ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [29]  Tena  kho  pana  samayena  rājagahakassa  seṭṭhissa  mahagghassa
candanasārassa   candanagaṇṭhī   uppannā   hoti   .   athakho  rājagahakassa
@Footnote: 1 Ma. Yu. dvipādakehi. 2 Ma. sirisapāni. 3 Ma. Yu. uṇṇanābhi.
@4 Ma. kataṃ me parittaṃ. 5 Yu. anujānāmi bhikkhave lohitaṃ mocetuṃ.
@6 Yu. chetabbamhi. 7 Ma. Yu. ayaṃ pāṭho natthi. 8 Ma. Yu. chetabbaṃ.
Seṭṭhissa    etadahosi    yannūnāhaṃ    imāya    candanagaṇṭhiyā    pattaṃ
likhāpeyyaṃ   1-   likhañca   2-   me  paribhogaṃ  bhavissati  pattañca  dānaṃ
dassāmīti   .   athakho   rājagahako   seṭṭhī  tāya  candanagaṇṭhiyā  pattaṃ
likhāpetvā  sikkāyaṃ  uḍḍitvā  veḷugge 3- ālaggetvā veḷuparamparāya
vāhitvā   4-   evamāha   yo   samaṇo  vā  brāhmaṇo  vā  arahā
ceva iddhimā ca dinnaṃyeva pattaṃ oharatūti.
     [30]    Athakho   pūraṇo   kassapo   yena   rājagahako   seṭṭhī
tenupasaṅkami   upasaṅkamitvā   rājagahakaṃ   seṭṭhiṃ   etadavoca   ahaṃ   hi
gahapati   arahā   ceva   iddhimā   ca   dehi   me  pattanti  .  sace
bhante    āyasmā    arahā   ceva   iddhimā   ca   dinnaṃyeva   pattaṃ
oharatūti   .   athakho   makkhali   gosālo   ajito   kesakambalo  5-
pakudho     kaccāyano     sañjayo    veḷaṭṭhaputto    6-    niggaṇṭho
nāṭaputto    yena    rājagahako   seṭṭhī   tenupasaṅkami   upasaṅkamitvā
rājagahakaṃ   seṭṭhiṃ   etadavoca   ahaṃ  hi  gahapati  arahā  ceva  iddhimā
ca   dehi   me   pattanti   .   sace  bhante  āyasmā  arahā  ceva
iddhimā ca dinnaṃyeva pattaṃ oharatūti.
     [31]   Tena  kho  pana  samayena  āyasmā  ca  mahāmoggallāno
@Footnote: 1 Ma. lekhāpeyyaṃ. 2 Ma. Yu. lekhañca. 3 Yu. pakkhipitvā veḷagge.
@4 Ma. Yu. bandhitvā. 5 Yu. kesakambalī. 6 Yu. belaṭṭhiputto.
Āyasmā  ca  piṇḍolabhāradvājo  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
rājagahaṃ   piṇḍāya   pāvisiṃsu   .   āyasmāpi   kho  piṇḍolabhāradvājo
arahā  ceva  iddhimā  ca  .  āyasmāpi  kho  mahāmoggallāno  arahā
ceva   iddhimā  ca  .  athakho  āyasmā  piṇḍolabhāradvājo  āyasmantaṃ
mahāmoggallānaṃ    etadavoca   gacchāvuso   moggallāna   etaṃ   pattaṃ
ohara  tuyheso  pattoti  .  āyasmāpi  kho  moggallāno  āyasmantaṃ
piṇḍolabhāradvājaṃ    etadavoca   gacchāvuso   bhāradvāja   etaṃ   pattaṃ
ohara  tuyheso  pattoti  1-  .  athakho  āyasmā  piṇḍolabhāradvājo
vehāsaṃ abbhuggantvā taṃ pattaṃ gahetvā tikkhattuṃ rājagahaṃ anupariyāyi 2-.
     [32]  Tena  kho  pana  samayena rājagahako seṭṭhī saputtadāro sake
nivesane   ṭhito   hoti   pañjaliko  namassamāno  idheva  bhante  ayyo
bhāradvājo   amhākaṃ   nivesane   patiṭṭhātūti   .   athakho   āyasmā
piṇḍolabhāradvājo   rājagahakassa   seṭṭhissa   nivesane   patiṭṭhāti  .
@Footnote: 1 Ma. Yu. Rā. tena kho pana samayena āyasmā ca mahāmoggallāno .pe. pāvisiṃsu.
@athakho āyasmā piṇḍolabhāradvājo āyasmantaṃ mahāmoggallānaṃ etadavoca āyasmā
@kho moggallāno arahā ceva iddhimā ca gacchāvuso moggallāna etaṃ pattaṃ ohara
@tuyheso pattoti. āyasmā kho piṇḍolabhāradvājo arahā ceva iddhimā ca gacchāvuso
@bhāradvāja etaṃ pattaṃ ohara tuyheso pattoti. 2 Yu. anupariyāsi.
Athakho     rājagahako     seṭṭhī     āyasmato    piṇḍolabhāradvājassa
hatthato     pattaṃ     gahetvā    mahagghassa    khādanīyassa    pūretvā
āyasmato   piṇḍolabhāradvājassa   adāsi   1-   .   athakho  āyasmā
piṇḍolabhāradvājo  taṃ  pattaṃ  gahetvā  ārāmaṃ  agamāsi . Assosuṃ kho
manussā   ayyena   kira   piṇḍolabhāradvājena   rājagahakassa   seṭṭhissa
patto  ohāritoti  .  te  ca manussā uccāsaddā mahāsaddā āyasmantaṃ
piṇḍolabhāradvājaṃ    piṭṭhito   piṭṭhito   anubandhiṃsu   .   assosi   kho
bhagavā   uccāsaddaṃ   mahāsaddaṃ  sutvāna  āyasmantaṃ  ānandaṃ  āmantesi
kiṃ   nu   kho   so   ānanda  uccāsaddo  mahāsaddoti  .  āyasmatā
bhante   piṇḍolabhāradvājena   rājagahakassa  seṭṭhissa  patto  ohārito
assosuṃ   kho   bhante   manussā   ayyena   kira   piṇḍolabhāradvājena
rājagahakassa   seṭṭhissa   patto   ohāritoti  te  ca  bhante  manussā
uccāsaddā    mahāsaddā    āyasmantaṃ    piṇḍolabhāradvājaṃ    piṭṭhito
piṭṭhito anubandhā 2- so eso bhagavā 3- uccāsaddo mahāsaddoti.
     [33]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā    āyasmantaṃ    piṇḍolabhāradvājaṃ    paṭipucchi    saccaṃ
kira   tayā   bhāradvāja  rājagahakassa  seṭṭhissa  patto  ohāritoti .
@Footnote: 1 Yu. pādāsi. 2 Yu. anubaddhā. 3 Ma. Yu. bhante bhagavā.
Saccaṃ   bhagavāti   .  vigarahi  buddho  bhagavā  ananucchavikaṃ  1-  bhāradvāja
ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ  hi  nāma
tvaṃ   bhāradvāja   chavassa   dārupattassa  kāraṇā  gihīnaṃ  uttarimanussadhammaṃ
iddhipāṭihāriyaṃ    dassessasi    seyyathāpi    nāma    2-   bhāradvāja
mātugāmo   chavassa   māsakarūpassa   kāraṇā   kopinaṃ  dasseti  evameva
kho  tayā  bhāradvāja  chavassa  dārupattassa  kāraṇā gihīnaṃ uttarimanussadhammaṃ
iddhipāṭihāriyaṃ     dassitaṃ    netaṃ    bhāradvāja    appasannānaṃ    vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
na    bhikkhave    gihīnaṃ    uttarimanussadhammaṃ   iddhipāṭihāriyaṃ   dassetabbaṃ
yo    dasseyya   āpatti   dukkaṭassa   bhindathetaṃ   bhikkhave   dārupattaṃ
sakalikaṃ  sakalikaṃ  karitvā  3-  bhikkhūnaṃ  añjanapiṃsanaṃ  4-  detha na ca bhikkhave
dārupatto dhāretabbo yo dhāreyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 7 page 12-16. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=29&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=29&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=29&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=29&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=29              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :