ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                      Saṅghabhedakkhandhakaṃ
     [337]   Tena  samayena  buddho  bhagavā  anupiyāyaṃ  viharati  anupiyaṃ
nāma   mallānaṃ   nigamo   .   tena   kho   pana   samayena  abhiññātā
abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti.
     [338]  Tena  kho  pana  samayena  mahānāmo  ca  sakko anuruddho
ca   sakko  dve  bhātukā  1-  honti  .  anuruddho  sakko  sukhumālo
hoti   .   tassa   tayo   pāsādā  honti  eko  hemantiko  eko
gimhiko   eko   vassiko   .   so   vassike   pāsāde   cattāro
māse   nippurisehi  turiyehi  paricāriyamāno  na  heṭṭhā  pāsādā  2-
orohati    .   athakho   mahānāmassa   sakkassa   etadahosi   etarahi
kho     abhiññātā    abhiññātā    sakyakumārā    bhagavantaṃ    pabbajitaṃ
anupabbajanti   amhākañca   pana   3-   kulā   natthi   koci  agārasmā
anagāriyaṃ   pabbajito   yannūnāhaṃ   vā   pabbajeyyaṃ  anuruddho  vāti .
Athakho    mahānāmo   sakko   yena   anuruddho   sakko   tenupasaṅkami
upasaṅkamitvā   anuruddhaṃ   sakkaṃ   etadavoca   etarahi   tāta   anuruddha
abhiññātā   abhiññātā   sakyakumārā   bhagavantaṃ   pabbajitaṃ   anupabbajanti
amhākañca   pana   kulā   natthi   koci  agārasmā  anagāriyaṃ  pabbajito
@Footnote: 1 Ma. bhātikā. 2 Ma. heṭṭhāpāsādaṃ. 3 Ma. Yu. Rā. panasaddo na dissati.
Tenahi   tvaṃ   vā   pabbaja   ahaṃ   vā   pabbajissāmīti   .  ahaṃ  kho
sukhumālo    nāhaṃ    sakkomi    agārasmā   anagāriyaṃ   pabbajituṃ   tvaṃ
pabbajāhīti    .    ehi    kho   te   tāta   anuruddha   gharāvāsatthaṃ
anusāsissāmi   paṭhamaṃ   khettaṃ   kasāpetabbaṃ   kasāpetvā   vapāpetabbaṃ
vapāpetvā   udakaṃ   atinetabbaṃ   udakaṃ   atinetvā   udakaṃ  ninnetabbaṃ
udakaṃ    ninnetvā    niddāpetabbaṃ   1-   niddāpetvā   lavāpetabbaṃ
lavāpetvā     ubbāhāpetabbaṃ     2-     ubbāhāpetvā     puñjaṃ
kārāpetabbaṃ    puñjaṃ    kārāpetvā    maddāpetabbaṃ    maddāpetvā
palālāni     uddharāpetabbāni    palālāni    uddharāpetvā    bhusikā
uddharāpetabbā    bhusikaṃ    3-   uddharāpetvā   ophunāpetabbaṃ   4-
ophunāpetvā  atiharāpetabbaṃ  atiharāpetvā  āyatimpi  vassaṃ  evameva
kātabbaṃ    āyatimpi   vassaṃ   evameva   kātabbanti   .   na   kammā
khīyanti    na   kammānaṃ   anto   paññāyati   kadā   kammā   khīyissanti
kadā   kammānaṃ   anto   paññāyissati   kadā   mayaṃ   apposukkā  5-
pañcahi    kāmaguṇehi    samappitā    samaṅgībhūtā    paricārissāmāti  .
Na    hi    tāta    anuruddha   kammā   khīyanti   na   kammānaṃ   anto
paññāyati   akhīṇe   va   6-   kamme   mātāpitaro  7-  ca  pitāmahā
@Footnote: 1 Ma. niddhā .... Yu. niḍḍā .... 2 Yu. ubbahā .... 3 Yu. bhusikā.
@4 Ma. Yu. opunā .... 5 Yu. appossukkā. 6 Yu. akhīṇeyeva. 7 Ma. Yu. pitaro.
Ca    kālakatāti   .   tenahi   tvaññeva   gharāvāsatthena   upajānāhi
ahaṃ agārasmā anagāriyaṃ pabbajissāmīti.
     [339]   Athakho   anuruddho   sakko   yena  mātā  tenupasaṅkami
upasaṅkamitvā    mātaraṃ    etadavoca    icchāmahaṃ    amma   agārasmā
anagāriyaṃ   pabbajituṃ   anujānāhi   maṃ   amma  1-  agārasmā  anagāriyaṃ
pabbajjāyāti   .   evaṃ   vutte  anuruddhassa  sakkassa  mātā  anuruddhaṃ
sakkaṃ   etadavoca  tumhe  kho  me  tāta  anuruddha  dve  puttā  piyā
manāpā    appaṭikūlā    maraṇenapi   vo   akāmakā   vinā   bhavissāmi
kiṃ    panāhaṃ   tumhe   jīvante   anujānissāmi   agārasmā   anagāriyaṃ
pabbajjāyāti   .   dutiyampi   kho   .pe.   tatiyampi   kho   anuruddho
sakko   mātaraṃ   etadavoca   icchāmahaṃ   amma   agārasmā   anagāriyaṃ
pabbajituṃ anujānāhi maṃ amma agārasmā anagāriyaṃ pabbajjāyāti.
     [340]   Tena   kho  pana  samayena  bhaddiyo  sakyarājā  sakyānaṃ
rajjaṃ  kāreti  2-  .  so  ca  3-  anuruddhassa sakkassa sahāyo hoti.
Athakho   anuruddhassa   sakkassa   mātā   ayaṃ   kho  bhaddiyo  sakyarājā
sakyānaṃ    rajjaṃ   kāreti   anuruddhassa   sakkassa   sahāyo   so   na
ussahati   agārasmā   anagāriyaṃ   pabbajitunti  anuruddhaṃ  sakkaṃ  etadavoca
sace    tāta   anuruddha   bhaddiyo   sakyarājā   agārasmā   anagāriyaṃ
pabbajati   evaṃ   tvampi   pabbajāhīti   .   athakho   anuruddho   sakko
@Footnote: 1 Ma. Yu. Rā. ammāti na dissati. 2 Ma. kāresi. 3 Yu. so cāti natthi.
Yena    bhaddiyo    sakyarājā    tenupasaṅkami    upasaṅkamitvā   bhaddiyaṃ
sakyarājānaṃ   etadavoca  mama  kho  samma  pabbajjā  tava  paṭibaddhāti .
Sace   te   samma   pabbajjā   mama   paṭibaddhā  vā  1-  appaṭibaddhā
vā   1-   sā  hotu  ahaṃ  tayā  yathāsukhaṃ  pabbajāhīti  .  ehi  samma
ubho   agārasmā   anagāriyaṃ   pabbajissāmāti  .  nāhaṃ  samma  sakkomi
agārasmā   anagāriyaṃ   pabbajituṃ   2-   yaṃ   te   sakkā  aññaṃ  mayā
kātuṃ    tyāhaṃ   karissāmi   tvaṃ   pabbajāhīti   .   mātā   kho   maṃ
samma    evamāha    sace    tāta    anuruddha    bhaddiyo   sakyarājā
agārasmā    anagāriyaṃ    pabbajati    evaṃ    tvaṃpi    pabbajāhīti  .
Bhāsitā  kho  pana  te  samma  esā  vācā  sace  te  samma pabbajjā
mama   paṭibaddhā  vā  1-  appaṭibaddhā  vā  1-  sā  hotu  ahaṃ  tayā
yathāsukhaṃ   pabbajāhīti   .   ehi   samma   ubho   agārasmā  anagāriyaṃ
pabbajissāmāti.
     {340.1}  Tena  kho  pana  samayena  manussā  saccavādino  honti
saccapaṭiññātā    3-    .    athakho   bhaddiyo   sakyarājā   anuruddhaṃ
sakkaṃ   etadavoca   āgamehi   samma   satta  vassāni  sattannaṃ  vassānaṃ
accayena    ubhopi   4-   agārasmā   anagāriyaṃ   pabbajissāmāti  .
Aticiraṃ    samma    satta    vassāni   nāhaṃ   sakkomi   satta   vassāni
āgametunti   .   āgamehi   samma  cha  vassāni  .pe.  pañca  vassāni
cattāri   vassāni   tīṇi   vassāni  dve  vassāni  ekaṃ  vassaṃ  ekassa
@Footnote: 1 Yu. Rā. vāsaddo na dissati. 2 Ma. pabbajitunti. 3 Ma. Yu. saccapaṭiññā.
@4 Ma. Yu. ubho.
Vassassa   accayena   ubhopi   agārasmā   anagāriyaṃ  pabbajissāmāti .
Aticiraṃ  samma  ekaṃ  vassaṃ   nāhaṃ  sakkomi  ekaṃ  vassaṃ  āgametunti .
Āgamehi   samma   satta   māse   sattannaṃ   māsānaṃ  accayena  ubhopi
agārasmā    anagāriyaṃ    pabbajissāmāti    .   aticiraṃ   samma   satta
māsā   nāhaṃ   sakkomi   satta   māse   āgametunti   .   āgamehi
samma   cha  māse  .pe.  pañca  māse  cattāro  māse  tayo  māse
dve    māse    ekaṃ    māsaṃ    aḍḍhamāsaṃ   aḍḍhamāsassa   accayena
ubhopi    agārasmā    anagāriyaṃ   pabbajissāmāti   .   aticiraṃ   samma
aḍḍhamāso    nāhaṃ   sakkomi   aḍḍhamāsaṃ   āgametunti   .   āgamehi
samma  sattāhaṃ  yāvāhaṃ  putte  ca bhātaro ca rajjaṃ niyyādessāmīti 1-.
Na ciraṃ samma sattāho āgamessāmīti.
     [341]   Athakho  bhaddiyo  ca  sakyarājā  anuruddho  ca  ānando
ca   bhaggu   ca  kimilo  ca  2-  devadatto  ca  upālikappakena  sattamā
yathā  pure  ca  3-  caturaṅginiyā  senāya  uyyānabhūmiṃ  niyyanti evameva
caturaṅginiyā  senāya  niyyiṃsu  .  te  dūraṃ  gantvā  senaṃ nivattāpetvā
paravisayaṃ   okkamitvā  ābharaṇaṃ  omuñcitvā  uttarāsaṅgena  4-  bhaṇḍikaṃ
bandhitvā   upāliṃ   kappakaṃ   etadavocuṃ   handa  bhaṇe  upāli  nivattassu
alante ettakaṃ jīvikāyāti.
     [342]   Athakho   upālissa   kappakassa   nivattantassa  etadahosi
@Footnote: 1 Ma. Yu. niyyādemīti. 2 Yu. bhagu ca kimbilo ca. 3 Ma. casaddo
@natthi. Yu. āmeḍitaṃ. 4 Yu. uttarāsaṅge.
Caṇḍā   kho   sākiyā   iminā   kumārā   nippātitāti   ghātāpeyyuṃpi
maṃ   ime   hi   nāma   sakyakumārā  agārasmā  anagāriyaṃ  pabbajissanti
kimaṅgaṃ   panāhanti   .   so   bhaṇḍikaṃ   muñcitvā   taṃ   bhaṇḍaṃ   rukkhe
ālaggetvā  yo  passati  dinnaṃyeva  haratūti  vatvā yena te sakyakumārā
tenupasaṅkami   .  addasaṃsu  kho  te  sakyakumārā  upāliṃ  kappakaṃ  dūrato
va   āgacchantaṃ  disvāna  upāliṃ  kappakaṃ  etadavocuṃ  kissa  bhaṇe  upāli
nivattosīti   .   idha   me  ayyaputtā  nivattantassa  etadahosi  caṇḍā
kho   sākiyā  iminā  kumārā  nippātitāti  ghātāpeyyuṃpi  maṃ  ime  hi
nāma    sakyakumārā    agārasmā    anagāriyaṃ    pabbajissanti   kimaṅgaṃ
panāhanti   so   kho   ahaṃ   ayyaputtā   bhaṇḍikaṃ   muñcitvā  taṃ  bhaṇḍaṃ
rukkhe   ālaggetvā   yo   passati  dinnaṃyeva  haratūti  vatvā  tatomhi
paṭinivattoti  .  suṭṭhu  bhaṇe  upāli  akāsi  yaṃ  pana nivatto 1-  caṇḍā
kho 2- sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi tanti.
     [343]   Athakho  te  sakyakumārā  upāliṃ  kappakaṃ  ādāya  yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho   te   sakyakumārā
bhagavantaṃ    etadavocuṃ    mayaṃ    bhante    sākiyā   nāma   mānassino
@Footnote: 1 Ma. Yu. yaṃpi na nivatto. 2 Yu. khosaddo na dissati.
Ayaṃ   bhante   upāli   kappako   amhākaṃ   dīgharattaṃ   paricārako   imaṃ
bhagavā    paṭhamaṃ    pabbājetu    imassa    mayaṃ   abhivādanaṃ   paccuṭṭhānaṃ
añjalikammaṃ     sāmīcikammaṃ    karissāma    evaṃ    amhākaṃ    sākiyānaṃ
sākiyamāno    nimmādayissatīti    1-    .    athakho   bhagavā   upāliṃ
kappakaṃ paṭhamaṃ pabbājesi pacchā te sakyakumāre.
     [344]  Athakho  āyasmā  bhaddiyo  teneva  antaravassena  tisso
vijjā   sacchākāsi   .   āyasmā  anuruddho  dibbacakkhuṃ  uppādesi .
Āyasmā    ānando    sotāpattiphalaṃ    sacchākāsi    .   devadatto
pothujjanikaṃ iddhiṃ abhinipphādeti 2-.
     [345]  Tena  kho  pana  samayena  āyasmā  bhaddiyo  araññagatopi
rukkhamūlagatopi   suññāgāragatopi   abhikkhaṇaṃ   udānaṃ  udāneti  3-  aho
sukhaṃ  aho  sukhanti  .  athakho  sambahulā  bhikkhū  yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  āyasmā  bhante  bhaddiyo
araññagatopi     rukkhamūlagatopi     suññāgāragatopi    abhikkhaṇaṃ    udānaṃ
udānesi  4-  aho  sukhaṃ aho sukhanti nissaṃsayaṃ kho bhante āyasmā bhaddiyo
anabhirato  va  brahmacariyaṃ  carati  taṃyeva  vā  purimaṃ  rajjasukhaṃ samanussaranto
araññagatopi     rukkhamūlagatopi     suññāgāragatopi    abhikkhaṇaṃ    udānaṃ
@Footnote: 1 Ma. nimmānāyissatīti Yu. nimmāniyissati. 2 Ma. abhinipphādesi.
@3 Ma. udānesi. 4 Yu. udāneti.
Udānesi   1-   aho   sukhaṃ  aho  sukhanti  .  athakho  bhagavā  aññataraṃ
bhikkhuṃ   āmantesi   ehi   tvaṃ   bhikkhu   mama   vacanena   bhaddiyaṃ  bhikkhuṃ
āmantehi    satthā   taṃ   āvuso   bhaddiya   āmantetīti   .   evaṃ
bhanteti   kho   so   bhikkhu   bhagavato  paṭissutvā  yenāyasmā  bhaddiyo
tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ   bhaddiyaṃ   etadavoca   satthā
taṃ āvuso bhaddiya āmantetīti.
     [346]  Evamāvusoti kho āyasmā bhaddiyo tassa bhikkhuno paṭissutvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  bhaddiyaṃ  bhagavā
etadavoca    saccaṃ    kira   tvaṃ   bhaddiya   araññagatopi   rukkhamūlagatopi
suññāgāragatopi    abhikkhaṇaṃ    udānaṃ    udānesi   aho   sukhaṃ   aho
sukhanti  .  evambhanteti  .  kiṃ  pana  tvaṃ  bhaddiya  atthavasaṃ sampassamāno
araññagatopi     rukkhamūlagatopi     suññāgāragatopi    abhikkhaṇaṃ    udānaṃ
udānesi  aho  sukhaṃ  aho  sukhanti . Pubbe me bhante rañño satopi 2-
antopi   antepure   rakkhā  susaṃvihitā  hoti  bahipi  antepure  rakkhā
susaṃvihitā   hoti  antopi  nagare  rakkhā  susaṃvihitā  hoti  bahipi  nagare
rakkhā   susaṃvihitā   hoti   antopi   janapade   rakkhā  susaṃvihitā  hoti
bahipi   janapade   rakkhā   susaṃvihitā   hoti   so   kho   ahaṃ   bhante
@Footnote: 1 Yu. udāneti. 2 Yu. Rā. rañño sato.
Evaṃ  rakkhitopi  1-  gopitopi  santo  bhīto  ubbiggo ussaṅkī utrasto
viharāmi   etarahi   kho   panāhaṃ   eko   2-   bhante   araññagatopi
rukkhamūlagatopi     suññāgāragatopi     abhīto    anubbiggo    anussaṅkī
anutrasto     apposukko     pannalomo    paradattavutto    migabhūtena
cetasā   viharāmīti   imaṃ   kho   ahaṃ   bhante   atthavasaṃ  sampassamāno
araññagatopi    .pe.    abhikkhaṇaṃ    udānaṃ    udānemi    aho   sukhaṃ
aho   sukhanti   .   athakho   bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ
imaṃ udānaṃ udānesi
     [347] Yassantarato na santi kopā
           itibhavābhavatañca vītivatto
           taṃ vigatabhayaṃ sukhaṃ 4- asokaṃ
           devā nānubhavanti dassanāyāti.
     [348]   Athakho   bhagavā   anupiyāyaṃ  yathābhirantaṃ  viharitvā  yena
kosambī    tena    cārikaṃ    pakkāmi   anupubbena   cārikaṃ   caramāno
yena   kosambī   tadavasari   .   tatra   sudaṃ   bhagavā  kosambiyaṃ  viharati
ghositārāme.



             The Pali Tipitaka in Roman Character Volume 7 page 155-163. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=337&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=337&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=337&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=337&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=337              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8764              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8764              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :