ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [693]   Nasanidassanasappaṭighaṃ   nahetuṃ   dhammaṃ   paṭicca   anidassana-
appaṭigho   hetu  dhammo  uppajjati  hetupaccayā:  .  naanidassanasappaṭighaṃ
nahetuṃ    dhammaṃ   paṭicca   anidassanaappaṭigho   hetu   dhammo   uppajjati
hetupaccayā:.
     [694] Hetuyā tīṇi.
     [695]   Nasanidassanasappaṭighaṃ   nanahetuṃ   dhammaṃ   paṭicca  sanidassana-
sappaṭigho   nahetu   dhammo   uppajjati  hetupaccayā:  nasanidassanasappaṭighaṃ
nahetuṃ   dhammaṃ   paṭicca   anidassanasappaṭigho   nahetu   dhammo   uppajjati
hetupaccayā:   .   nahetunanahetuovattā  tīṇi  mūlāni  ekavīsati  pañhā
kātabbā.
          Nasanidassanattikanasahetuduke sanidassanattikasahetukadukaṃ
     [696]   Nasanidassanasappaṭighaṃ   nasahetukaṃ   dhammaṃ  paṭicca  anidassana-
appaṭigho   sahetuko   dhammo  uppajjati  hetupaccayā:  .  naanidassana-
sappaṭighaṃ    nasahetukaṃ    dhammaṃ    paṭicca   anidassanaappaṭigho   sahetuko
dhammo uppajjati hetupaccayā:.
     [697] Hetuyā tīṇi.
     [698]     Nasanidassanasappaṭighaṃ     naahetukaṃ     dhammaṃ     paṭicca
sanidassanasappaṭigho   ahetuko   dhammo  uppajjati  hetupaccayā:  satta .
Naanidassanasappaṭighaṃ     naahetukaṃ     dhammaṃ    paṭicca    anidassanasappaṭigho
ahetuko dhammo uppajjati hetupaccayā: satta.
     [699] Hetuyā ekavīsa.
                Nasanidassanattikanahetusampayuttaduke
                 sanidassanattikahetusampayuttadukaṃ
     [700]    Nasanidassanasappaṭighaṃ    nahetusampayuttaṃ    dhammaṃ    paṭicca
anidassanaappaṭigho hetusampayutto dhammo uppajjati hetupaccayā:.
     [701] Hetuyā tīṇi.
     [702]    Nasanidassanasappaṭighaṃ    nahetuvippayuttaṃ    dhammaṃ    paṭicca
sanidassanasappaṭigho hetuvippayutto dhammo uppajjati hetupaccayā:.
     [703] Hetuyā ekavīsa.
                Nasanidassanattikanahetusahetukaduke
                  sanidassanattikahetusahetukadukaṃ
     [704]     Nasanidassanasappaṭighaṃ     nahetuñcevanaahetukañca    dhammaṃ
paṭicca    anidassanaappaṭigho    hetucevasahetukoca    dhammo    uppajjati
hetupaccayā:.
     [705] Hetuyā tīṇi.
     [706]     Nasanidassanasappaṭighaṃ    naahetukañcevananahetuñca    dhammaṃ
paṭicca    anidassanaappaṭigho    sahetukocevanacahetu    dhammo   uppajjati
hetupaccayā:.
     [707] Hetuyā tīṇi.
               Nasanidassanattikanahetuhetusampayuttaduke
                sanidassanattikahetuhetusampayuttadukaṃ
     [708]       Nasanidassanasappaṭighaṃ      nahetuñcevanahetuvippayuttañca
dhammaṃ    paṭicca    anidassanaappaṭigho    hetucevahetusampayuttoca   dhammo
uppajjati hetupaccayā:.
     [709] Hetuyā tīṇi.
     [710]      Nasanidassanasappaṭighaṃ      nahetuvippayuttañcevananahetuñca
dhammaṃ    paṭicca    anidassanaappaṭigho   hetusampayuttocevanacahetu   dhammo
uppajjati hetupaccayā:.
     [711] Hetuyā tīṇi.
                Nasanidassanattikanahetunasahetukaduke
                 sanidassanattikanahetusahetukadukaṃ
     [712]    Nasanidassanasappaṭighaṃ   nahetuṃ   nasahetukaṃ   dhammaṃ   paṭicca
anidassanaappaṭigho nahetu sahetuko dhammo uppajjati hetupaccayā:.
     [713] Hetuyā tīṇi.
     [714]    Nasanidassanasappaṭighaṃ   nahetuṃ   naahetukaṃ   dhammaṃ   paṭicca
sanidassanasappaṭigho nahetu ahetuko dhammo uppajjati hetupaccayā:.
     [715] Hetuyā ekavīsa.
        Nasanidassanattikasanidassanaduke sanidassanattikasanidassanadukaṃ
     [716]   Nasanidassanasappaṭighaṃ   nasanidassanaṃ  dhammaṃ  paṭicca  sanidassana-
sappaṭigho sanidassano dhammo uppajjati hetupaccayā:.
     [717] Hetuyā pañca.
         Nasanidassanattikanasappaṭighaduke sanidassanattikasappaṭighadukaṃ
     [718]   Nasanidassanasappaṭighaṃ   nasappaṭighaṃ   dhammaṃ  paṭicca  sanidassana-
sappaṭigho sappaṭigho dhammo uppajjati hetupaccayā:.
     [719] Hetuyā nava.
     [720]   Nasanidassanasappaṭighaṃ   naappaṭighaṃ   dhammaṃ  paṭicca  anidassana-
appaṭigho appaṭigho dhammo uppajjati hetupaccayā:.
     [721] Hetuyā tīṇi.
            Nasanidassanattikanarūpīduke sanidassanattikarūpīdukaṃ
     [722]    Nasanidassanasappaṭighaṃ   narūpiṃ   dhammaṃ   paṭicca   sanidassana-
sappaṭigho rūpī dhammo uppajjati hetupaccayā:.
     [723] Hetuyā ekavīsa.
     [724]   Nasanidassanasappaṭighaṃ   naarūpiṃ   dhammaṃ   paṭicca   anidassana-
appaṭigho arūpī dhammo uppajjati hetupaccayā:.
     [725] Hetuyā tīṇi.
           Nasanidassanattikanalokiyaduke sanissanattikalokiyadukaṃ
     [726]   Nasanidassanasappaṭighaṃ   nalokiyaṃ   dhammaṃ   paṭicca  sanidassana-
sappaṭigho    lokiyo    dhammo   uppajjati   hetupaccayā:   satta  .
Naanidassanasappaṭighaṃ     nalokiyaṃ     dhammaṃ     paṭicca    anidassanasappaṭigho
lokiyo dhammo uppajjati hetupaccayā: satta.
     [727] Hetuyā ekavīsa.
               Nasanidassanattikanakenaciviññeyyaduke
                 sanissanattikakenaciviññeyyadukaṃ
     [728]    Nasanidassanasappaṭighaṃ    nakenaciviññeyyaṃ    dhammaṃ   paṭicca
sanidassanasappaṭigho kenaciviññeyyo dhammo uppajjati hetupaccayā:.
     [729] Hetuyā pañcattiṃsa.
     [730]    Nasanidassanasappaṭighaṃ    nakenacinaviññeyyaṃ   dhammaṃ   paṭicca
sanidassanasappaṭigho kenacinaviññeyyo dhammo uppajjati hetupaccayā:.
     [731] Hetuyā pañcattiṃsa.
          Nasanidassanattikanoāsavaduke sanidassanattikaāsavadukaṃ



             The Pali Tipitaka in Roman Character Volume 45 page 451-456. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=2385&items=39&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=2385&items=39              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2385&items=39&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2385&items=39&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=2385              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :