ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [588]    Dhammavādī   puggalo   adhammavādiṃ   puggalaṃ   saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ    vinayo    idaṃ    satthusāsanaṃ    imaṃ   gaṇhāhi   imaṃ   rocehīti
evañce   taṃ  adhikaraṇaṃ  vūpasammati  dhammena  vūpasammati  sammukhāvinayena .
Dhammavādī      puggalo      adhammavādī      sambahule      saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ    vinayo    idaṃ    satthusāsanaṃ    imaṃ   gaṇhatha   imaṃ   rocethāti
evañce taṃ adhikaraṇaṃ vūpasammati dhammena vūpasammati sammukhāvinayena.
     {588.1}   Dhammavādī   puggalo   adhammavādiṃ   saṅghaṃ   saññāpeti
nijjhāpeti    pekkheti    anupekkheti    dasseti    anudasseti    ayaṃ
dhammo    ayaṃ    vinayo    idaṃ    satthusāsanaṃ    imaṃ    gaṇhāhi   imaṃ
rocehīti    evañce    taṃ   adhikaraṇaṃ   vūpasammati   dhammena   vūpasammati
sammukhāvinayena.
     {588.2}     Dhammavādī     sambahulā     adhammavādiṃ     puggalaṃ
saññāpenti     nijjhāpenti    pekkhenti    anupekkhenti    dassenti
anudassenti    ayaṃ    dhammo    ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ
gaṇhāhi   imaṃ   rocehīti   evañce   taṃ   adhikaraṇaṃ  vūpasammati  dhammena
vūpasammati    sammukhāvinayena    .    dhammavādī    sambahulā   adhammavādī
sambahule     saññāpenti    nijjhāpenti    pekkhenti    anupekkhenti
Dassenti   anudassenti   ayaṃ   dhammo   ayaṃ   vinayo   idaṃ  satthusāsanaṃ
imaṃ    gaṇhatha   imaṃ   rocethāti   evañce   taṃ   adhikaraṇaṃ   vūpasammati
dhammena   vūpasammati   sammukhāvinayena  .  dhammavādī  sambahulā  adhammavādiṃ
saṅghaṃ   saññāpenti   nijjhāpenti   pekkhenti   anupekkhenti  dassenti
anudassenti    ayaṃ    dhammo    ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ
gaṇhāhi    imaṃ    rocehīti    evañce    taṃ    adhikaraṇaṃ    vūpasammati
dhammena vūpasammati sammukhāvinayena.
     {588.3}   Dhammavādī   saṅgho   adhammavādiṃ   puggalaṃ   saññāpeti
nijjhāpeti   pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo
ayaṃ   vinayo   idaṃ   satthusāsanaṃ  imaṃ  gaṇhāhi  imaṃ  rocehīti  evañce
taṃ    adhikaraṇaṃ    vūpasammati    dhammena   vūpasammati   sammukhāvinayena  .
Dhammavādī    saṅgho    adhammavādī    sambahule   saññāpeti   nijjhāpeti
pekkheti   anupekkheti   dasseti   anudasseti  ayaṃ  dhammo  ayaṃ  vinayo
idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha  imaṃ  rocethāti  evañce  taṃ  adhikaraṇaṃ
vūpasammati   dhammena   vūpasammati   sammukhāvinayena   .   dhammavādī  saṅgho
adhammavādiṃ    saṅghaṃ    saññāpeti   nijjhāpeti   pekkheti   anupekkheti
dasseti   anudasseti   ayaṃ   dhammo   ayaṃ  vinayo  idaṃ  satthusāsanaṃ  imaṃ
gaṇhāhi    imaṃ    rocehīti    evañce    taṃ    adhikaraṇaṃ    vūpasammati
dhammena vūpasammati sammukhāvinayenāti.
                   Sukkapakkhanavakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 302-303. http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=588&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=588&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=588&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=588&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=588              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :