ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [135]  Tena  kho  pana  samayena  aññataro  bhikkhu  sikkāya  pattaṃ
uḍḍitvā   5-  daṇḍe  ālaggetvā  vikāle  aññatarena  gāmadvārena
atikkamati  .  manussā  esayyā  6-  coro  gacchati  asissa  vijotalatīti
@Footnote: 1 Ma. na phāsu hoti. Yu. chattena na phāsu hoti. 2 Ma. chattaṃ dhāretunti.
@3 Yu. gilānenapi atilānenapi. 4 Ma. Yu. ayaṃ pāṭho natthi. 5 Yu. uṭṭitvā.
@6 Ma. Yu. esayyo.
Anupatitvā   gahetvā   sañjānitvā   muñciṃsu   .   athakho   so  bhikkhu
ārāmaṃ   gantvā   bhikkhūnaṃ   etamatthaṃ   ārocesi   .   kiṃ  pana  tvaṃ
āvuso   daṇḍasikkaṃ   dhāresīti   .   evamāvusoti  .  ye  te  bhikkhū
appicchā    .pe.   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma   bhikkhu   daṇḍasikkaṃ   dhāressatīti   .  athakho  te  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ   .pe.   vigarahitvā   dhammiṃ   kathaṃ  katvā  bhikkhū
āmantesi    na   bhikkhave   daṇḍasikkā   dhāretabbā   yo   dhāreyya
āpatti dukkaṭassāti.
     [136]   Tena   kho   pana   samayena   aññataro  bhikkhu  gilāno
hoti   na   sakkoti   vinā   daṇḍena  āhiṇḍituṃ  .  bhagavato  etamatthaṃ
ārocesuṃ   .  anujānāmi  bhikkhave  gilānassa  bhikkhuno  daṇḍasammatiṃ  1-
dātuṃ.
     [137]   Evañca   pana   bhikkhave  dātabbā  .  tena  gilānena
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa   vacanīyo   ahaṃ   bhante  gilāno  na  sakkomi  vinā  daṇḍena
āhiṇḍituṃ   sohaṃ   bhante   saṅghaṃ   daṇḍasammatiṃ   1-  yācāmīti  2- .
Dutiyampi yācitabbā tatiyampi yācitabbā.
     [138]    Byattena   bhikkhunā   paṭibalena   saṅgho   ñāpetabbo
suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo   bhikkhu  gilāno  na
@Footnote: 1 Ma. Yu. daṇḍasammutiṃ. 2 Yu. itisaddo natthi.
Sakkoti    vinā    daṇḍena    āhiṇḍituṃ    so    saṅghaṃ    daṇḍasammatiṃ
yācati   .   yadi   saṅghassa   pattakallaṃ   saṅgho  itthannāmassa  bhikkhuno
daṇḍasammatiṃ   dadeyya   .   esā   ñatti   .   suṇātu   me   bhante
saṅgho   ayaṃ   itthannāmo   bhikkhu  gilāno  na  sakkoti  vinā  daṇḍena
āhiṇḍituṃ   so   saṅghaṃ   daṇḍasammatiṃ   yācati   .  saṅgho  itthannāmassa
bhikkhuno   daṇḍasammatiṃ   deti   .   yassāyasmato   khamati   itthannāmassa
bhikkhuno   daṇḍasammatiyā   dānaṃ   so   tuṇhassa   yassa   nakkhamati   so
bhāseyya   .   dinnā   saṅghena   itthannāmassa   bhikkhuno   daṇḍasammati
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [139]  Tena  kho  pana  samayena  aññataro  bhikkhu  gilāno  hoti
na   sakkoti   vinā   sikkāya   pattaṃ   pariharituṃ  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   gilānassa  bhikkhuno  sikkāsammatiṃ
dātuṃ.
     [140]   Evañca   pana   bhikkhave  dātabbā  .  tena  gilānena
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa   vacanīyo   ahaṃ   bhante  gilāno  na  sakkomi  vinā  sikkāya
pattaṃ   pariharituṃ  sohaṃ  bhante  saṅghaṃ  sikkāsammatiṃ  yācāmīti  .  dutiyampi
yācitabbā tatiyampi yācitabbā.
     [141] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {141.1}  Suṇātu  me  bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno
na   sakkoti   vinā   sikkāya   pattaṃ  pariharituṃ  so  saṅghaṃ  sikkāsammatiṃ
yācati   .   yadi   saṅghassa   pattakallaṃ   saṅgho  itthannāmassa  bhikkhuno
sikkāsammatiṃ dadeyya. Esā ñatti.
     {141.2}   Suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
gilāno   na   sakkoti   vinā   sikkāya   pattaṃ   pariharituṃ   so  saṅghaṃ
sikkāsammatiṃ   yācati   .   saṅgho   itthannāmassa  bhikkhuno  sikkāsammatiṃ
deti   .   yassāyasmato   khamati  itthannāmassa  bhikkhuno  sikkāsammatiyā
dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {141.3}   Dinnā   saṅghena  itthannāmassa  bhikkhuno  sikkāsammati
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [142]  Tena  kho  pana  samayena  aññataro  bhikkhu gilāno hoti na
sakkoti    vinā   daṇḍena   āhiṇḍituṃ   na   sakkoti   vinā   sikkāya
pattaṃ   pariharituṃ   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi
bhikkhave    gilānassa   bhikkhuno   daṇḍasikkāsammatiṃ   dātuṃ   .   evañca
pana  bhikkhave  dātabbā  .  tena  gilānena  bhikkhunā  saṅghaṃ upasaṅkamitvā
ekaṃsaṃ    uttarāsaṅgaṃ   karitvā   vuḍḍhānaṃ   bhikkhūnaṃ   pāde   vanditvā
ukkuṭikaṃ    nisīditvā   añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ
bhante   gilāno   na   sakkomi   vinā  daṇḍena  āhiṇḍituṃ  na  sakkomi
vinā   sikkāya   pattaṃ   pariharituṃ   sohaṃ  bhante  saṅghaṃ  daṇḍasikkāsammatiṃ
Yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā.
     [143] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {143.1}  suṇātu  me  bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno
na   sakkoti   vinā   daṇḍena   āhiṇḍituṃ   na  sakkoti  vinā  sikkāya
pattaṃ   pariharituṃ   so   saṅghaṃ  daṇḍasikkāsammatiṃ  yācati  .  yadi  saṅghassa
pattakallaṃ     saṅgho     itthannāmassa     bhikkhuno     daṇḍasikkāsammatiṃ
dadeyya. Esā ñatti.
     {143.2}   Suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
gilāno   na   sakkoti   vinā   daṇḍena   āhiṇḍituṃ  na  sakkoti  vinā
sikkāya   pattaṃ   pariharituṃ   so   saṅghaṃ   daṇḍasikkāsammatiṃ   yācati  .
Saṅgho     itthannāmassa     bhikkhuno    daṇḍasikkāsammatiṃ    deti   .
Yassāyasmato    khamati    itthannāmassa    bhikkhuno    daṇḍasikkāsammatiyā
dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {143.3}     Dinnā     saṅghena     itthannāmassa     bhikkhuno
daṇḍasikkāsammati    khamati    saṅghassa    tasmā    tuṇhī   .   evametaṃ
dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 7 page 53-57. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=135&items=9&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=135&items=9              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=135&items=9&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=135&items=9&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=135              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :