ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                   Naparittattikeparittattikaṃ
     [40]  Naparittaṃ dhammaṃ paṭicca paritto dhammo uppajjati hetupaccayā:.
Dvāvīsa.
              Naparittārammaṇattikeparittārammaṇattikaṃ
     [41]   Naparittārammaṇaṃ   dhammaṃ   paṭicca   parittārammaṇo   dhammo
uppajjati hetupaccayā:. Terasa.
                     Nahīnattikehīnattikaṃ
     [42]  Nahīnaṃ  dhammaṃ  paṭicca majjhimo dhammo uppajjati hetupaccayā:.
Aṭṭhārasa.
                  Namicchattattikemicchattattikaṃ
     [43]    Namicchattaniyataṃ    dhammaṃ   paṭicca   sammattaniyato   dhammo
uppajjati hetupaccayā:. Aṭṭhārasa.
               Namaggārammaṇattikemaggārammaṇattikaṃ
     [44]    Namaggārammaṇaṃ    dhammaṃ    paṭicca   maggahetuko   dhammo
uppajjati hetupaccayā:. Dasa.
                  Nauppannattikeuppannattikaṃ
     [45]   Naanuppanno   dhammo   uppannassa  dhammassa  hetupaccayena
paccayo:  .   nauppādī   dhammo   uppannassa   dhammassa   hetupaccayena
paccayo:   .   naanuppanno   ca   nauppādī   ca   dhammā   uppannassa
dhammassa hetupaccayena paccayo:.
     [46] Hetuyā tīṇi.
                    Naatītattikeatītattikaṃ
     [47]  Naatīto   dhammo   paccuppannassa   dhammassa   hetupaccayena
paccayo:   .   naanāgato  dhammo  paccuppannassa  dhammassa  hetupaccayena
paccayo:  .  naatīto  ca  naanāgato  ca  dhammā  paccuppannassa  dhammassa
hetupaccayena paccayo:.
     [48] Hetuyā tīṇi.
               Naatītārammaṇattikeatītārammaṇattikaṃ
     [49]  Naatītārammaṇaṃ  dhammaṃ  paṭicca  atītārammaṇo  dhammo uppajjati
hetupaccayā:   naatītārammaṇaṃ   dhammaṃ   paṭicca   anāgatārammaṇo   dhammo
uppajjati   hetupaccayā:  naatītārammaṇaṃ  dhammaṃ  paṭicca  paccuppannārammaṇo
dhammo  uppajjati  hetupaccayā:  tīṇi  .  naanāgatārammaṇaṃ   dhammaṃ  paṭicca
atītārammaṇo   dhammo   uppajjati   hetupaccayā:  naanāgatārammaṇaṃ  dhammaṃ
paṭicca   paccuppannārammaṇo   dhammo   uppajjati  hetupaccayā:  dve .
Napaccuppannārammaṇaṃ     dhammaṃ     paṭicca     paccuppannārammaṇo   dhammo
uppajjati      hetupaccayā:     napaccuppannārammaṇaṃ     dhammaṃ    paṭicca
atītārammaṇo    dhammo    uppajjati   hetupaccayā:   napaccuppannārammaṇaṃ
dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati hetupaccayā: tīṇi.
     [50] Hetuyā pannarasa.
                  Naajjhattattikeajjhattattikaṃ
     [51]   Naajjhattaṃ   dhammaṃ   paṭicca   bahiddhā   dhammo   uppajjati
hetupaccayā:   ekaṃ   .   nabahiddhā   dhammaṃ   paṭicca  ajjhatto  dhammo
uppajjati hetupaccayā: ekaṃ.
     [52] Hetuyā dve.
             Naajjhattārammaṇattikeajjhattārammaṇattikaṃ
     [53]   Naajjhattārammaṇaṃ   dhammaṃ   paṭicca  ajjhattārammaṇo  dhammo
uppajjati    hetupaccayā:   dve   .   nabahiddhārammaṇaṃ   dhammaṃ   paṭicca
bahiddhārammaṇo dhammo uppajjati hetupaccayā: dve.
     [54] Hetuyā cha.
                 Nasanidassanattikesanidassanattikaṃ
     [55]    Nasanidassanasappaṭighaṃ    dhammaṃ    paṭicca   sanidassanasappaṭigho
dhammo    uppajjati    hetupaccayā:   nasanidassanasappaṭighaṃ   dhammaṃ   paṭicca
anidassanasappaṭigho    dhammo    uppajjati    hetupaccayā:    nasanidassana-
sappaṭighaṃ    dhammaṃ    paṭicca    anidassanaappaṭigho    dhammo    uppajjati
hetupaccayā:     nasanidassanasappaṭighaṃ     dhammaṃ     paṭicca     sanidassana-
sappaṭigho    ca    anidassanaappaṭigho   ca   dhammā   uppajjanti  hetu-
paccayā:     nasanidassanasappaṭighaṃ    dhammaṃ    paṭicca    anidassanasappaṭigho
ca   anidassanaappaṭigho  ca  dhammā  uppajjanti  hetupaccayā:  nasanidassana-
sappaṭighaṃ    dhammaṃ    paṭicca   sanidassanasappaṭigho   ca   anidassanasappaṭigho
ca   dhammā   uppajjanti   hetupaccayā:  nasanidassanasappaṭighaṃ  dhammaṃ  paṭicca
sanidassanasappaṭigho     ca    anidassanasappaṭigho    ca    anidassanaappaṭigho
ca    dhammā    uppajjanti    hetupaccayā:  satta  .  naanidassanasappaṭighaṃ
dhammaṃ    paṭicca    anidassanasappaṭigho    dhammo   uppajjati  hetupaccayā:
naanidassanasappaṭighaṃ     dhammaṃ     paṭicca     sanidassanasappaṭigho     dhammo
Uppajjati      hetupaccayā:     naanidassanasappaṭighaṃ     dhammaṃ     paṭicca
anidassanaappaṭigho    dhammo    uppajjati     hetupaccayā:   satta   .
Naanidassanaappaṭighaṃ     dhammaṃ     paṭicca     anidassanaappaṭigho     dhammo
uppajjati hetupaccayā: satta.
     [56] Hetuyā pañcattiṃsa.
                 Pañhāvārampi vitthāretabbaṃ.
                Paccanīyānulomatikapaṭṭhānaṃ niṭṭhitaṃ.
                              ------------



             The Pali Tipitaka in Roman Character Volume 45 page 362-366. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=1732&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=1732&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=1732&items=17              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=1732&items=17              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=1732              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :