ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [818]     Nasanidassanasappaṭighaṃ     noupādānaṃ    dhammaṃ    paṭicca
anidassanasappaṭigho upādāno dhammo uppajjati hetupaccayā:.
     [819] Hetuyā tīṇi.
                Nasanidassanattikanokilesagocchakaduke
                 sanidassanattikakilesagocchakadukaṃ
     [820]     Nasanidassanasappaṭighaṃ     nokilesaṃ     dhammaṃ     paṭicca
anidassanaappaṭigho kileso dhammo uppajjati hetupaccayā:.
     [821] Hetuyā tīṇi.
              Nasanidassanattikanadassanenapahātabbaduke
                sanidassanattikadassanenapahātabbadukaṃ
     [822]   Nasanidassanasappaṭighaṃ   nadassanenapahātabbaṃ   dhammaṃ   paccayā
anidassanaappaṭigho dassanenapahātabbo dhammo uppajjati hetupaccayā:.
     [823] Hetuyā tīṇi.
     [824]   Nasanidassanasappaṭighaṃ   nanadassanenapahātabbaṃ   dhammaṃ   paṭicca
sanidassanasappaṭigho nadassanenapahātabbo dhammo uppajjati hetupaccayā:.
     [825] Hetuyā ekavīsa.
              Nasanidassanattikanabhāvanāyapahātabbaduke
               sanidassanattikabhāvanāyapahātabbadukaṃ
     [826]   Nasanidassanasappaṭighaṃ   nabhāvanāyapahātabbaṃ   dhammaṃ   paccayā
anidassanaappaṭigho bhāvanāyapahātabbo dhammo uppajjati hetupaccayā:.
     [827] Hetuyā tīṇi.
     [828]   Nasanidassanasappaṭighaṃ   nanabhāvanāyapahātabbaṃ   dhammaṃ   paṭicca
sanidassanasappaṭigho nabhāvanāyapahātabbo dhammo uppajjati hetupaccayā:.
     [829] Hetuyā ekavīsa.
             Nasanidassanattikanadassanenapahātabbahetukaduke
              sanidassanattikadassanenapahātabbahetukadukaṃ
     [830]     Nasanidassanasappaṭighaṃ    nadassanenapahātabbahetukaṃ    dhammaṃ
paṭicca      anidassanaappaṭigho      dassanenapahātabbahetuko      dhammo
uppajjati hetupaccayā:.
     [831] Hetuyā tīṇi.
     [832]    Nasanidassanasappaṭighaṃ    nanadassanenapahātabbahetukaṃ    dhammaṃ
paṭicca      sanidassanasappaṭigho      nadassanenapahātabbahetuko     dhammo
uppajjati hetupaccayā:.
     [833] Hetuyā ekavīsa.
           Nasanidassanattikanabhāvanāyapahātabbahetukaduke
            sanidassanattikabhāvanāyapahātabbahetukadukaṃ
     [834]     Nasanidassanasappaṭighaṃ    nabhāvanāyapahātabbahetukaṃ    dhammaṃ
paccayā      anidassanaappaṭigho      bhāvanāyapahātabbahetuko     dhammo
uppajjati hetupaccayā:.
     [835] Hetuyā tīṇi.
     [836]    Nasanidassanasappaṭighaṃ    nanabhāvanāyapahātabbahetukaṃ    dhammaṃ
paṭicca      sanidassanasappaṭigho      nabhāvanāyapahātabbahetuko     dhammo
uppajjati hetupaccayā:.
     [837] Hetuyā ekavīsa.
         Nasanidassanattikanasavitakkaduke sanidassanattikasavitakkadukaṃ
     [838]     Nasanidassanasappaṭighaṃ     nasavitakkaṃ     dhammaṃ     paṭicca
anidassanaappaṭigho savitakko dhammo uppajjati hetupaccayā:.
     [839] Hetuyā tīṇi.
     [840]     Nasanidassanasappaṭighaṃ     naavitakkaṃ     dhammaṃ     paṭicca
sanidassanasappaṭigho avitakko dhammo uppajjati hetupaccayā:.
     [841] Hetuyā ekavīsa.
         Nasanidassanattikanasavicāraduke sanidassanattikasavicāradukaṃ
     [842]     Nasanidassanasappaṭighaṃ     nasavicāraṃ     dhammaṃ     paṭicca
anidassanaappaṭigho savicāro dhammo uppajjati hetupaccayā:.
     [843] Hetuyā tīṇi.
     [844]     Nasanidassanasappaṭighaṃ     naavicāraṃ     dhammaṃ     paṭicca
sanidassanasappaṭigho avicāro dhammo uppajjati hetupaccayā:.
     [845] Hetuyā ekavīsa.
         Nasanidassanattikanasappītikaduke sanidassanattikasappītikadukaṃ
     [846]     Nasanidassanasappaṭighaṃ     nasappītikaṃ     dhammaṃ     paṭicca
anidassanaappaṭigho sappītiko dhammo uppajjati hetupaccayā:.
     [847] Hetuyā tīṇi.
     [848]   Nasanidassanasappaṭighaṃ   nasappītikaṃ   dhammaṃ  paṭicca  sanidassana-
sappaṭigho appītiko dhammo uppajjati hetupaccayā:.
     [849] Hetuyā ekavīsa.
        Nasanidassanattikanapītisahagataduke sanidassanattikapītisahagatadukaṃ
     [850]     Nasanidassanasappaṭighaṃ     napītisahagataṃ     dhammaṃ    paṭicca
anidassanaappaṭigho pītisahagato dhammo uppajjati hetupaccayā:.
     [851] Hetuyā tīṇi.
     [852]     Nasanidassanasappaṭighaṃ     nanapītisahagataṃ    dhammaṃ    paṭicca
sanidassanasappaṭigho napītisahagato dhammo uppajjati hetupaccayā: .
     [853] Hetuyā ekavīsa.
        Nasanidassanattikanasukhasahagataduke sanidassanattikasukhasahagatadukaṃ
     [854]     Nasanidassanasappaṭighaṃ     nasukhasahagataṃ     dhammaṃ    paṭicca
anidassanaappaṭigho sukhasahagato dhammo uppajjati hetupaccayā:.
     [855] Hetuyā tīṇi.
     [856]     Nasanidassanasappaṭighaṃ     nanasukhasahagataṃ    dhammaṃ    paṭicca
sanidassanasappaṭigho nasukhasahagato dhammo uppajjati hetupaccayā:.
     [857] Hetuyā ekavīsa.
               Nasanidassanattikanaupekkhāsahagataduke
                sanidassanattikaupekkhāsahagatadukaṃ
     [858]    Nasanidassanasappaṭighaṃ    naupekkhāsahagataṃ    dhammaṃ   paṭicca
anidassanaappaṭigho upekkhāsahagato dhammo uppajjati hetupaccayā:.
     [859] Hetuyā tīṇi.
     [860]    Nasanidassanasappaṭighaṃ    nanaupekkhāsahagataṃ   dhammaṃ   paṭicca
sanidassanasappaṭigho naupekkhāsahagato dhammo uppajjati hetupaccayā:.
     [861] Hetuyā ekavīsa.
                 Nasanidassanattikanakāmāvacaraduke
                  sanidassanattikakāmāvacaradukaṃ
     [862]     Nasanidassanasappaṭighaṃ     nakāmāvacaraṃ    dhammaṃ    paṭicca
sanidassanasappaṭigho kāmāvacaro dhammo uppajjati hetupaccayā:.
     [863] Hetuyā ekavīsa.
     [864]     Nasanidassanasappaṭighaṃ    nanakāmāvacaraṃ    dhammaṃ    paṭicca
anidassanaappaṭigho nakāmāvacaro dhammo uppajjati hetupaccayā:.
     [865] Hetuyā tīṇi.
        Nasanidassanattikanarūpāvacaraduke sanidassanattikarūpāvacaradukaṃ
     [866]     Nasanidassanasappaṭighaṃ     narūpāvacaraṃ     dhammaṃ    paṭicca
anidassanaappaṭigho rūpāvacaro dhammo uppajjati hetupaccayā:.
     [867] Hetuyā tīṇi.
     [868]     Nasanidassanasappaṭighaṃ     nanarūpāvacaraṃ    dhammaṃ    paṭicca
sanidassanasappaṭigho narūpāvacaro dhammo uppajjati hetupaccayā:.
     [869] Hetuyā ekavīsa.
                 Nasanidassanattikanaarūpāvacaraduke
                  sanidassanattikaarūpāvacaradukaṃ
     [870]     Nasanidassanasappaṭighaṃ     naarūpāvacaraṃ    dhammaṃ    paṭicca
anidassanaappaṭigho arūpāvacaro dhammo uppajjati hetupaccayā:.
     [871] Hetuyā tīṇi.
     [872]     Nasanidassanasappaṭighaṃ    nanaarūpāvacaraṃ    dhammaṃ    paṭicca
sanidassanasappaṭigho naarūpāvacaro dhammo uppajjati hetupaccayā:.
     [873] Hetuyā ekavīsa.
                Nasanidassanattikanapariyāpannaduke
                 sanidassanattikapariyāpannadukaṃ
     [874]     Nasanidassanasappaṭighaṃ     napariyāpannaṃ    dhammaṃ    paṭicca
sanidassanasappaṭigho pariyāpanno dhammo uppajjati hetupaccayā:.
     [875] Hetuyā ekavīsa.
     [876]    Nasanidassanasappaṭighaṃ    naapariyāpannaṃ    dhammaṃ    paccayā
anidassanaappaṭigho ariyāpanno dhammo uppajjati hetupaccayā:.
     [877] Hetuyā tīṇi.
        Nasanidassanattikananiyyānikaduke sanidassanattikaniyyānikadukaṃ
     [878]     Nasanidassanasappaṭighaṃ     naniyyānikaṃ    dhammaṃ    paccayā
anidassanaappaṭigho niyyāniko dhammo uppajjati hetupaccayā:.
     [879] Hetuyā tīṇi.
     [880]     Nasanidassanasappaṭighaṃ     naaniyyānikaṃ    dhammaṃ    paṭicca
sanidassanasappaṭigho aniyyāniko dhammo uppajjati hetupaccayā:.
     [881] Hetuyā ekavīsa.
          Nasanidassanattikananiyataduke sanidassanattikaniyatadukaṃ
     [882]  Nasanidassanasappaṭighaṃ  naniyataṃ  dhammaṃ  paccayā anidassanaappaṭigho
niyato dhammo uppajjati hetupaccayā:.
     [883] Hetuyā tīṇi.
     [884]  Nasanidassanasappaṭighaṃ  naaniyataṃ  dhammaṃ  paṭicca sanidassanasappaṭigho
aniyato dhammo uppajjati hetupaccayā:.
     [885] Hetuyā ekavīsa.
         Nasanidassanattikanasauttaraduke sanidassanattikasauttaradukaṃ
     [886]  Nasanidassanasappaṭighaṃ  nasauttaraṃ  dhammaṃ paṭicca sanidassanasappaṭigho
sauttaro dhammo uppajjati hetupaccayā:.
     [887] Hetuyā ekavīsa.
     [888]  Nasanidassanasappaṭighaṃ  naanuttaraṃ dhammaṃ paccayā anidassanaappaṭigho
anuttaro dhammo uppajjati hetupaccayā:.
     [889] Hetuyā tīṇi.
           Nasanidassanattikanasaraṇaduke sanidassanattikasaraṇadukaṃ
     [890]  Nasanidassanasappaṭighaṃ  nasaraṇaṃ  dhammaṃ  paccayā anidassanaappaṭigho
saraṇo dhammo uppajjati hetupaccayā:.
     [891] Hetuyā tīṇi.
     [892]   Nasanidassanasappaṭighaṃ   naaraṇaṃ   dhammaṃ  paccayā   sanidassana-
sappaṭigho  araṇo  dhammo  uppajjati  hetupaccayā:  satta . Naanidassana-
sappaṭighaṃ   naaraṇaṃ   dhammaṃ   paṭicca   sanidassanasappaṭigho    araṇo  dhammo
uppajjati    hetupaccayā:    satta    .   nasanidassanasappaṭighaṃ   naaraṇañca
naanidassanasappaṭighaṃ     naaraṇañca     dhammaṃ    paṭicca    sanidassanasappaṭigho
araṇo dhammo uppajjati hetupaccayā: satta.
     [893] Hetuyā ekavīsa avigate ekavīsa.
           Sahajātavārampi paṭiccavārasadisaṃ vitthāretabbaṃ.
     [894]   Nasanidassanasappaṭigho   naaraṇo  dhammo  sanidassanasappaṭighassa
araṇassa   dhammassa  hetupaccayena  paccayo:  satta  .  naanidassanasappaṭigho
naaraṇo   dhammo   sanidassanasappaṭighassa   araṇassa   dhammassa  hetupaccayena
paccayo:   satta   .   nasanidassanasappaṭigho   naaraṇo   ca   naanidassana-
sappaṭigho   naaraṇo   ca   dhammā  sanidassanasappaṭighassa  araṇassa  dhammassa
hetupaccayena paccayo: satta.
     [895]   Nasanidassanasappaṭigho   naaraṇo  dhammo  anidassanaappaṭighassa
Araṇassa   dhammassa   ārammaṇapaccayena   paccayo:  .  naanidassanasappaṭigho
naaraṇo   dhammo  anidassanaappaṭighassa  araṇassa  dhammassa  ārammaṇapaccayena
paccayo:.
     [896] Hetuyā ekavīsa ārammaṇe tīṇi avigate ekavīsa.
         Yathā kusalattike pañhāvārassa anulomampi paccanīyampi
       anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ.
               Paccanīyānulomatikadukapaṭṭhānaṃ niṭṭhitaṃ.
                                 ----------
                 Paccanīyānulomatikattikapaṭṭhānaṃ
           nakusalattikanavedanāttike kusalattikavedanāttikaṃ



             The Pali Tipitaka in Roman Character Volume 45 page 465-474. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=2510&items=79&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=2510&items=79              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2510&items=79&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2510&items=79&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=2510              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :