ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [110]  Tena  kho  pana  samayena  vaḍḍho  licchavi mettiyabhummajakānaṃ
bhikkhūnaṃ  sahāyo  hoti  .  athakho  vaḍḍho licchavi 3- yena mettiyabhummajakā
bhikkhū   tenupasaṅkami   upasaṅkamitvā   mettiyabhummajake   bhikkhū  etadavoca
vandāmi  ayyāti  .  evaṃ vutte mettiyabhummajakā bhikkhū nālapiṃsu. Dutiyampi
kho  vaḍḍho  licchavi 3- mettiyabhummajake bhikkhū etadavoca vandāmi ayyāti.
Dutiyampi   kho  mettiyabhummajakā  bhikkhū  nālapiṃsu  .  tatiyampi  kho  vaḍḍho
licchavi  mettiyabhummajake  bhikkhū  etadavoca  vandāmi ayyāti. Tatiyampi kho
@Footnote: 1 Ma. Yu. ekattharaṇāpi tuvaṭṭenti. ekapāvuraṇāpi tuvaṭṭenti.
@ekattharaṇapāvuraṇāpi tuvaṭṭenti. 2 Ma. Yu. na ekattharaṇā tuvaṭṭitabbaṃ.
@na ekapāvuraṇā tuvaṭṭitabbaṃ. na ekattharaṇapāvuraṇā tuvaṭṭitabbaṃ.
@3 Ma. licchavī. evamupari.

--------------------------------------------------------------------------------------------- page41.

Mettiyabhummajakā bhikkhū nālapiṃsu . kyāhaṃ ayyānaṃ aparajjhāmi kissa maṃ ayyā nālapantīti . tathā hi pana tvaṃ āvuso vaḍḍha amhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasīti . kyāhaṃ ayyā karomīti . sace kho tvaṃ āvuso vaḍḍha iccheyyāsi ajjeva bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ nāsāpeyyāti . kyāhaṃ ayyā karomi kiṃ mayā sakkā kātunti . ehi tvaṃ āvuso vaḍḍha yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ evaṃ vadehi idaṃ bhante nacchannaṃ nappaṭirūpaṃ yāyaṃ bhante disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā yato nīvātaṃ tato pavātaṃ udakaṃ maññe ādittaṃ ayyena me dabbena mallaputtena pajāpati dūsitāti . evaṃ ayyāti kho vaḍḍho licchavi mettiyabhummajakānaṃ bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vaḍḍho licchavi bhagavantaṃ etadavoca idaṃ bhante nacchannaṃ nappaṭirūpaṃ yāyaṃ bhante disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā yato nīvātaṃ tato pavātaṃ udakaṃ maññe ādittaṃ ayyena me dabbena mallaputtena pajāpati dūsitāti. [111] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi

--------------------------------------------------------------------------------------------- page42.

Sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ vaḍḍho āhāti . yathā maṃ bhante bhagavā jānātīti . dutiyampi kho bhagavā .pe. tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ vaḍḍho āhāti . yathā maṃ bhante bhagavā jānātīti . na kho dabba dabbā evaṃ nibbeṭhenti sace tayā kataṃ katanti vadehi sace akataṃ akatanti vadehīti . Yatohaṃ 1- bhante jāto nābhijānāmi supinantenapi methunaṃ dhammaṃ paṭisevitā pageva jāgaroti. [112] Athakho bhagavā bhikkhū āmantesi tenahi bhikkhave saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjatu asambhogaṃ saṅghena karotu. [113] Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa patto nikkujjitabbo bhikkhūnaṃ alābhāya parisakkati bhikkhūnaṃ anatthāya parisakkati bhikkhūnaṃ anāvāsāya 2- parisakkati bhikkhū akkosati paribhāsati bhikkhū bhikkhūhi bhedeti buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṅghassa avaṇṇaṃ bhāsati anujānāmi bhikkhave imehi aṭṭhahaṅgehi samannāgatassa upāsakassa pattaṃ nikkujjituṃ. [114] Evañca pana bhikkhave nikkujjitabbo . byattena @Footnote: 1 Ma. yato ahaṃ. 2 Ma. Yu. avāsāya.

--------------------------------------------------------------------------------------------- page43.

Bhikkhunā paṭibalena saṅgho ñāpetabbo {114.1} suṇātu me bhante saṅgho vaḍḍho licchavi āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti yadi saṅghassa pattakallaṃ saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjeyya asambhogaṃ saṅghena kareyya. Esā ñatti. {114.2} Suṇātu me bhante saṅgho vaḍḍho licchavi āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti . saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjati asambhogaṃ saṅghena karoti . Yassāyasmato khamati vaḍḍhassa licchavissa pattassa nikkujjanā asambhogaṃ saṅghena karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {114.3} Nikkujjito saṅghena vaḍḍhassa licchavissa patto asambhogo saṅghena khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti 1-. [115] Athakho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena vaḍḍhassa licchavissa nivesanaṃ tenupasaṅkami upasaṅkamitvā vaḍḍhaṃ licchaviṃ etadavoca saṅghena te āvuso vaḍḍha patto nikkujjito asambhogosi saṅghenāti . athakho vaḍḍho licchavi saṅghena kira me patto nikkujjito asambhogomhi kira saṅghenāti tattheva mucchito papato . athakho vaḍḍhassa @Footnote: 1 ito paraṃ athakho saṅgho vaḍḍhassa licchavissa pattaṃ nikkujji asambhogaṃ saṅghena @akāsīti pāṭho bhavituṃ arahatiyeva.

--------------------------------------------------------------------------------------------- page44.

Licchavissa mittāmaccā ñātisālohitā vaḍḍhaṃ licchaviṃ etadavocuṃ alaṃ āvuso vaḍḍha mā soci mā paridevi mayaṃ bhagavantaṃ pasādessāma bhikkhusaṅghañcāti . athakho vaḍḍho licchavi saputtadāro samittāmacco sañātisālohito allavattho allakeso yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yohaṃ ayyaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesiṃ tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti . iṅgha 1- tvaṃ āvuso vaḍḍha accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesi yato ca kho tvaṃ āvuso vaḍḍha accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante mayaṃ paṭiggaṇhāma vuḍḍhi hesā āvuso vaḍḍha ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti. [116] Athakho bhagavā bhikkhū āmantesi tenahi 2- bhikkhave saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjatu sambhogaṃ saṅghena karotu . aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa patto ukkujjitabbo na bhikkhūnaṃ alābhāya parisakkati na @Footnote: 1 Ma. Yu. taggha. 2 Ma. Yu. tena hi.

--------------------------------------------------------------------------------------------- page45.

Bhikkhūnaṃ anatthāya parisakkati na bhikkhūnaṃ anāvāsāya 1- parisakkati na bhikkhū akkosati paribhāsati na bhikkhū bhikkhūhi bhedeti na buddhassa avaṇṇaṃ bhāsati na dhammassa avaṇṇaṃ bhāsati na saṅghassa avaṇṇaṃ bhāsati anujānāmi bhikkhave imehi aṭṭhahaṅgehi samannāgatassa upāsakassa pattaṃ ukkujjituṃ. [117] Evañca pana bhikkhave ukkujjitabbo . tena bhikkhave vaḍḍhena licchavinā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo saṅghena me bhante patto nikkujjito asambhogomhi saṅghena sohaṃ bhante sammā vattāmi lomaṃ pātemi netthāraṃ vattāmi saṅghaṃ pattukkujjanaṃ yācāmīti . dutiyampi yācitabbā 2- tatiyampi yācitabbā 2-. [118] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {118.1} suṇātu me bhante saṅgho saṅghena vaḍḍhassa licchavissa patto nikkujjito asambhogo saṅghena . so sammā vattati lomaṃ pāteti netthāraṃ vattati saṅghaṃ pattukkujjanaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjeyya sambhogaṃ saṅghena kareyya. Esā ñatti. {118.2} Suṇātu me bhante saṅgho saṅghena vaḍḍhassa licchavissa patto nikkujjito asambhogo saṅghena . so sammā vattati lomaṃ pāteti netthāraṃ @Footnote: 1 Ma. Yu. avāsāya. 2 Ma. yācitabbo.

--------------------------------------------------------------------------------------------- page46.

Vattati saṅghaṃ pattukkujjanaṃ yācati . saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjati sambhogaṃ saṅghena karoti . yassāyasmato khamati vaḍḍhassa licchavissa pattassa ukkujjanā sambhogaṃ saṅghena karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {118.3} Ukkujjito saṅghena vaḍḍhassa licchavissa patto sambhogo saṅghena khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [119] Athakho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena bhaggā tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena bhaggā tadavasari . tatra sudaṃ bhagavā bhaggesu viharati suṃsumāragire 1- bhesakaḷāvane migadāye.


             The Pali Tipitaka in Roman Character Volume 7 page 40-46. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=110&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=110&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=110&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=110&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=110              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :