ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [404]   So  mānattaṃ  caranto  antarā  ekaṃ  āpattiṃ  āpajji
sañcetanikaṃ    sukkavisaṭṭhiṃ   appaṭicchannaṃ   .   so   bhikkhūnaṃ   ārocesi
ahaṃ    āvuso    ekaṃ    āpattiṃ   āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ
pañcāhapaṭicchannaṃ    sohaṃ   saṅghaṃ   ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ    yāciṃ    tassa
me    saṅgho    ekissā    āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
pañcāhapaṭicchannāya     pañcāhaparivāsaṃ     adāsi    sohaṃ    parivasanto
antarā   ekaṃ   āpattiṃ   āpajjiṃ  sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ
sohaṃ   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho   antarā
Ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya    paṭikassi    sohaṃ    parivutthaparivāso   mānattāraho   antarā
ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ  sohaṃ
saṅghaṃ    antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yāciṃ   taṃ   maṃ   saṅgho   antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya   paṭikassi   sohaṃ   parivutthaparivāso   saṅghaṃ   tissannaṃ   āpattīnaṃ
chārattaṃ    mānattaṃ   yāciṃ   tassa   me   saṅgho   tissannaṃ   āpattīnaṃ
chārattaṃ   mānattaṃ   adāsi   sohaṃ   mānattaṃ   caranto   antarā  ekaṃ
āpattiṃ    āpajjiṃ    sañcetanikaṃ    sukkavisaṭṭhiṃ    appaṭicchannaṃ    kathaṃnu
kho    mayā    paṭipajjitabbanti   .   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ  .  tenahi  bhikkhave  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassitvā chārattaṃ mānattaṃ detu.
     [405]   Evañca   pana  bhikkhave  mūlāya  paṭikassitabbo  .  tena
bhikkhave   udāyinā   bhikkhunā   saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā   vuḍḍhānaṃ   bhikkhūnaṃ  pāde  vanditvā  ukkuṭikaṃ  nisīditvā  añjaliṃ
paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  ekaṃ  āpattiṃ  āpajjiṃ
sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ   saṅghaṃ   ekissā
āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā  pañcāhapaṭicchannāya pañcāhaparivāsaṃ
Yāciṃ   .   tassa   me   saṅgho   ekissā   āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā     pañcāhapaṭicchannāya     pañcāhaparivāsaṃ    adāsi   .
Sohaṃ  parivasanto  antarā  ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ sukkavisaṭṭhiṃ
appaṭicchannaṃ   sohaṃ   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   appaṭicchannāya   mūlāya   paṭikassanaṃ   yāciṃ   .   taṃ  maṃ
saṅgho   antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikassi.
     {405.1}  Sohaṃ parivutthaparivāso mānattāraho antarā ekaṃ āpattiṃ
āpajjiṃ  sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ  sohaṃ saṅghaṃ antarā ekissā
āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā  appaṭicchannāya  mūlāya  paṭikassanaṃ
yāciṃ   .   taṃ  maṃ  saṅgho  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā  appaṭicchannāya  mūlāya  paṭikassi  .  sohaṃ  parivutthaparivāso
saṅghaṃ   tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ   yāciṃ   .  tassa  me
saṅgho    tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ   adāsi   .   sohaṃ
mānattaṃ    caranto    antarā   ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
sukkavisaṭṭhiṃ    appaṭicchannaṃ   sohaṃ   bhante   saṅghaṃ   antarā   ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassanaṃ yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā.
     [406] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {406.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
Āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    so    saṅghaṃ
ekissā        āpattiyā        sañcetanikāya        sukkavisaṭṭhiyā
pañcāhapaṭicchannāya      pañcāhaparivāsaṃ      yāci      .      saṅgho
udāyissa   bhikkhuno   ekissā   āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    pañcāhaparivāsaṃ    adāsi    .   so   parivasanto
antarā   ekaṃ   āpattiṃ   āpajji  sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ
so   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yāci   .   saṅgho   udāyiṃ  bhikkhuṃ
antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā appaṭicchannāya
mūlāya paṭikassi.
     {406.2}   So   parivutthaparivāso   mānattāraho  antarā  ekaṃ
āpattiṃ    āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    appaṭicchannaṃ    so
saṅghaṃ   antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yāci    .  saṅgho  udāyiṃ  bhikkhuṃ
antarā     ekissā     āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya     mūlāya     paṭikassi    .    so    parivutthaparivāso
saṅghaṃ    tissannaṃ    āpattīnaṃ   chārattaṃ   mānattaṃ   yāci   .   saṅgho
udāyissa   bhikkhuno   tissannaṃ   āpattīnaṃ   chārattaṃ  mānattaṃ  adāsi .
So   mānattaṃ   caranto   antarā   ekaṃ  āpattiṃ  āpajji  sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā   ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
Yācati   .   yadi   saṅghassa   pattakallaṃ   saṅgho  udāyiṃ  bhikkhuṃ  antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya paṭikasseyya. Esā ñatti.
     {406.3}   Suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ
āpattiṃ    āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ   so
saṅghaṃ      ekissā     āpattiyā     sañcetanikāya     sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    pañcāhaparivāsaṃ    yāci    .   saṅgho   udāyissa
bhikkhuno     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya pañcāhaparivāsaṃ adāsi.
     {406.4}  So parivasanto antarā ekaṃ āpattiṃ āpajji  sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā   ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭīkassanaṃ
yāci  .  saṅgho  udāyiṃ  bhikkhuṃ  antarā ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā appaṭicchannāya mūlāya paṭikassi.
     {406.5}   So   parivutthaparivāso   mānattāraho  antarā  ekaṃ
āpattiṃ   āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yāci   .   saṅgho   udāyiṃ  bhikkhuṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikassi.
     {406.6}    So   parivutthaparivāso   saṅghaṃ   tissannaṃ   āpattīnaṃ
chārattaṃ   mānattaṃ   yāci   .   saṅgho   udāyissa   bhikkhuno   tissannaṃ
āpattīnaṃ    chārattaṃ   mānattaṃ   adāsi   .   so   mānattaṃ   caranto
Antarā   ekaṃ   āpattiṃ   āpajji  sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ
so   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya   mūlāya   paṭikassanaṃ   yācati   .   saṅgho  udāyiṃ  bhikkhuṃ
antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā appaṭicchannāya
mūlāya   paṭikassati   .  yassāyasmato  khamati  udāyissa  bhikkhuno  antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
mūlāya paṭikassanā so tuṇhassa yassa nakkhamati so bhāseyya.
     {406.7}   Dutiyampi  etamatthaṃ  vadāmi  .pe.  tatiyampi  etamatthaṃ
vadāmi   .pe.   paṭikassito   saṅghena  udāyi  bhikkhu  antarā  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [407]  Evañca  pana  bhikkhave  chārattaṃ  mānattaṃ  dātabbaṃ. Tena
bhikkhave   udāyinā   bhikkhunā   saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  ekaṃ  āpattiṃ
āpajjiṃ    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ   .pe.   sohaṃ
parivutthaparivāso   saṅghaṃ   tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ  yāciṃ
tassa  me  saṅgho  tissannaṃ  āpattīnaṃ  chārattaṃ  mānattaṃ  adāsi . Sohaṃ
mānattaṃ    caranto    antarā   ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   sohaṃ   saṅghaṃ   antarā  ekissā  āpattiyā
Sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāciṃ   .   taṃ  maṃ  saṅgho  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā   appaṭicchannāya   mūlāya  paṭikassi  .  sohaṃ  bhante  saṅghaṃ
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya   chārattaṃ   mānattaṃ   yācāmīti   .   dutiyampi  yācitabbaṃ
tatiyampi yācitabbaṃ.
     [408] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {408.1}  suṇātu  me  bhante saṅgho ayaṃ udāyi bhikkhu ekaṃ āpattiṃ
āpajji    sañcetanikaṃ    sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    .pe.   so
parivutthaparivāso   saṅghaṃ   tissannaṃ  āpattīnaṃ  chārattaṃ  mānattaṃ  yāci .
Saṅgho    udāyissa   bhikkhuno   tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ
adāsi   .   so   mānattaṃ   caranto  antarā  ekaṃ  āpattiṃ  āpajji
sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassanaṃ  yāci  .  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā  āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya   mūlāya   paṭikassi  .
So   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya chārattaṃ mānattaṃ yācati.
     {408.2}   Yadi   saṅghassa   pattakallaṃ  saṅgho  udāyissa  bhikkhuno
antarā     ekissā     āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā
appaṭicchannāya     chārattaṃ     mānattaṃ     dadeyya     .    esā
Ñatti.
     {408.3}   Suṇātu  me  bhante  saṅgho  ayaṃ  udāyi  bhikkhu  ekaṃ
āpattiṃ    āpajji   sañcetanikaṃ   sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ   .pe.
So   parivutthaparivāso   saṅghaṃ   tissannaṃ   āpattīnaṃ   chārattaṃ   mānattaṃ
yāci   .   saṅgho   udāyissa   bhikkhuno   tissannaṃ   āpattīnaṃ  chārattaṃ
mānattaṃ  adāsi  .  so  mānattaṃ  caranto  antarā ekaṃ āpattiṃ āpajji
sañcetanikaṃ   sukkavisaṭṭhiṃ   appaṭicchannaṃ   so   saṅghaṃ   antarā  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya
paṭikassanaṃ  yāci  .  saṅgho  udāyiṃ  bhikkhuṃ  antarā  ekissā  āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya   mūlāya   paṭikassi  .
So   saṅghaṃ   antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya    chārattaṃ    mānattaṃ   yācati   .   saṅgho   udāyissa
bhikkhuno   antarā   ekissā   āpattiyā   sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya    chārattaṃ   mānattaṃ   deti   .   yassāyasmato   khamati
udāyissa    bhikkhuno    antarā   ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā    appaṭicchannāya    chārattaṃ    mānattassa    dānaṃ   so
tuṇhassa yassa nakkhamati so bhāseyya.
     {408.4}    Dutiyampi    etamatthaṃ    vadāmi    .pe.   tatiyampi
etamatthaṃ   vadāmi   .pe.   dinnaṃ  saṅghena  udāyissa  bhikkhuno  antarā
ekissā    āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   appaṭicchannāya
chārattaṃ mānattaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [409]    So    ciṇṇamānatto   abbhānāraho   antarā   ekaṃ
āpattiṃ   āpajji   sañcetanikaṃ  sukkavisaṭṭhiṃ  appaṭicchannaṃ  .  so  bhikkhūnaṃ
ārocesi    ahaṃ    āvuso    ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
sukkavisaṭṭhiṃ      pañcāhapaṭicchannaṃ     .pe.     sohaṃ     ciṇṇamānatto
abbhānāraho     antarā    ekaṃ    āpattiṃ    āpajjiṃ    sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   kathaṃ   nu  kho  mayā  paṭipajjitabbanti  .  te
bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .   tenahi   bhikkhave  saṅgho
udāyiṃ  bhikkhuṃ  antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
appaṭicchannāya mūlāya paṭikassitvā chārattaṃ mānattaṃ detu.
     [410] Evañca bhikkhave mūlāya paṭikassitabbo .pe.
     [411]  Evañca  pana  bhikkhave  chārattaṃ  mānattaṃ  dātabbaṃ  .pe.
Deti   .pe.   dinnaṃ   saṅghena   udāyissa  bhikkhuno  antarā  ekissā
āpattiyā    sañcetanikāya    sukkavisaṭṭhiyā    appaṭicchannāya   chārattaṃ
mānattaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 188-196. http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=404&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=404&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=404&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=404&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=404              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :