ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [135]   Tena  kho  pana  samayena  bhagavato  kāyo  dosābhisanno
hoti    .    athakho    bhagavā    āyasmantaṃ    ānandaṃ    āmantesi
dosābhisanno  kho  ānanda  tathāgatassa  kāyo  icchati  tathāgato virecanaṃ
pātunti   .   athakho   āyasmā  ānando  yena  jīvako  komārabhacco
tenupasaṅkami     upasaṅkamitvā     jīvakaṃ     komārabhaccaṃ     etadavoca
dosābhisanno   kho  āvuso  jīvaka  tathāgatassa  kāyo  icchati  tathāgato
virecanaṃ   pātunti   .  tenahi  bhante  ānanda  bhagavato  kāyaṃ  katipāhaṃ
sinehethāti.
     {135.1}   Athakho   āyasmā  ānando  bhagavato  kāyaṃ  katipāhaṃ
sinehetvā   yena   jīvako   komārabhacco   tenupasaṅkami  upasaṅkamitvā
jīvakaṃ   komārabhaccaṃ  etadavoca  siniddho  kho  āvuso  jīvaka  tathāgatassa
kāyo   yassadāni   kālaṃ   maññasīti  .  athakho  jīvakassa  komārabhaccassa
etadahosi   na  kho  me  taṃ  paṭirūpaṃ  yohaṃ  bhagavato  oḷārikaṃ  virecanaṃ
dadeyyaṃ   2-   yannūnāhaṃ   3-   tīṇi   uppalahatthāni   nānābhesajjehi
paribhāvetvā          tathāgatassa         upanāmeyyanti        .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Ma. Yu. dadeyyanti.
@3 Ma. Yu. yannūnāhaṃ .pe. komārabhaccoti na dissati.
Athakho    jīvako   komārabhacco   tīṇi   uppalahatthāni   nānābhesajjehi
paribhāvetvā    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   ekaṃ
uppalahatthaṃ    bhagavato    upanāmesi    imaṃ    bhante    bhagavā   paṭhamaṃ
uppalahatthaṃ    upasiṅghatu    idaṃ    bhagavantaṃ    dasakkhattuṃ    virecessatīti
dutiyaṃ   uppalahatthaṃ   bhagavato   upanāmesi   imaṃ   bhante   bhagavā  dutiyaṃ
uppalahatthaṃ    upasiṅghatu    idaṃ    bhagavantaṃ    dasakkhattuṃ    virecessatīti
tatiyaṃ   uppalahatthaṃ   bhagavato   upanāmesi   imaṃ   bhante   bhagavā  tatiyaṃ
uppalahatthaṃ   upasiṅghatu   idaṃ   bhagavantaṃ   dasakkhattuṃ   virecessati   evaṃ
bhagavato samatiṃsāya virecanaṃ bhavissatīti.
     {135.2}   Athakho   jīvako   komārabhacco   bhagavato   samatiṃsāya
virecanaṃ   datvā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi .
Athakho     jīvakassa    komārabhaccassa    bahidvārakoṭṭhakā    nikkhantassa
etadahosi   mayā  kho  bhagavato  samatiṃsāya  virecanaṃ  dinnaṃ  dosābhisanno
tathāgatassa  kāyo  na  bhagavantaṃ  samatiṃsakkhattuṃ  virecessati  ekūnatiṃsakkhattuṃ
bhagavantaṃ  virecessati  apica  bhagavā  viritto  nahāyissati  nahātaṃ  bhagavantaṃ
sakiṃ virecessati evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatīti.
     {135.3}   Atha   kho   bhagavā  jīvakassa  komārabhaccassa  cetasā
cetoparivitakkamaññāya    āyasmantaṃ    ānandaṃ    āmantesi   idhānanda
jīvakassa    komārabhaccassa    bahidvārakoṭṭhakā   nikkhantassa   etadahosi
mayā   kho  bhagavato  samatiṃsāya  virecanaṃ  dinnaṃ  dosābhisanno  tathāgatassa
Kāyo    na    bhagavantaṃ    samatiṃsakkhattuṃ    virecessati   ekūnatiṃsakkhattuṃ
bhagavantaṃ    virecessati   apica   bhagavā   viritto   nahāyissati   nahātaṃ
bhagavantaṃ   sakiṃ  virecessati  evaṃ  bhagavato  samatiṃsāya  virecanaṃ  bhavissatīti
tenahānanda  uṇhodakaṃ  paṭiyādehīti  1-  .  evaṃ  bhanteti kho āyasmā
ānando bhagavato paṭissuṇitvā uṇhodakaṃ paṭiyādesi.
     {135.4}  Athakho  jīvako  komārabhacco  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  jīvako  komārabhacco  bhagavantaṃ  etadavoca  viritto  bhante
bhagavāti  .  virittomhi  jīvakāti  .  idha  mayhaṃ  bhante bahidvārakoṭṭhakā
nikkhantassa   etadahosi   mayā   kho  bhagavato  samatiṃsāya  virecanaṃ  dinnaṃ
dosābhisanno     tathāgatassa    kāyo    na    bhagavantaṃ    samatiṃsakkhattuṃ
virecessati    ekūnatiṃsakkhattuṃ    bhagavantaṃ   virecessati   apica   bhagavā
viritto    nahāyissati    nahātaṃ    bhagavantaṃ   sakiṃ   virecessati   evaṃ
bhagavato    samatiṃsāya    virecanaṃ   bhavissatīti   nahāyatu   bhante   bhagavā
nahāyatu    sugatoti   .   athakho   bhagavā   uṇhodakaṃ   nahāyi   nahātaṃ
bhagavantaṃ sakiṃ virecesi evaṃ bhagavato samatiṃsāya virecanaṃ ahosi.
     {135.5}  Athakho  jīvako  komārabhacco  bhagavantaṃ  etadavoca yāva
bhante   bhagavato   kāyo   pakatatto   hoti   alaṃ   yūsapiṇḍakenāti .
Athakho  bhagavato  kāyo  nacirasseva  pakatatto  ahosi  .  athakho  jīvako
komārabhacco    taṃ    siveyyakaṃ    dussayugaṃ    ādāya   yena   bhagavā
@Footnote: 1 Ma. Yu. paṭiyādethāti.
Tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   jīvako   komārabhacco   bhagavantaṃ  etadavoca
ekāhaṃ   bhante   bhagavantaṃ  varaṃ  yācāmīti  .  atikkantavarā  kho  jīvaka
tathāgatāti   .   yañca   bhante   kappati   yañca  anavajjanti  .  vadehi
jīvakāti   .  bhagavā  bhante  paṃsukūliko  bhikkhusaṅgho  ca  idaṃ  me  bhante
siveyyakaṃ    dussayugaṃ    raññā    pajjotena   pahitaṃ   bahunnaṃ   dussānaṃ
bahunnaṃ    dussayugānaṃ   bahunnaṃ   dussayugasatānaṃ   bahunnaṃ   dussayugasahassānaṃ
bahunnaṃ     dussayugasatasahassānaṃ     aggañca     seṭṭhañca    pāmokkhañca
uttamañca    pavarañca    paṭiggaṇhātu   me   bhante   bhagavā   siveyyakaṃ
dussayugaṃ   bhikkhusaṅghassa   ca   gahapaticīvaraṃ   anujānātūti   .   paṭiggahesi
bhagavā siveyyakaṃ dussayugaṃ.
     {135.6}   Athakho   bhagavā   jīvakaṃ  komārabhaccaṃ  dhammiyā  kathāya
sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .   athakho  jīvako
komārabhacco    bhagavatā    dhammiyā    kathāya   sandassito   samādapito
samuttejito     sampahaṃsito    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ    katvā   pakkāmi   .   athakho   bhagavā   etasmiṃ   nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave    gahapaticīvaraṃ   yo   icchati   paṃsukūliko   hotu   yo   icchati
gahapaticīvaraṃ    sādiyatu    itarītarena    cāhaṃ   1-   bhikkhave   santuṭṭhiṃ
vaṇṇemīti.
     [136]   Assosuṃ   kho  rājagahe  manussā  bhagavatā  kira  bhikkhūnaṃ
@Footnote: 1 Po. Ma. Yu. itaritarena pāhaṃ.
Gahapati   varaṃ  anuññātanti  .  te  ca  manussā  haṭṭhā  ahesuṃ  udaggā
idāni    kho    mayaṃ   dānāni   dassāma   puññāni   karissāma   yato
bhagavatā   bhikkhūnaṃ   gahapaticīvaraṃ   anuññātanti  .  ekāheneva  rājagahe
bahūni   cīvarasahassāni   uppajjiṃsu   .   assosuṃ  kho  jānapadā  manussā
bhagavatā   kira   bhikkhūnaṃ   gahapaticīvaraṃ   anuññātanti  .  te  ca  manussā
haṭṭhā   ahesuṃ   udaggā   idāni  kho  mayaṃ  dānāni  dassāma  puññāni
karissāma    yato    bhagavatā    bhikkhūnaṃ   gahapaticīvaraṃ   anuññātanti  .
Ekāheneva janapadepi bahūni cīvarasahassāni uppajjiṃsu.



             The Pali Tipitaka in Roman Character Volume 5 page 188-192. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=135&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=135&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=135&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=135&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=135              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4630              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4630              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :