ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
                    Vinayapiṭake mahāvaggassa
                       dutiyo bhāgo
                      ----------
                       cammakkhandhakaṃ
     [1]   Tena  samayena  buddho  bhagavā  rājagahe  viharati  gijjhakūṭe
pabbate  .  tena  kho  pana  samayena  rājā  māgadho seniyo bimbisāro
asītiyā   gāmikasahassesu   1-   issariyādhipaccaṃ  2-  rajjaṃ  kāreti .
Tena   kho  pana  samayena  campāyaṃ  soṇo  nāma  koḷiviso  seṭṭhiputto
sukhumālo   hoti   .   tassa   pādatalesu  lomāni  jātāni  honti .
Athakho  rājā  māgadho  seniyo  bimbisāro  tāni  asītiṃ  gāmikasahassāni
sannipātāpetvā   kenacideva   karaṇīyena   soṇassa  koḷivisassa  santike
dūtaṃ pāhesi āgacchatu soṇo icchāmi soṇassa āgatanti.
     {1.1}   Athakho  soṇassa  koḷivisassa  mātāpitaro  soṇaṃ  koḷivisaṃ
etadavocuṃ  rājā  te  tāta  soṇa  pāde  dakkhitukāmo  mā  kho  tvaṃ
tāta  soṇa  yena  rājā  tena  pāde  abhippasāreyyāsi  rañño purato
pallaṅkena   nisīda  nisinnassa  te  rājā  pāde  dakkhissatīti  .  athakho
soṇaṃ  koḷivisaṃ  sivikāya  ānesuṃ  .  athakho  soṇo koḷiviso yena rājā
māgadho    seniyo   bimbisāro   tenupasaṅkami   upasaṅkamitvā   rājānaṃ
māgadhaṃ  seniyaṃ  bimbisāraṃ  abhivādetvā  rañño  purato pallaṅkena nisīdi.
@Footnote: 1 Ma. Yu. gāmasahassesu. 2 Ma. Yu. issarādhipaccaṃ.
Addasā  1-  kho  rājā  māgadho  seniyo bimbisāro soṇassa koḷivisassa
pādatalesu  lomāni  jātāni  .  [2]-  athakho  rājā  māgadho seniyo
bimbisāro  tāni  asītiṃ  gāmikasahassāni  diṭṭhadhammike  atthe  anusāsitvā
uyyojesi   tumhe  khvattha  bhaṇe  mayā  diṭṭhadhammike  atthe  anusāsitā
gacchatha   bhagavantaṃ  3-  payirūpāsatha  so  no  bhagavā  samparāyike  atthe
anusāsissatīti   .   athakho  tāni  asīti  gāmikasahassāni  yena  gijjhakūṭo
pabbato tenupasaṅkamiṃsu.
     {1.2}  Tena  kho pana samayena āyasmā sāgato bhagavato upaṭṭhāko
hoti   .   athakho   tāni   asīti  gāmikasahassāni  yenāyasmā  sāgato
tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmantaṃ   sāgataṃ   etadavocuṃ   imāni
bhante   asīti   gāmikasahassāni   idhūpasaṅkantāni  4-  bhagavantaṃ  dassanāya
sādhu   mayaṃ  bhante  labheyyāma  bhagavantaṃ  dassanāyāti  .  tenahi  tumhe
āyasmanto  muhuttaṃ  idheva  tāva  hotha  yāvāhaṃ  bhagavantaṃ paṭivedemīti.
Athakho   āyasmā   sāgato   tesaṃ   asītiyā   gāmikasahassānaṃ   purato
pekkhamānānaṃ   pāṭikāya   nimmujjitvā   bhagavato   purato   ummujjitvā
bhagavantaṃ     etadavoca     imāni    bhante    asīti    gāmikasahassāni
idhūpasaṅkantāni     5-     bhagavantaṃ    dassanāya    yassadāni    bhante
bhagavā   kālaṃ   maññatīti   .   tenahi   tvaṃ   sāgata  vihārappacchāyāyaṃ
āsanaṃ     paññāpehīti     .    evaṃ    bhanteti    kho    āyasmā
@Footnote: 1 Ma. Yu. addasa. 2 Po. disvāna. 3 Ma. Yu. taṃ bhagavantaṃ.
@4-5 Ma. idhūpasaṅkamantāni.
Sāgato    bhagavato    paṭissuṇitvā   pīṭhaṃ   gahetvā   bhagavato   purato
nimmujjitvā    tesaṃ   asītiyā   gāmikasahassānaṃ   purato   pekkhamānānaṃ
pāṭikāya    ummujjitvā    vihārappacchāyāyaṃ   āsanaṃ   paññāpesi  .
Athakho    bhagavā    vihārā   nikkhamitvā   vihārappacchāyāyaṃ   paññatte
āsane   nisīdi   .   athakho  tāni  asīti  gāmikasahassāni  yena  bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu    .    athakho   tāni   asīti   gāmikasahassāni   āyasmantaṃyeva
sāgataṃ samannāharanti no tathā bhagavantaṃ.
     {1.3}   Athakho   bhagavā  tesaṃ  asītiyā  gāmikasahassānaṃ  cetasā
cetoparivitakkamaññāya     āyasmantaṃ     sāgataṃ    āmantesi    tenahi
tvaṃ    sāgata    bhiyyoso   mattāya   uttarimanussadhammaṃ   iddhipāṭihāriyaṃ
dassehīti  .  evaṃ  bhanteti  kho  āyasmā  sāgato bhagavato paṭissuṇitvā
vehāsaṃ    abbhuggantvā    ākāse   antalikkhe   caṅkamatipi   tiṭṭhatipi
nisīdatipi   seyyaṃpi  kappeti  padhūpāyatipi  1-  pajjalatipi  antaradhāyatipi .
Athakho  āyasmā  sāgato  ākāse antalikkhe anekavihitaṃ uttarimanussadhammaṃ
iddhipāṭihāriyaṃ   dassetvā  bhagavato  pādesu  sirasā  nipatitvā  bhagavantaṃ
etadavoca  satthā  me  bhante  bhagavā  sāvakohamasmi  satthā  me bhante
bhagavā   sāvakohamasmīti  .  athakho  tāni  asīti  gāmikasahassāni  acchariyaṃ
vata  bho  abbhutaṃ  vata  bho  sāvako  hi  2-  nāma evaṃmahiddhiko bhavissati
evaṃmahānubhāvo    aho    nūna   satthāti   bhagavantaṃyeva   samannāharanti
@Footnote: 1 Ma. dhūmāyatipi. Yu. dhūpāyatipi. 2 Ma. Yu. pi.
No   tathā   āyasmantaṃ   sāgataṃ   .   athakho   bhagavā  tesaṃ  asītiyā
gāmikasahassānaṃ      cetasā      cetoparivitakkamaññāya      anupubbīkathaṃ
kathesi    seyyathīdaṃ    dānakathaṃ    sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ
okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā
aññāsi     kallacitte     muducitte     vinīvaraṇacitte     udaggacitte
pasannacitte    atha    yā    buddhānaṃ   sāmukkaṃsikā   dhammadesanā   taṃ
pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ.
     {1.4}  Seyyathāpi  nāma  suddhaṃ  vatthaṃ  apagatakāḷakaṃ sammadeva rajanaṃ
paṭiggaṇheyya    evameva   tesaṃ   asītiyā   gāmikasahassānaṃ   tasmiṃyeva
āsane    virajaṃ    vītamalaṃ   dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ
sabbantaṃ   nirodhadhammanti   .   te   diṭṭhadhammā   pattadhammā  viditadhammā
pariyogāḷhadhammā     tiṇṇavicikicchā     vigatakathaṃkathā    vesārajjappattā
aparappaccayā   satthu   sāsane   bhagavantaṃ   etadavocuṃ  abhikkantaṃ  bhante
abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ   vā   ukkujjeyya
paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya andhakāre vā
telappajjotaṃ  dhāreyya  cakkhumanto  rūpāni  dakkhantīti  evameva  bhagavatā
anekapariyāyena   dhammo   pakāsito  ete  mayaṃ  bhante  bhagavantaṃ  saraṇaṃ
gacchāma    dhammañca    bhikkhusaṅghañca   upāsake   no   bhagavā   dhāretu
ajjatagge pāṇupete saraṇaṅgateti.



             The Pali Tipitaka in Roman Character Volume 5 page 1-4. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=1&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=1&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=1&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=1&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3641              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3641              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :