ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Paccanīyadukadukapaṭṭhānaṃ
                    nahetudukanasahetukadukaṃ
     [455]  Nahetuṃ  nasahetukaṃ  dhammaṃ  paṭicca  nahetu  nasahetuko dhammo
uppajjati hetupaccayā:.
     [456] Hetuyā tīṇi ārammaṇe ekaṃ avigate tīṇi.
     [457]  Nahetuṃ  nasahetukaṃ  dhammaṃ  paṭicca  nahetu  nasahetuko dhammo
uppajjati nahetupaccayā:.
     [458]   Nahetuṃ   nasahetukaṃ   dhammaṃ   paṭicca   nahetu  nasahetuko
Dhammo uppajjati naārammaṇapaccayā:.
     [459] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava.
     [460]    Nahetu   nasahetuko   dhammo   nahetussa   nasahetukassa
dhammassa hetupaccayena paccayo:.
     [461]  Nahetu  nasahetuko  dhammo  nahetussa  nasahetukassa dhammassa
ārammaṇapaccayena   paccayo:   nahetu   nasahetuko   dhammo   nanahetussa
nasahetukassa dhammassa ārammaṇapaccayena paccayo:.
     [462] Hetuyā ekaṃ ārammaṇe cattāri avigate cattāri.
     [463]  Nahetuṃ  naahetukaṃ  dhammaṃ  paṭicca  nahetu  naahetuko dhammo
uppajjati    hetupaccayā:   nahetuṃ  naahetukaṃ   dhammaṃ   paṭicca   nanahetu
naahetuko    dhammo   uppajjati   hetupaccayā:  nahetuṃ  naahetukaṃ  dhammaṃ
paṭicca  nahetu  naahetuko  ca  nanahetu  naahetuko  ca  dhammā uppajjanti
hetupaccayā: tīṇi.
     [464]  Nanahetuṃ   naahetukaṃ   dhammaṃ   paṭicca   nanahetu naahetuko
dhammo    uppajjati    hetupaccayā:  nanahetuṃ   naahetukaṃ   dhammaṃ  paṭicca
nahetu   naahetuko   dhammo  uppajjati  hetupaccayā:  nanahetuṃ  naahetukaṃ
dhammaṃ   paṭicca   nahetu   naahetuko   ca   nanahetu  naahetuko ca dhammā
uppajjanti hetupaccayā: tīṇi.
     [465]    Nahetuṃ    naahetukañca   nanahetuṃ   naahetukañca   dhammaṃ
paṭicca     nahetu    naahetuko    dhammo    uppajjati    hetupaccayā:
Nahetuṃ   naahetukañca   nanahetuṃ   naahetukañca   dhammaṃ   paṭicca   nanahetu
naahetuko   dhammo   uppajjati    hetupaccayā:   nahetuṃ    naahetukañca
nanahetuṃ   naahetukañca   dhammaṃ   paṭicca   nahetu  naahetuko  ca  nanahetu
naahetuko ca dhammā uppajjanti hetupaccayā: tīṇi.
     [466]   Hetuyā   nava   ārammaṇe  nava  avigate  nava  sabbattha
nava.
                   Nahetudukanahetusampayuttadukaṃ
     [467]  Nahetuṃ  nahetusampayuttaṃ   dhammaṃ   paṭicca   nahetu  nahetu-
sampayutto    dhammo    uppajjati    hetupaccayā:    tīṇi   .  nahetuṃ
nahetuvippayuttaṃ    dhammaṃ    paṭicca    nahetu    nahetuvippayutto   dhammo
upapajjati    hetupaccayā:   tīṇi    .  nanahetuṃ   nahetuvippayuttaṃ   dhammaṃ
paṭicca    nanahetu   nahetuvippayutto   dhammo   uppajjati   hetupaccayā:
tīṇi.
     [468] Hetuyā nava sabbattha vitthāro.
                   Nahetudukanahetusahetukadukaṃ
     [469]   Nahetuṃ    nahetuñcevanaahetukañca   dhammaṃ  paṭicca  nahetu
nahetucevanaahetukoca    dhammo    uppajjati   hetupaccayā:   .   yāva
pañhāvārepi    ekaṃ    .   nanahetuṃ   naahetukañcevananacahetuṃ    dhammaṃ
paṭicca     nanahetu     naahetukocevananacahetu     dhammo     uppajjati
hetupaccayā:.
                 Nahetudukanahetuhetusampayuttadukaṃ
     [470]   Nahetuṃ    nahetuñcevanahetuvippayuttañca    dhammaṃ   paṭicca
nahetu   nahetucevanahetuvippayuttoca   dhammo  uppajjati  hetupaccayā: .
Nanahetuṃ    nahetuvippayuttañcevananacahetuṃ     dhammaṃ     paṭicca    nanahetu
nahetuvippayuttocevananacahetu dhammo uppajjati hetupaccayā:.
                  Nahetudukanahetunasahetukadukaṃ
     [471]  Nahetuṃ  nahetuṃ  nasahetukaṃ  dhammaṃ  paṭicca   nahetu  nahetu-
nasahetuko    dhammo    uppajjati    hetupaccayā:   .  nahetuṃ  nahetuṃ
naahetukaṃ   dhammaṃ   paṭicca   nahetu  nahetu  naahetuko  dhammo  uppajjati
hetupaccayā:.



             The Pali Tipitaka in Roman Character Volume 45 page 117-120. http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=455&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=455&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=455&items=17              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=455&items=17              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=455              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :