ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
                       Kaṭhinakkhandhakaṃ
     [95]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  tiṃsamattā
pāṭheyyakā   bhikkhū   sabbe   āraññakā   sabbe   piṇḍapātikā  sabbe
paṃsukūlikā   sabbe   tecīvarikā   sāvatthiṃ   gacchantā  bhagavantaṃ  dassanāya
upakaṭṭhāya     vassūpanāyikāya     nāsakkhiṃsu    sāvatthiyaṃ    vassūpanāyikaṃ
sambhāvetuṃ    antarāmagge    sākete    vassaṃ   upagacchiṃsu   .   te
ukkaṇṭhitarūpā   vassaṃ   vasiṃsu   āsanne   va  no  bhagavā  viharati  ito
chasu yojanesu na ca mayaṃ labhāma bhagavantaṃ dassanāyāti.
     {95.1}  Athakho  te  bhikkhū  vassaṃ  vutthā  temāsaccayena  katāya
pavāraṇāya   deve   vassante   udakasaṅgahe  udakacikkhalle  okapuṇṇehi
cīvarehi   kilantarūpā   yena  sāvatthī  jetavanaṃ  anāthapiṇḍikassa  ārāmo
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   āciṇṇaṃ   kho   panetaṃ   buddhānaṃ   bhagavantānaṃ
āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ.
     {95.2} Athakho bhagavā te bhikkhū etadavoca kacci bhikkhave khamanīyaṃ kacci
yāpanīyaṃ  kacci  samaggā  sammodamānā  avivadamānā  phāsukaṃ  vassaṃ  vasittha
na  ca  piṇḍakena  kilamitthāti  .  khamanīyaṃ  bhagavā yāpanīyaṃ bhagavā samaggā ca
mayaṃ  bhante  sammodamānā  avivadamānā  vassaṃ  vasimhā  na  ca  piṇḍakena
Kilamimhā   idha   mayaṃ   bhante   tiṃsamattā   pāṭheyyakā  bhikkhū  sāvatthiṃ
āgacchantā     bhagavantaṃ     dassanāya     upakaṭṭhāya    vassūpanāyikāya
nāsakkhimhā     sāvatthiyaṃ    vassūpanāyikaṃ    sambhāvetuṃ    antarāmagge
sākete   vassaṃ   upagacchimhā   te   mayaṃ  bhante  ukkaṇṭhitarūpā  vassaṃ
vasimhā  āsanne  va  no  bhagavā  viharati  ito  chasu yojanesu na ca mayaṃ
labhāma   bhagavantaṃ   dassanāyāti   athakho   mayaṃ   bhante   vassaṃ   vutthā
temāsaccayena    katāya   pavāraṇāya   deve   vassante   udakasaṅgahe
udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā addhānaṃ āgatāti.
     [96]   Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   anujānāmi   bhikkhave  vassaṃ  vutthānaṃ
bhikkhūnaṃ  kaṭhinaṃ  attharituṃ  .  atthatakaṭhinānaṃ  vo  bhikkhave  pañca  kappissanti
anāmantacāro    asamādānacāro   gaṇabhojanaṃ   yāvadatthacīvaraṃ   yo   ca
tattha  cīvaruppādo  so  nesaṃ  bhavissatīti  .  atthatakaṭhinānaṃ  vo  bhikkhave
imāni  pañca  kappissanti  .  evañca  pana  bhikkhave  kaṭhinaṃ  attharitabbaṃ.
Byattena   bhikkhunā   paṭibalena  saṅgho  ñāpetabbo  suṇātu  me  bhante
saṅgho   idaṃ   saṅghassa   kaṭhinadussaṃ  uppannaṃ  .  yadi  saṅghassa  pattakallaṃ
saṅgho  imaṃ  kaṭhinadussaṃ  itthannāmassa  bhikkhuno  dadeyya  kaṭhinaṃ  attharituṃ.
Esā ñatti.
     {96.1}   Suṇātu   me   bhante  saṅgho  idaṃ  saṅghassa  kaṭhinadussaṃ
uppannaṃ   .   saṅgho   imaṃ   kaṭhinadussaṃ   itthannāmassa   bhikkhuno  deti
Kaṭhinaṃ    attharituṃ    .    yassāyasmato    khamati   imassa   kaṭhinadussassa
itthannāmassa   bhikkhuno   dānaṃ   kaṭhinaṃ   attharituṃ   so   tuṇhassa  yassa
nakkhamati    so    bhāseyya    .    dinnaṃ   idaṃ   saṅghena   kaṭhinadussaṃ
itthannāmassa   bhikkhuno   kaṭhinaṃ   attharituṃ   .   khamati   saṅghassa  tasmā
tuṇhī. Evametaṃ dhārayāmīti.
     Evaṃ kho bhikkhave atthataṃ hoti kaṭhinaṃ evaṃ anatthataṃ



             The Pali Tipitaka in Roman Character Volume 5 page 135-137. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=95&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=95&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=95&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=95&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=95              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4277              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4277              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :