ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [67]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
pāṭaligāmo    tena    cārikaṃ   pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ
aḍḍhaterasehi    bhikkhusatehi   .   athakho   bhagavā   anupubbena   cārikaṃ
caramāno   yena   pāṭaligāmo  tadavasari  .  assosuṃ  kho  pāṭaligāmikā
upāsakā    bhagavā    kira    pāṭaligāmaṃ    anuppattoti    .   athakho
pāṭaligāmikā      upāsakā      yena      bhagavā      tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Ekamantaṃ     nisinne     kho     pāṭaligāmike    upāsake    bhagavā
dhammiyā      kathāya      sandassesi      samādapesi      samuttejesi
sampahaṃsesi     .     athakho     pāṭaligāmikā    upāsakā    bhagavatā
@Footnote: 1 Sī. dakkhintīti.
Dhammiyā    kathāya    sandassitā   samādapitā   samuttejitā   sampahaṃsitā
bhagavantaṃ   etadavocuṃ   adhivāsetu   no   bhante   bhagavā  āvasathāgāraṃ
saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi  bhagavā  tuṇhībhāvena  .  athakho
pāṭaligāmikā   upāsakā   bhagavato   adhivāsanaṃ   viditvā   uṭṭhāyāsanā
bhagavantaṃ    abhivādetvā    padakkhiṇaṃ    katvā    yena    āvasathāgāraṃ
tenupasaṅkamiṃsu   upasaṅkamitvā   sabbasanthariṃ   1-   [2]-   āvasathāgāraṃ
santharitvā     āsanāni    paññāpetvā    udakamaṇikaṃ    patiṭṭhāpetvā
telappadīpaṃ   āropetvā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     {67.1}   Ekamantaṃ  ṭhitā  kho  pāṭaligāmikā  upāsakā  bhagavantaṃ
etadavocuṃ    sabbasanthariṃ    santhataṃ    bhante   āvasathāgāraṃ   āsanāni
paññattāni     udakamaṇiko     patiṭṭhāpito    telappadīpo    āropito
yassadāni bhante bhagavā kālaṃ maññatīti.
     {67.2}  Athakho  bhagavā  [3]-  nivāsetvā pattacīvaramādāya saddhiṃ
bhikkhusaṅghena   yena   āvasathāgāraṃ   tenupasaṅkami   upasaṅkamitvā  pāde
pakkhāletvā    āvasathāgāraṃ    pavisitvā    majjhimaṃ    thambhaṃ   nissāya
puratthābhimukho   4-   nisīdi   .  bhikkhusaṅghopi  kho  pāde  pakkhāletvā
āvasathāgāraṃ  pavisitvā  pacchimaṃ  bhittiṃ  nissāya  puratthābhimukho  5-  nisīdi
bhagavantaṃyeva   purakkhatvā   .   pāṭaligāmikāpi   kho   upāsakā  pāde
pakkhāletvā    āvasathāgāraṃ    pavisitvā    puratthimaṃ   bhittiṃ   nissāya
@Footnote: 1 Ma. sabbasantharaṃ. 2 Yu. sabbasanthataṃ. 3 Yu. pubbaṇhasamayaṃ.
@4-5 Yu. puratthimābhimukho.
Pacchābhimukhā  1-  nisīdiṃsu  bhagavantaṃyeva  purakkhatvā  2-  .  athakho bhagavā
pāṭaligāmike upāsake āmantesi.
     [68]   Pañcime   gahapatayo  ādīnavā  dussīlassa  sīlavipattiyā .
Katame   pañca   .   idha   gahapatayo  dussīlo  sīlavipanno  pamādādhikaraṇaṃ
mahatiṃ    bhogajāniṃ   nigacchati   .   ayaṃ   paṭhamo   ādīnavo   dussīlassa
sīlavipattiyā    .    puna    caparaṃ   gahapatayo   dussīlassa   sīlavipannassa
pāpako    kittisaddo    abbhuggacchati    .    ayaṃ   dutiyo   ādīnavo
dussīlassa   sīlavipattiyā   .   puna  caparaṃ  gahapatayo  dussīlo  sīlavipanno
yaññadeva    parisaṃ   upasaṅkamati   yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ
yadi   gahapatiparisaṃ   yadi   samaṇaparisaṃ  avisārado  upasaṅkamati  maṅkubhūto .
Ayaṃ   tatiyo  ādīnavo  dussīlassa  sīlavipattiyā  .  puna  caparaṃ  gahapatayo
dussīlo    sīlavipanno   sammūḷho   kālaṃ   karoti   .   ayaṃ   catuttho
ādīnavo   dussīlassa   sīlavipattiyā   .   puna  caparaṃ  gahapatayo  dussīlo
sīlavipanno    kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ
nirayaṃ   upapajjati  .  ayaṃ  pañcamo  ādīnavo  dussīlassa  sīlavipattiyā .
Ime kho gahapatayo pañca ādinavā dussīlassa sīlavipattiyā.
     [69]   Pañcime   gahapatayo   ānisaṃsā  sīlavato  sīlasampadāya .
Katame   pañca   .  idha  gahapatayo  sīlavā  sīlasampanno  appamādādhikaraṇaṃ
mahantaṃ   bhogakkhandhaṃ   adhigacchati   .   ayaṃ   paṭhamo   ānisaṃso  sīlavato
@Footnote: 1 Yu. pacchimābhimukhā. 2 Po. Yu. purikkhitvā.
Sīlasampadāya    .    puna    caparaṃ   gahapatayo   sīlavato   sīlasampannassa
kalyāṇo    kittisaddo    abbhuggacchati    .   ayaṃ   dutiyo   ānisaṃso
sīlavato   sīlasampadāya   .   puna   caparaṃ  gahapatayo  sīlavā  sīlasampanno
yaññadeva    parisaṃ   upasaṅkamati   yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ
yadi   gahapatiparisaṃ   yadi   samaṇaparisaṃ  visārado  upasaṅkamati  amaṅkubhūto .
Ayaṃ   tatiyo   ānisaṃso  sīlavato  sīlasampadāya  .  puna  caparaṃ  gahapatayo
sīlavā   sīlasampanno   asammūḷho   kālaṃ   karoti   .   ayaṃ   catuttho
ānisaṃso   sīlavato   sīlasampadāya   .   puna   caparaṃ   gahapatayo  sīlavā
sīlasampanno    kāyassa    bhedā    parammaraṇā    sugatiṃ   saggaṃ   lokaṃ
upapajjati   .   ayaṃ   pañcamo   ānisaṃso   sīlavato   sīlasampadāya  .
Ime kho gahapatayo pañca ānisaṃsā sīlavato sīlasampadāyāti.
     [70]   Athakho   bhagavā   pāṭaligāmike  upāsake  bahudeva  rattiṃ
dhammiyā     kathāya     sandassetvā    samādapetvā    samuttejetvā
sampahaṃsetvā   uyyojesi   abhikkantā   kho  gahapatayo  ratti  yassadāni
tumhe   1-   kālaṃ   maññathāti   .  evaṃ  bhanteti  kho  pāṭaligāmikā
upāsakā    bhagavato    paṭissuṇitvā    2-    uṭṭhāyāsanā    bhagavantaṃ
abhivādetvā    padakkhiṇaṃ    katvā    pakkamiṃsu    .    athakho   bhagavā
acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṃ pāvisi.
@Footnote: 1 Sī. Yu. ayaṃ pāṭho na hoti. 2 Po. paṭissutvā.
     [71]   Tena   kho  pana  samayena  sunīdhavassakārā  magadhamahāmattā
pāṭaligāme   nagaraṃ   māpenti   vajjīnaṃ   paṭibāhāya   .  addasā  kho
bhagavā   rattiyā   paccūsasamayaṃ   paccuṭṭhāya   dibbena  cakkhunā  visuddhena
atikkantamānusakena     sambahulā    devatāyo    pāṭaligāme    vatthūni
pariggaṇhantiyo   yasmiṃ  padese  mahesakkhā  devatā  vatthūni  pariggaṇhanti
mahesakkhānaṃ   tattha  rājūnaṃ  rājamahāmattānaṃ  cittāni  namanti  nivesanāni
māpetuṃ    yasmiṃ    padese   majjhimā   devatā   vatthūni   pariggaṇhanti
majjhimānaṃ   tattha   rājūnaṃ   rājamahāmattānaṃ  cittāni  namanti  nivesanāni
māpetuṃ   yasmiṃ   padese   nīcā   devatā  vatthūni  pariggaṇhanti  nīcānaṃ
tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ.
     {71.1}  Athakho  bhagavā  āyasmantaṃ  ānandaṃ āmantesi ke nu kho
te   ānanda  pāṭaligāme  nagaraṃ  māpentīti  .  sunīdhavassakārā  bhante
magadhamahāmattā   pāṭaligāme   nagaraṃ  māpenti  vajjīnaṃ  paṭibāhāyāti .
Seyyathāpi   nāma   1-  ānanda  devehi  tāvatiṃsehi  saddhiṃ  mantetvā
evameva   kho   ānanda   sunīdhavassakārā   magadhamahāmattā  pāṭaligāme
nagaraṃ  māpenti  vajjīnaṃ  paṭibāhāya  idhāhaṃ  ānanda  rattiyā  paccūsasamayaṃ
paccuṭṭhāya   addasaṃ   dibbena   cakkhunā   visuddhena   atikkantamānusakena
sambahulā    devatāyo    pāṭaligāme   vatthūni   pariggaṇhantiyo   yasmiṃ
padese   mahesakkhā   devatā   vatthūni  pariggaṇhanti  mahesakkhānaṃ  tattha
rājūnaṃ    rājamahāmattānaṃ    cittāni    namanti    nivesanāni   māpetuṃ
@Footnote: 1 Ma. Yu. nāmasaddo natthi.
Yasmiṃ    padese   majjhimā   devatā   vatthūni   pariggaṇhanti   majjhimānaṃ
tattha   rājūnaṃ   rājamahāmattānaṃ   cittāni   namanti  nivesanāni  māpetuṃ
yasmiṃ   padese   nīcā   devatā   vatthūni   pariggaṇhanti   nīcānaṃ  tattha
rājūnaṃ   rājamahāmattānaṃ   cittāni  namanti  nivesanāni  māpetuṃ  yāvatā
ānanda    ariyānaṃ    āyatanaṃ   yāvatā   vaṇijjapatho   idaṃ   agganagaraṃ
bhavissati   pāṭaliputtaṃ   puṭabhedanaṃ   pāṭaliputtassa   kho   ānanda   tayo
antarāyā    bhavissanti    aggito   vā   udakato   vā   abbhantarato
vā mithubhedāti.



             The Pali Tipitaka in Roman Character Volume 5 page 86-91. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=67&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=67&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=67&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=67&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=67              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :