ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                 Sanidassanattikadassanenapahātabbaduke
                 nasanidassanattikanadassanenapahātabbadukaṃ
     [641]    Anidassanaappaṭighaṃ    dassanenapahātabbaṃ    dhammaṃ   paṭicca
naanidassanaappaṭigho      nadassanenapahātabbo      dhammo      uppajjati
hetupaccayā:.
     [642] Hetuyā cha.
     [643]   Anidassanaappaṭighaṃ    nadassanenapahātabbaṃ   dhammaṃ   paccayā
Nasanidassanasappaṭigho      nanadassanenapahātabbo      dhammo     uppajjati
hetupaccayā:    anidassanaappaṭighaṃ    nadassanenapahātabbaṃ   dhammaṃ   paccayā
naanidassanasappaṭigho      nanadassanenapahātabbo      dhammo     uppajjati
hetupaccayā:    anidassanaappaṭighaṃ    nadassanenapahātabbaṃ   dhammaṃ   paccayā
nasanidassanasappaṭigho      nanadassanenapahātabbo      ca      naanidassana-
sappaṭigho nanadassanenapahātabbo ca dhammā uppajjanti hetupaccayā:.
     [644] Hetuyā tīṇi.
               Sanidassanattikabhāvanāyapahātabbaduke
               nasanidassanattikanabhāvanāyapahātabbadukaṃ
     [645]    Anidassanaappaṭighaṃ    bhāvanāyapahātabbaṃ    dhammaṃ   paṭicca
naanidassanaappaṭigho      nabhāvanāyapahātabbo      dhammo      uppajjati
hetupaccayā:.
     [646] Hetuyā cha.
     [647]    Anidassanaappaṭighaṃ   nabhāvanāyapahātabbaṃ   dhammaṃ   paccayā
nasanidassanasappaṭigho      nanabhāvanāyapahātabbo      dhammo     uppajjati
hetupaccayā:.
     [648] Hetuyā tīṇi.
             Sanidassanattikadassanenapahātabbahetukaduke
             nasanidassanattikanadassanenapahātabbahetukadukaṃ
     [649]   Anidassanaappaṭighaṃ   dassanenapahātabbahetukaṃ   dhammaṃ  paṭicca
Naanidassanaappaṭigho     nadassanenapahātabbahetuko     dhammo    uppajjati
hetupaccayā:.
     [650] Hetuyā cha.
     [651]     Anidassanaappaṭighaṃ     nadassanenapahātabbahetukaṃ    dhammaṃ
paccayā         nasanidassanasappaṭigho         nanadassanenapahātabbahetuko
dhammo uppajjati hetupaccayā:.
     [652] Hetuyā tīṇi.
             Sanidassanattikabhāvanāyapahātabbahetukaduke
             nasanidassanattikanabhāvanāyapahātabbahetukadukaṃ
     [653]   Anidassanaappaṭighaṃ   bhāvanāyapahātabbahetukaṃ   dhammaṃ  paṭicca
naanidassanaappaṭigho     nabhāvanāyapahātabbahetuko     dhammo    uppajjati
hetupaccayā:.
     [654] Hetuyā cha.
     [655]    Anidassanaappaṭighaṃ     nabhāvanāyapahātabbahetukaṃ     dhammaṃ
paṭicca     nasanidassanasappaṭigho     nanabhāvanāyapahātabbahetuko     dhammo
uppajjati hetupaccayā:.
     [656] Hetuyā tīṇi.



             The Pali Tipitaka in Roman Character Volume 45 page 284-286. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=1161&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=1161&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1161&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1161&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=1161              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :