetuko naakusalo dhammo uppajjati hetupaccayā: tīṇi.
     [248] Hetuyā nava.
     [249]  Nasahetukaṃ  naabyākataṃ  dhammaṃ  paṭicca naahetuko naabyākato
dhammo   uppajjati  hetupaccayā:  ekaṃ  .  naahetukaṃ  naabyākataṃ  dhammaṃ
paṭicca  naahetuko  naabyākato  dhammo  uppajjati  hetupaccayā:  ekaṃ.
Nasahetukaṃ    naabyākatañca    naahetukaṃ    naabyākatañca   dhammaṃ   paṭicca
naahetuko naabyākato dhammo uppajjati hetupaccayā: ekaṃ.
     [250] Hetuyā tīṇi.
             Nahetusampayuttadukaṃ nahetu nasahetukadukasadisaṃ.
                  Nahetusahetukadukanakusalattikaṃ
     [251]  Nahetuñcevanaahetukañca  nakusalaṃ  dhammaṃ  paṭicca  nahetuceva-
naahetukoca   nakusalo  dhammo  uppajjati   hetupaccayā:   nahetuñceva-
naahetukañca   nakusalaṃ   dhammaṃ   paṭicca   naahetukocevananacahetu  nakusalo
dhammo   uppajjati   hetupaccayā:   nahetuñcevanaahetukañca  nakusalaṃ  dhammaṃ
paṭicca    nanahetucevanaahetukoca   nakusalo   ca   naahetukocevananacahetu
nakusalo   ca  dhammā  uppajjanti  hetupaccayā:  tīṇi  .  naahetukañceva-
nanacahetuṃ     nakusalaṃ    dhammaṃ   paṭicca  naahetukocevananacahetu  nakusalo
dhammo    uppajjati    hetupaccayā:   tīṇi   .   nahetuñcevanaahetukañca
nakusalañca   naahetukañcevananacahetuṃ   nakusalañca   dhammaṃ  paṭicca  nahetuceva
naahetuko nakusalo dhammo uppajjati hetupaccayā: tīṇi.
     [252] Hetuyā nava.
     [253]    Nahetuñcevanaahetukañca     naakusalaṃ    dhammaṃ    paṭicca
nahetucevanaahetukoca naakusalo dhammo uppajjati hetupaccayā:.
     [254] Hetuyā nava.
     [255]   Nahetuñcevanaahetukañca    naabyākataṃ    dhammaṃ    paṭicca
nahetucevanaahetukoca naabyākato dhammo uppajjati hetupaccayā:.
     [256] Hetuyā nava.
Nahetuceva nahetuvippayuttadukaṃ nahetuceva nahetusampayuttadukasadisaṃ.
                  Nahetunasahetukadukanakusalattikaṃ
     [257]  Nahetuṃ  nasahetukaṃ  nakusalaṃ  dhammaṃ  paṭicca  nahetu nasahetuko
nakusalo    dhammo  uppajjati  hetupaccayā:  nava   .  nahetuṃ   nasahetukaṃ
naakusalaṃ   dhammaṃ   paṭicca   nahetu   nasahetuko   naakusalo ...  nava .
Nahetuṃ    naahetukaṃ    naabyākataṃ   dhammaṃ   paṭicca   nahetu   naahetuko
naabyākato   dhammo   uppajjati   hetupaccayā:   ekameva  .  etena
upāyena kusalākusaladukaṃ kusalattikameva ettha vaṭṭati.
                    Cūḷantaraduka nakusalattikaṃ
     [258]  Naappaccayaṃ   nakusalaṃ   dhammaṃ   paṭicca  ...  .  naasaṅkhataṃ
nakusalaṃ  dhammaṃ  paṭicca  ...  .  nasanidassanaṃ  nakusalaṃ  dhammaṃ  paṭicca ....
Nasappaṭighaṃ    nakusalaṃ    dhammaṃ   paṭicca  ...   naappaṭighaṃ   nakusalaṃ   dhammaṃ
paṭicca  ...  .   narūpiṃ   nakusalaṃ   dhammaṃ  paṭicca ... Naarūpiṃ nakusalaṃ dhammaṃ
Paṭicca  ...  .  nalokiyaṃ  nakusalaṃ  dhammaṃ  paṭicca  ...  nalokuttaraṃ nakusalaṃ
dhammaṃ  paṭicca  ...  .   nakenaciviññeyyaṃ   nakusalaṃ   dhammaṃ  paṭicca  ...
Nakenacinaviññeyyaṃ nakusalaṃ dhammaṃ paṭicca ....
                 Noāsavagocchakaduka nakusalattikaṃ
     [259]  Noāsavaṃ  nakusalaṃ  dhammaṃ  paṭicca  ...  nanoāsavaṃ  nakusalaṃ
dhammaṃ  paṭicca  ...  .   nasāsavaṃ   nakusalaṃ  dhammaṃ  paṭicca ...  naanāsavaṃ
nakusalaṃ   dhammaṃ   paṭicca  ...  .  naāsavasampayuttaṃ  nakusalaṃ  dhammaṃ  paṭicca
...   naāsavavippayuttaṃ   nakusalaṃ  dhammaṃ  paṭicca  ...  .  naāsavañceva-
naanāsavañca   nakusalaṃ   dhammaṃ   paṭicca   ...  naanāsavañcevananocaāsavaṃ
nakusalaṃ    dhammaṃ    paṭicca   ...    .   naāsavañcevanaāsavavippayuttañca
nakusalaṃ    dhammaṃ    paṭicca   ...   naāsavavippayuttañcevananocaāsavaṃnakusalaṃ
dhammaṃ  paṭicca  ...  .  naāsavavippayuttaṃ  nasāsavaṃ nakusalaṃ dhammaṃ paṭicca ...
Naāsavavippayuttaṃ naanāsavaṃ nakusalaṃ dhammaṃ paṭicca ....
                   Chagocchakaduka nakusalattikaṃ
     [260]   Nosaññojanaṃ   nakusalaṃ  dhammaṃ  paṭicca  ...  nanosaññojanaṃ
nakusalaṃ  dhammaṃ  paṭicca  ...  .  noganthaṃ  nakusalaṃ dhammaṃ paṭicca ... Nooghaṃ
... Noyogaṃ ... Nonīvaraṇaṃ noparāmāsaṃ ....
                    Mahantaraduka nakusalattikaṃ
     [261]  Nasārammaṇaṃ  ...   naanārammaṇaṃ  ...  .  nacittaṃ  nakusalaṃ
dhammaṃ  paṭicca  ...   nanocittaṃ   nakusalaṃ   dhammaṃ  paṭicca .... Nacetasikaṃ
Nakusalaṃ   dhammaṃ  paṭicca  ...  .   saṅkhittaṃ  .   nacittasampayuttaṃ   nakusalaṃ
dhammaṃ  paṭicca   ...   .   nacittasaṃsaṭṭhaṃ  nakusalaṃ  dhammaṃ  paṭicca  ... .
Nocittasamuṭṭhānaṃ   nakusalaṃ   dhammaṃ   paṭicca  ...  .  nocittasahabhuṃ  nakusalaṃ
dhammaṃ  paṭicca  ...  .   nocittānuparivattiṃ  nakusalaṃ  dhammaṃ  paṭicca ....
Nocittasaṃsaṭṭhasamuṭṭhānaṃ    nakusalaṃ    dhammaṃ    paṭicca  ...  .   nocitta-
saṃsaṭṭhasamuṭṭhānasahabhuṃ   nakusalaṃ   dhammaṃ   paṭicca   ...  .  nocittasaṃsaṭṭha-
samuṭṭhānānuparivattiṃ    nakusalaṃ    dhammaṃ    paṭicca  ...  .   naajjhattikaṃ
nakusalaṃ  dhammaṃ  paṭicca  ...  nabāhiraṃ  nakusalaṃ dhammaṃ paṭicca .... Naupādā
nakusalaṃ dhammaṃ paṭicca .... Naupādinnaṃ nakusalaṃ dhammaṃ paṭicca ....
                Noupādānagocchakadukanakusalattikaṃ
     [262] Noupādānaṃ nakusalaṃ dhammaṃ paṭicca ....
                 Nokilesagocchakadukanakusalattikaṃ
     [263]  Nokilesaṃ   nakusalaṃ   dhammaṃ  paṭicca ... Nanokilesaṃ  nakusalaṃ
dhammaṃ  paṭicca  ...  .  nasaṅkilesikaṃ nakusalaṃ dhammaṃ paṭicca ... Naasaṅkilesikaṃ
nakusalaṃ   dhammaṃ   paṭicca  ...  .  nasaṅkiliṭṭhaṃ  nakusalaṃ  dhammaṃ  paṭicca ...
Naasaṅkiliṭṭhaṃ   nakusalaṃ   dhammaṃ   paṭicca  ...  .  nakilesasampayuttaṃ  nakusalaṃ
dhammaṃ  paṭicca  ...   nakilesavippayuttaṃ   nakusalaṃ   dhammaṃ   paṭicca ... .
Nakilesañcevanaasaṅkilesikañca      nakusalaṃ     dhammaṃ     paṭicca     ...
Naasaṅkilesikañcevananocakilesaṃ     nakusalaṃ    dhammaṃ    paṭicca   ...  .
Nakilesañcevanaasaṅkiliṭṭhañca      nakusalaṃ      dhammaṃ      paṭicca    ...
Naasaṅkiliṭṭhañcevananocakilesaṃ     nakusalaṃ    dhammaṃ    paṭicca   ...   .
Nakilesañcevanakilesavippayuttañca     nakusalaṃ     dhammaṃ     paṭicca    ...
Nakilesavippayuttañcevananocakilesaṃ    nakusalaṃ    dhammaṃ   paṭicca   ...  .
Nakilesavippayuttaṃ     nasaṅkilesikaṃ     nakusalaṃ     dhammaṃ    paṭicca   ...
Nakilesavippayuttaṃ  naasaṅkilesikaṃ  nakusalaṃ  dhammaṃ paṭicca ....
                     Piṭṭhidukanakusalattikaṃ
     [264]  Nadassanenapahātabbaṃ  nakusalaṃ  dhammaṃ paṭicca ... Nanadassanena-
pahātabbaṃ   nakusalaṃ   dhammaṃ  paṭicca  ...  .  nabhāvanāyapahātabbaṃ  nakusalaṃ
dhammaṃ  paṭicca   ...   nanabhāvanāyapahātabbaṃ  nakusalaṃ  dhammaṃ  paṭicca ....
Nadassanenapahātabbahetukaṃ   nakusalaṃ   dhammaṃ   paṭicca   ...   nanadassanena-
pahātabbahetukaṃ   nakusalaṃ   dhammaṃ   paṭicca  ...  .  nabhāvanāyapahātabba-
hetukaṃ   nakusalaṃ   dhammaṃ  paṭicca  ...  nanabhāvanāyapahātabbahetukaṃ  nakusalaṃ
dhammaṃ  paṭicca  ...  .   nasavitakkaṃ   nakusalaṃ  dhammaṃ  paṭicca ... Naavitakkaṃ
nakusalaṃ  dhammaṃ  paṭicca  ... . Nasavicāraṃ nakusalaṃ dhammaṃ paṭicca ... Naavicāraṃ
nakusalaṃ   dhammaṃ   paṭicca  ...  .   nasappītikaṃ   nakusalaṃ  dhammaṃ paṭicca ...
Naappītikaṃ  nakusalaṃ  dhammaṃ  paṭicca  ...  .  napītisahagataṃ  nakusalaṃ dhammaṃ paṭicca
...  nanapītisahagataṃ  nakusalaṃ  dhammaṃ  paṭicca  ... . Nasukhasahagataṃ nakusalaṃ dhammaṃ
paṭicca  ...  nanasukhasahagataṃ  nakusalaṃ  dhammaṃ  paṭicca  .... Naupekkhāsahagataṃ
nakusalaṃ    dhammaṃ    paṭicca    ...    nanaupekkhāsahagataṃ   nakusalaṃ   dhammaṃ
Paṭicca  ...  .  nakāmāvacaraṃ  nakusalaṃ  dhammaṃ  paṭicca  ...  nanakāmāvacaraṃ
nakusalaṃ  dhammaṃ  paṭicca  ...  .   narūpāvacaraṃ   nakusalaṃ  dhammaṃ  paṭicca ...
Nanarūpāvacaraṃ   nakusalaṃ  dhammaṃ  paṭicca  ...  .  naarūpāvacaraṃ  nakusalaṃ  dhammaṃ
paṭicca  ...  nanaarūpāvacaraṃ  nakusalaṃ  dhammaṃ  paṭicca  ...  .  napariyāpannaṃ
nakusalaṃ  dhammaṃ  paṭicca  ...  naapariyāpannaṃ  nakusalaṃ  dhammaṃ  paṭicca  ....
Naniyyānikaṃ   nakusalaṃ   dhammaṃ   paṭicca  ...  naaniyyānikaṃ   nakusalaṃ   dhammaṃ
paṭicca  ...  .   naniyataṃ   nakusalaṃ   dhammaṃ   paṭicca  ... Naaniyataṃ nakusalaṃ
dhammaṃ  paṭicca  ...  .  nasauttaraṃ  nakusalaṃ  dhammaṃ  paṭicca  ...  naanuttaraṃ
nakusalaṃ dhammaṃ paṭicca ....
     [265]   Nasaraṇaṃ    nakusalaṃ    dhammaṃ   paṭicca   nasaraṇo   nakusalo
dhammo   uppajjati   hetupaccayā:   .   naaraṇaṃ   nakusalaṃ   dhammaṃ  paṭicca
naaraṇo     nakusalo     dhammo    uppajjati    hetupaccayā:    naaraṇaṃ
nakusalaṃ    dhammaṃ    paṭicca    nasaraṇo    nakusalo    dhammo    uppajjati
hetupaccayā:   naaraṇaṃ   nakusalaṃ   dhammaṃ   paṭicca   nasaraṇo   nakusalo  ca
naaraṇo   nakusalo   ca   dhammā   uppajjanti   hetupaccayā:  .  nasaraṇaṃ
nakusalañca    naaraṇaṃ    nakusalañca    dhammaṃ    paṭicca   nasaraṇo   nakusalo
dhammo uppajjati hetupaccayā:.
     [266] Hetuyā pañca avigate pañca.
     [267]   Nasaraṇaṃ    naakusalaṃ  dhammaṃ   paṭicca   nasaraṇo   naakusalo
dhammo uppajjati hetupaccayā:.
     [268] Hetuyā ekaṃ sabbattha ekaṃ.
     [269]   Nasaraṇaṃ   naabyākataṃ  dhammaṃ  paṭicca  nasaraṇo  naabyākato
dhammo   uppajjati   hetupaccayā:   naaraṇaṃ    naabyākataṃ   dhammaṃ  paṭicca
naaraṇo naabyākato dhammo uppajjati hetupaccayā:.
     [270] Hetuyā dve ārammaṇe dve avigate dve.
           Sahajātavārepi pañhāvārepi sabbattha vitthāro.
                   Nasaraṇaduka navedanāttikaṃ
     [271]  Nasaraṇaṃ  nasukhāya  vedanāya  sampayuttaṃ  dhammaṃ  paṭicca  ...
Nasaraṇaṃ    nadukkhāya   vedanāya   sampayuttaṃ   dhammaṃ  paṭicca  ...  nasaraṇaṃ
naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca ....
                    Nasaraṇaduka navipākattikaṃ
     [272]  Nasaraṇaṃ  navipākaṃ  dhammaṃ  paṭicca ... Nasaraṇaṃ navipākadhammadhammaṃ
paṭicca ... Nasaraṇaṃ nanevavipākanavipākadhammadhammaṃ paṭicca ....
                Nasaraṇaduka naupādinnupādāniyattikaṃ
     [273]    Nasaraṇaṃ    naupādinnupādāniyaṃ    dhammaṃ   paṭicca   ...
Nasaraṇaṃ     naanupādinnupādāniyaṃ     dhammaṃ     paṭicca    ...    nasaraṇaṃ
naanupādinnaanupādāniyaṃ dhammaṃ paṭicca ....
                         .pe.
                   Nasaraṇaduka nasanidassanattikaṃ
     [274]    Nasaraṇaṃ    nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca   nasaraṇo
Nasanidassanasappaṭigho    dhammo     uppajjati     hetupaccayā:     nasaraṇaṃ
nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca    naaraṇo    nasanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   nasaraṇaṃ   nasanidassanasappaṭighaṃ   dhammaṃ
paṭicca    nasaraṇo    nasanidassanasappaṭigho    ca    naaraṇo   nasanidassana-
sappaṭigho    ca    dhammā    uppajjanti    hetupaccayā:   .   naaraṇaṃ
nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca    naaraṇo    nasanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   naaraṇaṃ   nasanidassanasappaṭighaṃ   dhammaṃ
paṭicca   nasaraṇo   nasanidassanasappaṭigho   dhammo   uppajjati  hetupaccayā:
naaraṇaṃ    nasanidassanasappaṭighaṃ    dhammaṃ    paṭicca    nasaraṇo   nasanidassana-
sappaṭigho   ca   naaraṇo   nasanidassanasappaṭigho   ca   dhammā  uppajjanti
hetupaccayā:   .   nasaraṇaṃ   nasanidassanasappaṭighañca   naaraṇaṃ   nasanidassana-
sappaṭighañca    dhammaṃ    paṭicca    nasaraṇo   nasanidassanasappaṭigho   dhammo
uppajjati hetupaccayā: tīṇi.
     [275] Hetuyā nava.
     [276]    Nasaraṇaṃ    naanidassanasappaṭighaṃ   dhammaṃ   paṭicca   nasaraṇo
naanidassanasappaṭigho    dhammo    uppajjati    hetupaccayā:   .   naaraṇaṃ
naanidassanasappaṭighaṃ     dhammaṃ     paṭicca    naaraṇo    naanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   naaraṇaṃ   naanidassanasappaṭighaṃ   dhammaṃ
paṭicca      nasaraṇo      naanidassanasappaṭigho      dhammo     uppajjati
hetupaccayā:    naaraṇaṃ    naanidassanasappaṭighaṃ    dhammaṃ   paṭicca   nasaraṇo
Naanidassanasappaṭigho    ca    naaraṇo    naanidassanasappaṭigho    ca  dhammā
uppajjanti    hetupaccayā:   .   nasaraṇaṃ   nasanidassanasappaṭighañca   naaraṇaṃ
naanidassanasappaṭighañca    dhammaṃ    paṭicca    nasaraṇo    naanidassanasappaṭigho
dhammo uppajjati hetupaccayā:.
     [277] Hetuyā pañca ārammaṇe dve avigate pañca.
        Sahajātavārepi pañhāvārepi sabbattha vitthāretabbaṃ.
     [278]    Nasaraṇaṃ    naanidassanaappaṭighaṃ   dhammaṃ   paṭicca   nasaraṇo
naanidassanaappaṭigho dhammo uppajjati hetupaccayā:.
     [279] Hetuyā ekaṃ sabbattha vitthāro.
                 Paccanīya dukattikapaṭṭhānaṃ niṭṭhitaṃ.
                             ----------
                    Paccanīyatikadukapaṭṭhānaṃ
                     nakusalattikanahetudukaṃ
     [280]  Nakusalaṃ  nahetuṃ   dhammaṃ   paṭicca   nakusalo   nahetu dhammo
uppajjati    hetupaccayā:     nakusalaṃ   nahetuṃ   dhammaṃ  paṭicca  naakusalo
nahetu    dhammo    uppajjati    hetupaccayā:    nakusalaṃ  nahetuṃ   dhammaṃ
paṭicca   naabyākato   nahetu   dhammo   uppajjati  hetupaccayā:  nakusalaṃ
nahetuṃ  dhammaṃ   paṭicca   nakusalo   nahetu   ca   naabyākato  nahetu  ca
dhammā    uppajjanti    hetupaccayā:    nakusalaṃ  nahetuṃ   dhammaṃ   paṭicca
Nakusalo    nahetu    ca   naakusalo   nahetu   ca   dhammā   uppajjanti
hetupaccayā: pañca.
     [281]   Naakusalaṃ  nahetuṃ  dhammaṃ  paṭicca  naakusalo  nahetu  dhammo
uppajjati    hetupaccayā:    naakusalaṃ   nahetuṃ    dhammaṃ  paṭicca  nakusalo
nahetu    dhammo    uppajjati   hetupaccayā:    naakusalaṃ  nahetuṃ   dhammaṃ
paṭicca    naabyākato    nahetu    dhammo    uppajjati    hetupaccayā:
naakusalaṃ   nahetuṃ   dhammaṃ   paṭicca   naakusalo   nahetu   ca  naabyākato
nahetu    ca    dhammā    uppajjanti    hetupaccayā:   naakusalaṃ  nahetuṃ
dhammaṃ   paṭicca   nakusalo   nahetu   ca   naakusalo  nahetu   ca   dhammā
uppajjanti hetupaccayā: pañca.
     [282]   Naabyākataṃ   nahetuṃ   dhammaṃ  paṭicca  naabyākato  nahetu
dhammo   uppajjati   hetupaccayā:   naabyākataṃ   nahetuṃ   dhammaṃ   paṭicca
nakusalo    nahetu    dhammo    uppajjati    hetupaccayā:    naabyākataṃ
nahetuṃ    dhammaṃ    paṭicca    naakusalo    nahetu    dhammo    uppajjati
hetupaccayā:   naabyākataṃ   nahetuṃ   dhammaṃ   paṭicca  nakusalo  nahetu  ca
naabyākato     nahetu     ca    dhammā    uppajjanti    hetupaccayā:
naabyākataṃ   nahetuṃ   dhammaṃ   paṭicca   naakusalo  nahetu  ca  naabyākato
nahetu    ca   dhammā   uppajjanti   hetupaccayā:   naabyākataṃ   nahetuṃ
dhammaṃ  paṭicca   nakusalo   nahetu   ca   naakusalo   nahetu   ca   dhammā
uppajjanti hetupaccayā: cha.
     [283]   Nakusalaṃ   nahetuñca   naabyākataṃ  nahetuñca  dhammaṃ  paṭicca
nakusalo   nahetu   dhammo   uppajjati   hetupaccayā:   nakusalaṃ  nahetuñca
naabyākataṃ    nahetuñca    dhammaṃ    paṭicca   naakusalo   nahetu   dhammo
uppajjati    hetupaccayā:    nakusalaṃ   nahetuñca   naabyākataṃ   nahetuñca
dhammaṃ   paṭicca   naabyākato   nahetu   dhammo   uppajjati  hetupaccayā:
pañca.
     [284]   Naakusalaṃ   nahetuñca  naabyākataṃ  nahetuñca  dhammaṃ  paṭicca
nakusalo   nahetu   dhammo   uppajjati   hetupaccayā:  naakusalaṃ  nahetuñca
naabyākataṃ   nahetuñca  dhammaṃ  paṭicca  naakusalo  nahetu  dhammo  uppajjati
hetupaccayā:   naakusalaṃ   nahetuñca   naabyākataṃ   nahetuñcadhammaṃ   paṭicca
naabyākato nahetu dhammo uppajjati hetupaccayā: pañca.
     [285]   Nakusalaṃ    nahetuñca   naakusalaṃ   nahetuñca  dhammaṃ  paṭicca
nakusalo   nahetu   dhammo   uppajjati   hetupaccayā:   nakusalaṃ  nahetuñca
naakusalaṃ   nahetuñca   dhammaṃ   paṭicca  naakusalo  nahetu  dhammo  uppajjati
hetupaccayā:   nakusalaṃ   nahetuñca   naakusalaṃ   nahetuñca   dhammaṃ   paṭicca
nakusalo    nahetu    ca   naakusalo   nahetu   ca   dhammā   uppajjanti
hetupaccayā: tīṇi.
     [286]   Hetuyā    ekūnattiṃsa    ārammaṇe   catuvīsa   avigate
ekūnattiṃsa sabbattha vitthāro.
     [287]   Nakusalaṃ  nanahetuṃ  dhammaṃ  paṭicca  nakusalo  nanahetu  dhammo
uppajjati   hetupaccayā:   nakusalaṃ   nanahetuṃ   dhammaṃ   paṭicca   naakusalo
nanahetu    dhammo    uppajjati    hetupaccayā:   nakusalaṃ  nanahetuṃ  dhammaṃ
paṭicca    naabyākato    nanahetu    dhammo    uppajjati   hetupaccayā:
nakusalaṃ   nanahetuṃ   dhammaṃ   paṭicca   nakusalo   nanahetu   ca  naabyākato
nanahetu    ca    dhammā    uppajjanti    hetupaccayā:  nakusalaṃ  nanahetuṃ
dhammaṃ   paṭicca   nakusalo   nanahetu  ca  naakusalo  na  nahetu  ca  dhammā
uppajjanti   hetupaccayā:    pañca   .  naakusalaṃ  nanahetuṃ  dhammaṃ  paṭicca
naakusalo    nanahetu    dhammo    uppajjati   hetupaccayā:   pañca  .
Naabyākataṃ    nanahetuṃ   dhammaṃ   paṭicca   naabyākato   nanahetu   dhammo
uppajjati   hetupaccayā:   pañca   .   nakusalaṃ   nanahetuñca   naabyākataṃ
nanahetuñca    dhammaṃ    paṭicca    nakusalo    nanahetu   dhammo  uppajjati
hetupaccayā:   tīṇi   .   naakusalaṃ   nanahetuñca   naabyākataṃ  nanahetuñca
dhammaṃ   paṭicca   naakusalo   nanahetu   dhammo   uppajjati   hetupaccayā:
tīṇi   .    nakusalaṃ    nanahetuñca    naakusalaṃ   nanahetuñca  dhammaṃ  paṭicca
nakusalo nanahetu dhammo uppajjati hetupaccayā: tīṇi.
     [288]  Hetuyā   catuvīsa   ārammaṇe   catuvīsa   avigate  catuvīsa
sabbattha vitthāro.
                   Nakusalattika nasahetukadukaṃ
     [289]   Nakusalaṃ   nasahetukaṃ   dhammaṃ   paṭicca  nakusalo  nasahetuko
Dhammo   uppajjati   hetupaccayā:    nakusalaṃ   nasahetukaṃ   dhammaṃ   paṭicca
naakusalo    nasahetuko    dhammo    uppajjati    hetupaccayā:   nakusalaṃ
nasahetukaṃ    dhammaṃ    paṭicca    nakusalo    nasahetuko    ca   naakusalo
nasahetuko   ca   dhammā   uppajjanti   hetupaccayā:   tīṇi  .  naakusalaṃ
nasahetukaṃ    dhammaṃ   paṭicca   naakusalo   nasahetuko   dhammo   uppajjati
hetupaccayā:   naakusalaṃ   nasahetukaṃ   dhammaṃ   paṭicca  nakusalo  nasahetuko
dhammo   uppajjati   hetupaccayā:   naakusalaṃ   nasahetukaṃ   dhammaṃ   paṭicca
nakusalo   nasahetuko   ca   naakusalo  nasahetuko  ca  dhammā  uppajjanti
hetupaccayā:   tīṇi   .   naabyākataṃ   nasahetukaṃ  dhammaṃ  paṭicca  nakusalo
nasahetuko    dhammo    uppajjati    hetupaccayā:    tīṇi   .   nakusalaṃ
nasahetukañca    naabyākataṃ    nasahetukañca    dhammaṃ    paṭicca    nakusalo
nasahetuko    dhammo    uppajjati    hetupaccayā:   tīṇi    .   nakusalaṃ
nasahetukañca     naakusalaṃ     nasahetukañca     dhammaṃ    paṭicca   nakusalo
nasahetuko dhammo uppajjati hetupaccayā: tīṇi.
     [290]  Hetuyā   paṇṇarasa   ārammaṇe   nava   avigate  paṇṇarasa
sabbattha vitthāro.
     [291]   Nakusalaṃ   naahetukaṃ   dhammaṃ   paṭicca  nakusalo  naahetuko
dhammo    uppajjati    hetupaccayā:    pañca   .   naakusalaṃ   naahetukaṃ
dhammaṃ   paṭicca   naakusalo   naahetuko   dhammo  uppajjati  hetupaccayā:
pañca    .    naabyākataṃ    naahetukaṃ    dhammaṃ    paṭicca   naabyākato
Naahetuko    dhammo    uppajjati   hetupaccayā:    pañca   .   nakusalaṃ
naahetukañca    naabyākataṃ    naahetukañca    dhammaṃ    paṭicca    nakusalo
naahetuko    dhammo    uppajjati    hetupaccayā:    tīṇi  .   naakusalaṃ
naahetukañca    naabyākataṃ    naahetukañca    dhammaṃ    paṭicca   naakusalo
naahetuko    dhammo    uppajjati    hetupaccayā:    tīṇi   .   nakusalaṃ
naahetukañca     naakusalaṃ    naahetukañca    dhammaṃ    paṭicca    naakusalo
naahetuko dhammo uppajjati hetupaccayā: tīṇi.
     [292] Hetuyā catuvīsa avigate catuvīsa sabbattha vitthāro.
                 Nakusalattikanahetusampayuttadukaṃ
     [293]   Nakusalaṃ    nahetusampayuttaṃ   dhammaṃ   paṭicca  ...  nakusalaṃ
nahetuvippayuttaṃ dhammaṃ paṭicca ....
                  Nakusalattikanahetusahetukadukaṃ
     [294]   Nakusalaṃ   nahetuñcevanaahetukañca   dhammaṃ   paṭicca   ...
Nakusalaṃ naahetukañcevananahetuñca dhammaṃ paṭicca ....
                Nakusalattikanahetuhetusampayuttadukaṃ
     [295]    Nakusalaṃ    nahetuñcevanahetuvippayuttañca   dhammaṃ   paṭicca
... Nakusalaṃ nahetuvippayuttañcevananahetuñca dhammaṃ paṭicca ....
                  Nakusalattikanahetunasahetukadukaṃ
     [296]  Nakusalaṃ  nahetuṃ   nasahetukaṃ   dhammaṃ   paṭicca  ...  nakusalaṃ
nahetuṃ naahetukaṃ dhammaṃ paṭicca ....
                    Nakusalattikacūḷantaradukaṃ
     [297]  Nakusalaṃ  naappaccayaṃ  dhammaṃ  paṭicca  .... Nakusalaṃ naasaṅkhataṃ
dhammaṃ   paṭicca  ...  .   nakusalaṃ   nasanidassanaṃ  dhammaṃ paṭicca ...  nakusalaṃ
naanidassanaṃ  dhammaṃ  paṭicca  ...  .   nakusalaṃ  nasappaṭighaṃ  dhammaṃ paṭicca ...
Nakusalaṃ  naappaṭighaṃ  dhammaṃ  paṭicca  ...  .  nakusalaṃ  narūpiṃ dhammaṃ paṭicca ...
Nakusalaṃ  naarūpiṃ  dhammaṃ  paṭicca  ...  .  nakusalaṃ  nalokiyaṃ dhammaṃ paṭicca ...
Nakusalaṃ   nalokuttaraṃ   dhammaṃ  paṭicca  ...  .   nakusalaṃ   nakenaciviññeyyaṃ
dhammaṃ paṭicca ... Nakusalaṃ nakenacinaviññeyyaṃ dhammaṃ paṭicca ....
                 Nakusalattikanoāsavagocchakadukaṃ
     [298]  Nakusalaṃ   noāsavaṃ   dhammaṃ  paṭicca ... Nakusalaṃ  nanoāsavaṃ
dhammaṃ  paṭicca  ...  .  nakusalaṃ  nasāsavaṃ dhammaṃ paṭicca ... Nakusalaṃ naanāsavaṃ
dhammaṃ  paṭicca  ...  .  nakusalaṃ  naāsavasampayuttaṃ  dhammaṃ paṭicca ... Nakusalaṃ
naāsavavippayuttaṃ  dhammaṃ  paṭicca  ...  .  nakusalaṃ  naāsavañcevanaanāsavañca
dhammaṃ  paṭicca  ...  nakusalaṃ  naanāsavañcevananocaāsavaṃ dhammaṃ paṭicca ....
Nakusalaṃ   naāsavañcevanaāsavavippayuttañca   dhammaṃ   paṭicca   ...   nakusalaṃ
naāsavavippayuttañcevananocaāsavaṃ    dhammaṃ    paṭicca   ...   .   nakusalaṃ
āsavavippayuttaṃ   nasāsavaṃ   dhammaṃ   paṭicca   ...  nakusalaṃ  āsavavippayuttaṃ
naanāsavaṃ dhammaṃ paṭicca ....
                    Nakusalattikachagocchakadukaṃ
     [299]    Nakusalaṃ   nosaññojanaṃ   dhammaṃ   paṭicca   ...   nakusalaṃ
Noganthaṃ   dhammaṃ   paṭicca   ...   nakusalaṃ   nooghaṃ  dhammaṃ  paṭicca  ...
Nakusalaṃ    noyogaṃ    dhammaṃ   paṭicca   ...   nakusalaṃ   nonīvaraṇaṃ   dhammaṃ
paṭicca ... Nakusalaṃ noparāmāsaṃ dhammaṃ paṭicca ....
                    Nakusalattikamahantaradukaṃ
     [300]  Nakusalaṃ  nasārammaṇaṃ  dhammaṃ  paṭicca  ... Nakusalaṃ naanārammaṇaṃ
dhammaṃ  paṭicca  ...  .    saṅkhittaṃ  .   nanocittapadaṃ nalabbhati  .  nakusalaṃ
nacittaṃ  dhammaṃ  paṭicca  ...  .  nakusalaṃ  nacetasikaṃ  dhammaṃ  paṭicca  ....
Nakusalaṃ   nacittasampayuttaṃ   dhammaṃ   paṭicca   ...  .  nakusalaṃ  nacittasaṃsaṭṭhaṃ
dhammaṃ  paṭicca  ...  .  nakusalaṃ  nacittasamuṭṭhānaṃ dhammaṃ paṭicca .... Nakusalaṃ
nacittasahabhuṃ    dhammaṃ    paṭicca  ...  .   nakusalaṃ  nacittānuparivattiṃ  dhammaṃ
paṭicca  ...  .   nakusalaṃ   nacittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ  paṭicca ... .
Nakusalaṃ   nacittasaṃsaṭṭhasamuṭṭhānasahabhuṃ    dhammaṃ    paṭicca   ...  .   nakusalaṃ
nacittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ    dhammaṃ    paṭicca   ...    .    nakusalaṃ
naajjhattikaṃ   dhammaṃ   paṭicca  ...  nakusalaṃ  nabāhiraṃ  dhammaṃ  paṭicca ....
Nakusalaṃ   naupādā   dhammaṃ  paṭicca  ...  .   nakusalaṃ   naupādinnaṃ  dhammaṃ
paṭicca ... Nakusalaṃ naanupādinnaṃ dhammaṃ paṭicca ....



             The Pali Tipitaka in Roman Character Volume 45 page 1-78. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=1&items=3180              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=1&items=3180&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1&items=3180              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1&items=3180              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=1              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :