ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
            Sappaccayadukahetuduke nasappaccayadukanahetudukaṃ
     [1048]  Sappaccayaṃ  hetuṃ  dhammaṃ  paṭicca  naappaccayo nahetu dhammo
uppajjati hetupaccayā:.
     [1049] Hetuyā ekaṃ.
     [1050]   Sappaccayaṃ   nahetuṃ  dhammaṃ  paṭicca  naappaccayo  nanahetu
dhammo uppajjati hetupaccayā:.
     [1051] Hetuyā ekaṃ.
                   Saṅkhataṃ sappaccayasadisaṃ.
            Sanidassanadukahetuduke nasanidassanadukanahetudukaṃ
     [1052]  Anidassanaṃ  hetuṃ  dhammaṃ  paṭicca  naanidassano nahetu dhammo
uppajjati hetupaccayā:.
     [1053] Hetuyā tīṇi.
     [1054]   Anidassanaṃ   nahetuṃ  dhammaṃ  paṭicca  nasanidassano  nanahetu
dhammo uppajjati hetupaccayā:.
     [1055] Hetuyā ekaṃ.
             Sappaṭighadukahetuduke nasappaṭighadukanahetudukaṃ
     [1056]   Appaṭighaṃ   hetuṃ   dhammaṃ   paṭicca   naappaṭigho   nahetu
dhammo uppajjati hetupaccayā:.
     [1057] Hetuyā tīṇi.
     [1058]   Appaṭighaṃ   nahetuṃ   dhammaṃ   paṭicca  nasappaṭigho  nanahetu
dhammo uppajjati hetupaccayā:.
     [1059] Hetuyā ekaṃ.
                Rūpīdukahetuduke narūpīdukanahetudukaṃ
     [1060]  Arūpiṃ  hetuṃ  dhammaṃ  paṭicca  naarūpī nahetu dhammo uppajjati
hetupaccayā:.
     [1061] Hetuyā tīṇi.
     [1062]  Rūpiṃ  nahetuṃ  dhammaṃ  paṭicca  narūpī nanahetu dhammo uppajjati
hetupaccayā:  arūpiṃ  nahetuṃ  dhammaṃ  paṭicca  naarūpī nanahetu dhammo uppajjati
hetupaccayā:.
     [1063] Hetuyā tīṇi.
              Lokiyadukahetuduke nalokiyadukanahetudukaṃ
     [1064]  Lokiyaṃ  hetuṃ  dhammaṃ  paṭicca  nalokuttaro  nahetu  dhammo
uppajjati   hetupaccayā:   ekaṃ   .   lokuttaraṃ  hetuṃ   dhammaṃ   paṭicca
nalokuttaro nahetu dhammo uppajjati hetupaccayā: tīṇi.
     [1065] Hetuyā cattāri.
     [1066]   Lokiyaṃ   nahetuṃ   dhammaṃ   paṭicca  nalokuttaro  nanahetu
dhammo   uppajjati   hetupaccayā:   ekaṃ   .   lokuttaraṃ  nahetuṃ  dhammaṃ
paṭicca nalokiyo nanahetu dhammo uppajjati hetupaccayā: ekaṃ.
     [1067] Hetuyā dve.
                  Kenaciviññeyyadukahetuduke
                  nakenaciviññeyyadukanahetudukaṃ
     [1068]   Kenaciviññeyyaṃ   hetuṃ  dhammaṃ  paṭicca  nakenaciviññeyyo
nahetu   dhammo   uppajjati    hetupaccayā:  tīṇi   .   kenacinaviññeyyaṃ
hetuṃ   dhammaṃ   paṭicca    nakenacinaviññeyyo   nahetu   dhammo  uppajjati
hetupaccayā:   tīṇi   .    kenaciviññeyyaṃ    hetuñca   kenacinaviññeyyaṃ
hetuñca   dhammaṃ   paṭicca   nakenaciviññeyyo   nahetu   dhammo  uppajjati
hetupaccayā: tīṇi.
     [1069] Hetuyā nava.
     [1070]   Kenaciviññeyyaṃ  nahetuṃ  dhammaṃ  paṭicca  nakenaciviññeyyo
nanahetu dhammo uppajjati hetupaccayā:.
     [1071] Hetuyā nava.
              Āsavadukahetuduke noāsavadukanahetudukaṃ
     [1072]   Āsavaṃ  hetuṃ  dhammaṃ  paṭicca  noāsavo  nahetu  dhammo
uppajjati    hetupaccayā:    tīṇi   .   noāsavaṃ  hetuṃ   dhammaṃ  paṭicca
nanoāsavo    nahetu    dhammo   uppajjati   hetupaccayā:   ekaṃ  .
Āsavaṃ   hetuñca   noāsavaṃ   hetuñca  dhammaṃ  paṭicca  noāsavo  nahetu
dhammo uppajjati hetupaccayā: ekaṃ.
     [1073] Sabbattha pañca.
     [1074]   Noāsavaṃ   nahetuṃ  dhammaṃ  paṭicca  nanoāsavo  nanahetu
dhammo uppajjati hetupaccayā:.
     [1075] Hetuyā pañca.
              Sāsavadukahetuduke nasāsavadukanahetudukaṃ
     [1076]   Sāsavaṃ  hetuṃ  dhammaṃ  paṭicca  naanāsavo  nahetu  dhammo
uppajjati   hetupaccayā:   ekaṃ   .   anāsavaṃ   hetuṃ   dhammaṃ   paṭicca
naanāsavo nahetu dhammo uppajjati hetupaccayā: tīṇi.
     [1077] Hetuyā cattāri. Lokiyadukasadisaṃ.
                  Āsavasampayuttadukahetuduke
                  naāsavasampayuttadukanahetudukaṃ
     [1078]   Āsavasampayuttaṃ   hetuṃ  dhammaṃ  paṭicca  naāsavasampayutto
nahetu    dhammo    uppajjati  hetupaccayā:   tīṇi   .   āsavavippayuttaṃ
hetuṃ   dhammaṃ    paṭicca    naāsavavippayutto   nahetu   dhammo  uppajjati
hetupaccayā:    tīṇi   .    āsavasampayuttaṃ    hetuñca   āsavavippayuttaṃ
hetuñca   dhammaṃ   paṭicca   naāsavasampayutto   nahetu   dhammo  uppajjati
hetupaccayā: tīṇi.
     [1079] Hetuyā nava.
     [1080]   Āsavasampayuttaṃ  nahetuṃ  dhammaṃ  paṭicca  naāsavasampayutto
nanahetu    dhammo   uppajjati   hetupaccayā:  tīṇi   .   āsavavippayuttaṃ
nahetuṃ   dhammaṃ   paṭicca   naāsavasampayutto   nanahetu   dhammo  uppajjati
hetupaccayā: ekaṃ.
     [1081] Hetuyā cattāri.



             The Pali Tipitaka in Roman Character Volume 45 page 336-340. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=1568&items=34              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=1568&items=34&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1568&items=34              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1568&items=34              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=1568              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :