ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [609]   Evaṃ   kho   bhikkhave   adhammikaṃ   hoti   paṭiññātakaraṇaṃ
evaṃ   dhammikaṃ   .   kathañca   bhikkhave  adhammikaṃ  hoti  paṭiññātakaraṇaṃ .
Bhikkhu   pārājikaṃ   ajjhāpanno   hoti   .   tamenaṃ   codeti   saṅgho
vā  sambahulā  vā  ekapuggalo  vā  pārājikaṃ āyasmā ajjhāpannoti.
So     evaṃ     vadeti    na    kho    ahaṃ    āvuso    pārājikaṃ
Ajjhāpanno   saṅghādisesaṃ   ajjhāpannoti  .  taṃ  saṅgho  saṅghādisesena
kāreti     .    adhammikaṃ    paṭiññātakaraṇaṃ    .    bhikkhu    pārājikaṃ
ajjhāpanno   hoti   .   tamenaṃ   codeti  saṅgho  vā  sambahulā  vā
ekapuggalo    vā    pārājikaṃ    āyasmā   ajjhāpannoti   .   so
evaṃ    vadeti    na    kho   ahaṃ   āvuso   pārājikaṃ   ajjhāpanno
thullaccayaṃ   ajjhāpannoti   .   taṃ   saṅgho   thullaccayena   kāreti .
Adhammikaṃ paṭiññātakaraṇaṃ.
     {609.1}  Bhikkhu  pārājikaṃ  ajjhāpanno  hoti  .  tamenaṃ codeti
saṅgho   vā   sambahulā   vā   ekapuggalo   vā  pārājikaṃ  āyasmā
ajjhāpannoti   .   so  evaṃ  vadeti  na  kho  ahaṃ  āvuso  pārājikaṃ
ajjhāpanno   pācittiyaṃ   ajjhāpannoti   .   taṃ   saṅgho   pācittiyena
kāreti   .   adhammikaṃ   paṭiññātakaraṇaṃ  .  bhikkhu  pārājikaṃ  ajjhāpanno
hoti  .  tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṃ
āyasmā  ajjhāpannoti  .  so  evaṃ vadeti na kho ahaṃ āvuso pārājikaṃ
ajjhāpanno   pāṭidesanīyaṃ   ajjhāpannoti  .  taṃ  saṅgho  pāṭidesanīyena
kāreti   .   adhammikaṃ   paṭiññātakaraṇaṃ  .  bhikkhu  pārājikaṃ  ajjhāpanno
hoti  .  tamenaṃ  codeti  saṅgho  vā  sambahulā  vā  ekapuggalo  vā
pārājikaṃ   āyasmā   ajjhāpannoti   .   so   evaṃ  vadeti  na  kho
ahaṃ    āvuso    pārājikaṃ   ajjhāpanno   dukkaṭaṃ   ajjhāpannoti  .
Taṃ   saṅgho   dukkaṭena   kāreti   .  adhammikaṃ  paṭiññātakaraṇaṃ  .  bhikkhu
Pārājikaṃ    ajjhāpanno   hoti   .   tamenaṃ   codeti   saṅgho   vā
sambahulā   vā  ekapuggalo  vā  pārājikaṃ  āyasmā  ajjhāpannoti .
So   evaṃ   vadeti   na   kho   ahaṃ   āvuso  pārājikaṃ  ajjhāpanno
dubbhāsitaṃ   ajjhāpannoti   .   taṃ   saṅgho   dubbhāsitena   kāreti .
Adhammikaṃ paṭiññātakaraṇaṃ.
     {609.2}   Bhikkhu   saṅghādisesaṃ   ajjhāpanno   .pe.  thullaccayaṃ
.pe.   pācittiyaṃ  .pe.  pāṭidesanīyaṃ  .pe.  dukkaṭaṃ  .pe.  dubbhāsitaṃ
ajjhāpanno  hoti  .  tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo
vā  dubbhāsitaṃ  āyasmā  ajjhāpannoti  .  so  evaṃ  vadeti na kho ahaṃ
āvuso   dubbhāsitaṃ  ajjhāpanno  pārājikaṃ  ajjhāpannoti  .  taṃ  saṅgho
pārājikena   kāreti   .   adhammikaṃ  paṭiññātakaraṇaṃ  .  bhikkhu  dubbhāsitaṃ
ajjhāpanno   hoti   .   tamenaṃ   codeti  saṅgho  vā  sambahulā  vā
ekapuggalo  vā  dubbhāsitaṃ  āyasmā  ajjhāpannoti  .  so evaṃ vadeti
na   kho   ahaṃ   āvuso   dubbhāsitaṃ   ajjhāpanno  saṅghādisesaṃ  .pe.
Thullaccayaṃ    .pe.   pācittiyaṃ   .pe.   pāṭidesanīyaṃ   .pe.   dukkaṭaṃ
ajjhāpannoti    .    taṃ   saṅgho   dukkaṭena   kāreti   .   adhammikaṃ
paṭiññātakaraṇaṃ. Evaṃ kho bhikkhave adhammikaṃ hoti paṭiññātakaraṇaṃ.
     [610]   Kathañca   bhikkhave  dhammikaṃ  hoti  paṭiññātakaraṇaṃ  .  bhikkhu
pārājikaṃ  ajjhāpanno  hoti  .  tamenaṃ  codeti  saṅgho  vā  sambahulā
vā    ekapuggalo    vā    pārājikaṃ   āyasmā   ajjhāpannoti  .
So   evaṃ   vadeti   āmāvuso   1-  pārājikaṃ  ajjhāpannoti  .  taṃ
saṅgho   pārājikena   kāreti   .   dhammikaṃ   paṭiññātakaraṇaṃ   .  bhikkhu
saṅghādisesaṃ  .pe.  thullaccayaṃ  .pe.  pācittiyaṃ .pe. Pāṭidesanīyaṃ .pe.
Dukkaṭaṃ   .pe.   dubbhāsitaṃ   ajjhāpanno   hoti   .   tamenaṃ  codeti
saṅgho   vā   sambahulā   vā   ekapuggalo   vā  dubbhāsitaṃ  āyasmā
ajjhāpannoti  .  so evaṃ vadeti āmāvuso 1- dubbhāsitaṃ ajjhāpannoti.
Taṃ    saṅgho   dubbhāsitena   kāreti   .   dhammikaṃ   paṭiññātakaraṇaṃ  .
Evaṃ kho bhikkhave dhammikaṃ hoti paṭiññātakaraṇanti.
     [611]   Tena  kho  pana  samayena  bhikkhū  saṅghamajjhe  bhaṇḍanajātā
kalahajātā   vivādāpannā   aññamaññaṃ   mukhasattīhi   vitudentā   viharanti
na   sakkonti  taṃ  adhikaraṇaṃ  vūpasametuṃ  .  te  bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   evarūpaṃ  adhikaraṇaṃ  yebhuyyasikāya
vūpasametuṃ    .    pañcahaṅgehi    samannāgato   bhikkhu   salākagāhāpako
sammannitabbo   yo   na   chandāgatiṃ   gaccheyya  na  dosāgatiṃ  gaccheyya
na    mohāgatiṃ    gaccheyya    na   bhayāgatiṃ   gaccheyya   gahitāgahitañca
jāneyya   .   evañca   pana   bhikkhave  sammannitabbo  .  paṭhamaṃ  bhikkhu
yācitabbo     yācitvā    byattena    bhikkhunā    paṭibalena    saṅgho
ñāpetabbo   suṇātu   me   bhante   saṅgho   yadi   saṅghassa  pattakallaṃ
saṅgho     itthannāmaṃ     bhikkhuṃ    salākagāhāpakaṃ    sammanneyya   .
@Footnote: 1 Ma. āma āvuso.
Esā   ñatti   .   suṇātu   me   bhante   saṅgho  saṅgho  itthannāmaṃ
bhikkhuṃ   salākagāhāpakaṃ   sammannati  .  yassāyasmato  khamati  itthannāmassa
bhikkhuno    salākagāhāpakassa   sammati   so   tuṇhassa   yassa   nakkhamati
so  bhāseyya  .  sammato  saṅghena  itthannāmo  bhikkhu  salākagāhāpako
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 321-325. http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=609&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=6&item=609&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=609&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=609&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=609              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :