ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [23]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā    bhikkhū   āmantesi   avantidakkhiṇāpatho   bhikkhave   appabhikkhuko
anujānāmi    bhikkhave    sabbapaccantimesu    janapadesu   vinayadharapañcamena
gaṇena upasampadaṃ.
     {23.1}  Tatrīme  paccantimā janapadā puratthimāya disāya kajaṅgalaṃ 1-
nāma  nigamo  tassa  parena  mahāsālā  tato  parā  paccantimā  janapadā
orato   majjhe  .  puratthimadakkhiṇāya  disāya  sallavatī  nāma  nadī  tato
parā   paccantimā   janapadā   orato   majjhe   .   dakkhiṇāya  disāya
setakaṇṇikaṃ   nāma   nigamo   tato   parā  paccantimā  janapadā  orato
majjhe   .   pacchimāya   disāya  thūnaṃ  nāma  brāhmaṇagāmo  tato  parā
paccantimā   janapadā   orato  majjhe  .  uttarāya  disāya  usīraddhajo
nāma    pabbato    tato    parā    paccantimā    janapadā    orato
@Footnote: 1 Ma. gajaṅgalaṃ.
Majjhe   .   anujānāmi   bhikkhave   evarūpesu   paccantimesu  janapadesu
vinayadharapañcamena    gaṇena   upasampadaṃ   .   avantidakkhiṇāpathe   bhikkhave
kaṇhuttarā     bhūmi     kharā    gokaṇṭakahatā    anujānāmi    bhikkhave
sabbapaccantimesu    janapadesu    gaṇaṅgaṇupāhanaṃ    .    avantidakkhiṇāpathe
bhikkhave    nahānagarukā    manussā   udakasuddhikā   anujānāmi   bhikkhave
sabbapaccantimesu   janapadesu   dhuvanahānaṃ   .   avantidakkhiṇāpathe  bhikkhave
cammāni    attharaṇāni    eḷakacammaṃ    ajacammaṃ    migacammaṃ   seyyathāpi
bhikkhave  majjhimesu  janapadesu  eragu  moragu  majjāru  jantu 1- evameva
kho    bhikkhave    avantidakkhiṇāpathe   cammāni   attharaṇāni   eḷakacammaṃ
ajacammaṃ    migacammaṃ   anujānāmi   bhikkhave   sabbapaccantimesu   janapadesu
cammāni   attharaṇāni   eḷakacammaṃ   ajacammaṃ   migacammaṃ   .   idha   pana
bhikkhave   manussā   nissīmagatānaṃ   bhikkhūnaṃ   cīvaraṃ   denti   imaṃ   cīvaraṃ
itthannāmassa   demāti   anujānāmi   bhikkhave   sādituṃ   na   tāva  taṃ
gaṇanupagaṃ yāva na hatthaṃ gacchatīti.
                    Cammakkhandhakaṃ pañcamaṃ.
                Imamhi khandhake vatthū tesaṭṭhī.
                       ---------



             The Pali Tipitaka in Roman Character Volume 5 page 35-36. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=23&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=23&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=23&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=23&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=23              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :