ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [165]  Tena  kho  pana  samayena  āyasmā  upanando  sakyaputto
sāvatthiyaṃ  vassaṃ  vuttho  aññataraṃ  gāmakāvāsaṃ  agamāsi  .  tattha  [2]-
bhikkhū   cīvaraṃ   bhājetukāmā   sannipatiṃsu   .   te   evamāhaṃsu  imāni
kho   āvuso   saṅghikāni  cīvarāni  bhājiyissanti  sādiyissasi  bhāganti .
Āmāvuso   sādiyissāmīti   tato   cīvarabhāgaṃ   gahetvā  aññaṃ  āvāsaṃ
agamāsi   .   tatthapi   bhikkhū   cīvaraṃ  bhājetukāmā  sannipatiṃsu  .  tepi
evamāhaṃsu   imāni   kho   āvuso   saṅghikāni   cīvarāni   bhājiyissanti
sādiyissasi bhāganti.
     {165.1}   Āmāvuso  sādiyissāmīti  tatopi  cīvarabhāgaṃ  gahetvā
aññaṃ    āvāsaṃ   agamāsi   .   tatthapi   bhikkhū   cīvaraṃ   bhājetukāmā
sannipatiṃsu   .   tepi   evamāhaṃsu   imāni   kho   āvuso   saṅghikāni
cīvarāni     bhājiyissanti     sādiyissasi    bhāganti    .    āmāvuso
sādiyissāmīti   tatopi   cīvarabhāgaṃ  gahetvā  mahantaṃ  cīvarabhaṇḍikaṃ  ādāya
punadeva    sāvatthiṃ   paccāgacchi   .   bhikkhū   evamāhaṃsu   mahāpuññosi
@Footnote: 1 Po. Ma. Yu. nilavāsī. 2 Ma. ca.
Tvaṃ   āvuso   upananda   bahuṃ   te   cīvaraṃ  uppannanti  .  kuto  me
āvuso   puññaṃ   idhāhaṃ   [1]-   sāvatthiyaṃ   vassaṃ   vuttho   aññataraṃ
gāmakāvāsaṃ   agamāsiṃ   tattha   bhikkhū   cīvaraṃ   bhājetukāmā   sannipatiṃsu
te  maṃ  evamāhaṃsu  imāni  kho  āvuso  saṅghikāni  cīvarāni bhājiyissanti
sādiyissasi    bhāganti    āmāvuso    sādiyissāmīti   tato   cīvarabhāgaṃ
gahetvā   aññaṃ   āvāsaṃ   agamāsiṃ  tatthapi  bhikkhū  cīvaraṃ  bhājetukāmā
sannipatiṃsu   tepi   maṃ   evamāhaṃsu   imāni   kho   āvuso   saṅghikāni
cīvarāni      bhājiyissanti      sādiyissasi      bhāganti     āmāvuso
sādiyissāmīti   tatopi   cīvarabhāgaṃ   gahetvā   aññaṃ   āvāsaṃ  agamāsiṃ
tatthapi   bhikkhū   cīvaraṃ   bhājetukāmā   sannipatiṃsu   tepi  maṃ  evamāhaṃsu
imāni   kho   āvuso   saṅghikāni   cīvarāni   bhājiyissanti   sādiyissasi
bhāganti    āmāvuso    sādiyissāmīti    tatopi   cīvarabhāgaṃ   aggahesiṃ
evaṃ me bahuṃ cīvaraṃ uppannanti.
     {165.2}  Kiṃ  pana  tvaṃ  āvuso  upananda  aññatra  vassaṃ  vuttho
aññatra   cīvarabhāgaṃ  sādiyīti  2-  .  evamāvusoti  .  ye  te  bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
āyasmā  upanando  sakyaputto  aññatra  vassaṃ  vuttho  aññatra cīvarabhāgaṃ
sādiyissatīti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ kira tvaṃ upananda
aññatra  vassaṃ  vuttho  aññatra  cīvarabhāgaṃ  sādiyīti  .  saccaṃ  bhagavāti.
Vigarahi  buddho   bhagavā  kathaṃ  hi  nāma  tvaṃ moghapurisa aññatra vassaṃ vuttho
@Footnote: 1 Ma. Yu. āvuso. 2 Yu. sādiyissasīti.
Aññatra   cīvarabhāgaṃ   sādiyissasi   netaṃ   moghapurisa   appasannānaṃ   vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
na   bhikkhave   aññatra   vassaṃ  vutthena  aññatra  cīvarabhāgo  sāditabbo
yo sādiyeyya āpatti dukkaṭassāti.
     {165.3}  Tena  kho  pana  samayena  āyasmā upanando sakyaputto
eko  dvīsu  āvāsesu  vassaṃ  vasi  evaṃ  me bahuṃ cīvaraṃ uppajjissatīti.
Athakho   tesaṃ   bhikkhūnaṃ  etadahosi  kathaṃ  nu  kho  āyasmato  upanandassa
sakyaputtassa  cīvarapaṭiviso  dātabboti  .  bhagavato  etamatthaṃ ārocesuṃ.
Detha   bhikkhave  moghapurisassa  ekādhippāyaṃ  .  idha  pana  bhikkhave  bhikkhu
eko  dvīsu  āvāsesu  vassaṃ  vasati  evaṃ me bahuṃ cīvaraṃ uppajjissatīti.
Sace   amutra   upaḍḍhaṃ   amutra   upaḍḍhaṃ  vasati  amutra  upaḍḍho  amutra
upaḍḍho   cīvarapaṭiviso   dātabbo   yattha  vā  pana  bahutaraṃ  vasati  tato
cīvarapaṭiviso dātabboti.



             The Pali Tipitaka in Roman Character Volume 5 page 224-226. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=165&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=165&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=165&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=165&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=165              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4990              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4990              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :