ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [240]  Tena  kho  pana  samayena  ukkhittānuvattakā  bhikkhū  tattheva
antosīmāya   uposathaṃ   karonti  saṅghakammaṃ  karonti  .  ukkhepakā  pana
bhikkhū   nissīmaṃ  gantvā  uposathaṃ  karonti  saṅghakammaṃ  karonti  .  athakho
aññataro   ukkhepako   bhikkhu   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
so    bhikkhu    bhagavantaṃ   etadavoca   te   bhante   ukkhittānuvattakā
bhikkhū   tattheva   antosīmāya   uposathaṃ   karonti   saṅghakammaṃ   karonti
mayaṃ   pana   bhante   ukkhepakā  bhikkhū  nissīmaṃ  gantvā  uposathaṃ  karoma
saṅghakammaṃ karomāti.
     {240.1}   Te   ce   bhikkhu   ukkhittānuvattakā  bhikkhū  tattheva
antosīmāya     uposathaṃ    karissanti    saṅghakammaṃ    karissanti    yathā
mayā   ñatti   ca   anussāvanā   ca   paññattā   tesaṃ  tāni  kammāni
dhammikāni    bhavissanti    akuppāni    ṭhānārahāni    .   tumhe   ce
bhikkhu    ukkhepakā   bhikkhū   tattheva   antosīmāya   uposathaṃ   karissatha
saṅghakammaṃ   karissatha   yathā   mayā  ñatti  ca  anussāvanā  ca  paññattā
tumhākampi  tāni  kammāni  dhammikāni  bhavissanti  akuppāni  ṭhānārahāni.
Taṃ    kissa   hetu   .   nānāsaṃvāsakā   te   1-   bhikkhu   tumhehi
tumhe   ca  tehi  nānāsaṃvāsakā  .  dvemā  bhikkhu  nānāsaṃvāsakabhūmiyo
@Footnote: 1 Ma. Yu. ete.
Attanā   vā   attānaṃ  nānāsaṃvāsakaṃ  karoti  samagto  vā  naṃ  saṅgho
ukkhipati   adassane   vā   appaṭikamme  vā  appaṭinissagge  vā  imā
kho bhikkhu dve nānāsaṃvāsakabhūmiyo.
     {240.2}   Dvemā   bhikkhu   samānasaṃvāsakabhūmiyo   attanā   vā
attānaṃ   samānasaṃvāsakaṃ   1-  karoti  samaggo  vā  naṃ  saṅgho  ukkhittaṃ
osāreti   adassane   vā   appaṭikamme   vā   appaṭinissagge   vā
imā kho bhikkhu dve samānasaṃvāsakabhūmiyoti.



             The Pali Tipitaka in Roman Character Volume 5 page 319-320. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=240&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=240&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=240&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=240&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=240              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :